Thursday, October 12, 2006

Rig-Veda-Mandala-1

a`gnim ii'Le pu`rohi'taM ya`j~nasya' de`vam Ri`tvija'm
hotaa'raM ratna`dhaata'mam {1}{001}{01}

a`gniH puurve'bhi`r RiShi'bhi`r iiDyo` nuuta'nair u`ta
sa de`vaam+ eha va'kShati {1}{001}{02}

a`gninaa' ra`yim a'shnava`t poSha'm e`va di`ve-di've
ya`shasaM' vii`rava'ttamam {1}{001}{03}

agne` yaM ya`j~nam a'dhva`raM vi`shvataH' pari`bhuur asi'
sa id de`veShu' gacChati {1}{001}{04}

a`gnir hotaa' ka`vikra'tuH sa`tyash ci`trashra'vastamaH
de`vo de`vebhi`r aa ga'mat {1}{001}{05}

yad a`~Nga daa`shuShe` tvam agne' bha`draM ka'ri`Shyasi'
tavet tat sa`tyam a'~NgiraH {1}{001}{06}

upa' tvaagne di`ve-di've` doShaa'vastar dhi`yaa va`yam
namo` bhara'nta` ema'si {1}{001}{07}

raaja'ntam adhva`raaNaaM' go`paam Ri`tasya` diidi'vim
vardha'maanaM` sve dame' {1}{001}{08}

sa naH' pi`teva' suu`nave .a'gne suupaaya`no bha'va
saca'svaa naH sva`staye' {1}{001}{09}



vaaya`v aa yaa'hi darshate`me somaa` araM'kRitaaH
teShaa'm paahi shru`dhii hava'm {1}{002}{01}
vaaya' u`kthebhi'r jarante` tvaam acChaa' jari`taaraH'
su`taso'maa aha`rvidaH' {1}{002}{02}
vaayo` tava' prapRi~nca`tii dhaa' jigaati daa`shuShe'
u`ruu`cii soma'piitaye {1}{002}{03}
indra'vaayuu i`me su`taa upa` prayo'bhi`r aa ga'tam
inda'vo vaam u`shanti` hi {1}{002}{04}
vaaya`v indra'sh ca cetathaH su`taanaaM' vaajiniivasuu
taav aa yaa'ta`m upa' dra`vat {1}{002}{05}
vaaya`v indra'sh ca sunva`ta aa yaa'ta`m upa' niShkRi`tam
ma`kShv ai`tthaa dhi`yaa na'raa {1}{002}{06}
mi`traM hu've puu`tada'kShaM` varu'NaM ca ri`shaada'sam
dhiyaM' ghRi`taaciiM` saadha'ntaa {1}{002}{07}
Ri`ta' mitraavaruNaav RitaavRidhaav RitaspRishaa
kratu'm bRi`hanta'm aashaathe {1}{002}{08}
ka`vii no' mi`traavaru'Naa tuvijaa`taa u'ru`kShayaa'
dakShaM' dadhaate a`pasa'm {1}{002}{09}


ashvi'naa` yajva'rii`r iSho` drava'tpaaNii` shubha's patii
puru'bhujaa cana`syata'm {1}{003}{01}
ashvi'naa` puru'daMsasaa` naraa` shavii'rayaa dhi`yaa
dhiShNyaa` vana'taM` giraH' {1}{003}{02}
dasraa' yu`vaaka'vaH su`taa naasa'tyaa vRi`ktaba'rhiShaH
aa yaa'taM rudravartanii {1}{003}{03}
indraa yaa'hi citrabhaano su`taa i`me tvaa`yavaH'
aNvii'bhi`s tanaa' puu`taasaH' {1}{003}{04}
indraa yaa'hi dhi`yeShi`to vipra'juutaH su`taava'taH
upa` brahmaa'Ni vaa`ghataH' {1}{003}{05}
indraa yaa'hi` tuutu'jaana` upa` brahmaa'Ni harivaH
su`te da'dhiShva na`sh canaH' {1}{003}{06}
omaa'sash carShaNiidhRito` vishve' devaasa` aa ga'ta
daa`shvaaMso' daa`shuShaH' su`tam {1}{003}{07}
vishve' de`vaaso' a`pturaH' su`tam aa ga'nta` tuurNa'yaH
u`sraa i'va` svasa'raaNi {1}{003}{08}
vishve' de`vaaso' a`sridha` ehi'maayaaso a`druhaH'
medhaM' juShanta` vahna'yaH {1}{003}{09}
paa`va`kaa naH` sara'svatii` vaaje'bhir vaa`jinii'vatii
ya`j~naM va'ShTu dhi`yaava'suH {1}{003}{10}
co`da`yi`trii suu`nRitaa'naaM` ceta'ntii sumatii`naam
ya`j~naM da'dhe` sara'svatii {1}{003}{11}
ma`ho arNaH` sara'svatii` pra ce'tayati ke`tunaa'
dhiyo` vishvaa` vi raa'jati {1}{003}{12}


su`ruu`pa`kRi`tnum uu`taye' su`dughaa'm iva go`duhe'
ju`huu`masi` dyavi'-dyavi {1}{004}{01}
upa' naH` sava`naa ga'hi` soma'sya somapaaH piba
go`daa id re`vato` madaH' {1}{004}{02}
athaa' te` anta'maanaaM vi`dyaama' sumatii`naam
maa no` ati' khya` aa ga'hi {1}{004}{03}
pare'hi` vigra`m astRi'ta`m indra'm pRicChaa vipa`shcita'm
yas te` sakhi'bhya` aa vara'm {1}{004}{04}
u`ta bru'vantu no` nido` nir a`nyata'sh cid aarata
dadhaa'naa` indra` id duvaH' {1}{004}{05}
u`ta naH' su`bhagaa'm+ a`rir vo`ceyu'r dasma kRi`ShTayaH'
syaamed indra'sya` sharma'Ni {1}{004}{06}
em aa`shum aa`shave' bhara yaj~na`shriyaM' nRi`maada'nam
pa`ta`yan ma'nda`yatsa'kham {1}{004}{07}
a`sya pii`tvaa sha'takrato gha`no vRi`traaNaa'm abhavaH
praavo` vaaje'Shu vaa`jina'm {1}{004}{08}
taM tvaa` vaaje'Shu vaa`jinaM' vaa`jayaa'maH shatakrato
dhanaa'naam indra saa`taye' {1}{004}{09}
yo raa`yo .a`vani'r ma`haan su'paa`raH su'nva`taH sakhaa'
tasmaa` indraa'ya gaayata {1}{004}{10}


aa tv etaa` ni Shii'da`tdra'm a`bhi pra gaa'yata
sakhaa'ya` stoma'vaahasaH {1}{005}{01}
pu`ruu`tama'm puruu`Naam iishaa'naM` vaaryaa'Naam
indraM` some` sacaa' su`te {1}{005}{02}
sa ghaa' no` yoga` aa bhu'va`t sa raa`ye sa puraM'dhyaam
gama`d vaaje'bhi`r aa sa naH' {1}{005}{03}
yasya' saM`sthe na vRi`Nvate` harii' sa`matsu` shatra'vaH
tasmaa` indraa'ya gaayata {1}{005}{04}
su`ta`paavne' su`taa i`me shuca'yo yanti vii`taye'
somaa'so` dadhyaa'shiraH {1}{005}{05}
tvaM su`tasya' pii`taye' sa`dyo vRi`ddho a'jaayathaaH
indra` jyaiShThyaa'ya sukrato {1}{005}{06}
aa tvaa' vishantv aa`shavaH` somaa'sa indra girvaNaH
shaM te' santu` prace'tase {1}{005}{07}
tvaaM stomaa' aviivRidha`n tvaam u`kthaa sha'takrato
tvaaM va'rdhantu no` giraH' {1}{005}{08}
akShi'totiH saned i`maM vaaja`m indraH' saha`sriNa'm
yasmi`n vishvaa'ni` pauMsyaa' {1}{005}{09}
maa no` martaa' a`bhi dru'han ta`nuunaa'm indra girvaNaH
iishaa'no yavayaa va`dham {1}{005}{10}


yu`~njanti' bra`dhnam a'ru`ShaM cara'nta`m pari' ta`sthuShaH'
roca'nte roca`naa di`vi {1}{006}{01}
yu`~njanty a'sya` kaamyaa` harii` vipa'kShasaa` rathe'
shoNaa' dhRi`ShNuu nRi`vaaha'saa {1}{006}{02}
ke`tuM kRi`Nvann a'ke`tave` pesho' maryaa ape`shase'
sam u`Shadbhi'r ajaayathaaH {1}{006}{03}
aad aha' sva`dhaam anu` puna'r garbha`tvam e'ri`re
dadhaa'naa` naama' ya`j~niya'm {1}{006}{04}
vii`Lu ci'd aaruja`tnubhi`r guhaa' cid indra` vahni'bhiH
avi'nda u`sriyaa` anu' {1}{006}{05}
de`va`yanto` yathaa' ma`tim acChaa' vi`dadva'suM` giraH'
ma`haam a'nuuShata shru`tam {1}{006}{06}
indre'Na` saM hi dRikSha'se saMjagmaa`no abi'bhyuShaa
ma`nduu sa'maa`nava'rcasaa {1}{006}{07}
a`na`va`dyair a`bhidyu'bhir ma`khaH saha'svad arcati
ga`Nair indra'sya` kaamyaiH' {1}{006}{08}
ataH' parijma`nn aa ga'hi di`vo vaa' roca`naad adhi'
sam a'sminn Ri~njate` giraH' {1}{006}{09}
i`to vaa' saa`tim iima'he di`vo vaa` paarthi'vaa`d adhi'
indra'm ma`ho vaa` raja'saH {1}{006}{10}


indra`m id gaa`thino' bRi`had indra'm a`rkebhi'r a`rkiNaH'
indraM` vaaNii'r anuuShata {1}{007}{01}
indra` id dharyoH` sacaa` sammi'shla` aa va'co`yujaa'
indro' va`jrii hi'ra`NyayaH' {1}{007}{02}
indro' dii`rghaaya` cakSha'sa` aa suuryaM' rohayad di`vi
vi gobhi`r adri'm airayat {1}{007}{03}
indra` vaaje'Shu no .ava sa`hasra'pradhaneShu ca
u`gra u`graabhi'r uu`tibhiH' {1}{007}{04}
indraM' va`yam ma'haadha`na indra`m arbhe' havaamahe
yujaM' vRi`treShu' va`jriNa'm {1}{007}{05}
sa no' vRiShann a`muM ca`ruM satraa'daava`nn apaa' vRidhi
a`smabhya`m apra'tiShkutaH {1}{007}{06}
tu`~nje-tu'~nje` ya utta're` stomaa` indra'sya va`jriNaH'
na vi'ndhe asya suShTu`tim {1}{007}{07}
vRiShaa' yuu`theva` vaMsa'gaH kRi`ShTiir i'ya`rty oja'saa
iishaa'no` apra'tiShkutaH {1}{007}{08}
ya eka'sh carShaNii`naaM vasuu'naam ira`jyati'
indraH` pa~nca' kShitii`naam {1}{007}{09}
indraM' vo vi`shvata`s pari` havaa'mahe` jane'bhyaH
a`smaaka'm astu` keva'laH {1}{007}{10}


dra' saana`siM ra`yiM sa`jitvaa'naM sadaa`saha'm
varShi'ShTham uu`taye' bhara {1}{008}{01}
ni ya' muShTiha`tyayaa` ni vRi`traa ru`Nadhaa'mahai
tvotaa'so` ny arva'taa {1}{008}{02}
indra` tvotaa'sa` aa va`yaM vajraM' gha`naa da'diimahi
jaye'ma` saM yu`dhi spRidhaH' {1}{008}{03}
va`yaM shuure'bhi`r astRi'bhi`r indra` tvayaa' yu`jaa va`yam
saa`sa`hyaama' pRitanya`taH {1}{008}{04}
ma`haam+ indraH' pa`rash ca` nu ma'hi`tvam a'stu va`jriNe'
dyaur na pra'thi`naa shavaH' {1}{008}{05}
sa`mo`he vaa` ya aasha'ta` nara's to`kasya` sani'tau
vipraa'so vaa dhiyaa`yavaH' {1}{008}{06}
yaH ku`kShiH so'ma`paata'maH samu`dra i'va` pinva'te
u`rviir aapo` na kaa`kudaH' {1}{008}{07}
e`vaa hy asya suu`nRitaa' vira`pshii goma'tii ma`hii
pa`kvaa shaakhaa` na daa`shuShe' {1}{008}{08}
e`vaa hi te` vibhuu'taya uu`taya' indra` maava'te
sa`dyash ci`t santi' daa`shuShe' {1}{008}{09}
e`vaa hy asya` kaamyaa` stoma' u`kthaM ca` shaMsyaa'
indraa'ya` soma'piitaye {1}{008}{10}


indrehi` matsy andha'so` vishve'bhiH soma`parva'bhiH
ma`haam+ a'bhi`ShTir oja'saa {1}{009}{01}
em e'naM sRijataa su`te ma`ndim indraa'ya ma`ndine'
cakriM` vishvaa'ni` cakra'ye {1}{009}{02}
matsvaa' sushipra ma`ndibhi` stome'bhir vishvacarShaNe
sacai`Shu sava'ne`Shv aa {1}{009}{03}
asRi'gram indra te` giraH` prati` tvaam ud a'haasata
ajo'Shaa vRiSha`bham pati'm {1}{009}{04}
saM co'daya ci`tram a`rvaag raadha' indra` vare'Nyam
asa`d it te' vi`bhu pra`bhu {1}{009}{05}
a`smaan su tatra' coda`ydra' raa`ye rabha'svataH
tuvi'dyumna` yasha'svataH {1}{009}{06}
saM goma'd indra` vaaja'vad a`sme pRi`thu shravo' bRi`hat
vi`shvaayu'r dhe`hy akShi'tam {1}{009}{07}
a`sme dhe'hi` shravo' bRi`had dyu`mnaM sa'hasra`saata'mam
indra` taa ra`thinii`r iShaH' {1}{009}{08}
vaso`r indraM` vasu'patiM gii`rbhir gRi`Nanta' Ri`gmiya'm
homa` gantaa'ram uu`taye' {1}{009}{09}
su`te-su'te` nyokase bRi`had bRi'ha`ta ed a`riH
indraa'ya shuu`Sham a'rcati {1}{009}{10}


gaaya'nti tvaa gaaya`triNo .a'rcanty a`rkam a`rkiNaH'
bra`hmaaNa's tvaa shatakrata` ud vaM`sham i'va yemire
{1}{010}{01}
yat saanoH` saanu`m aaru'ha`d bhuury aspa'ShTa` kartva'm
tad indro` arthaM' cetati yuu`tha' vRi`ShNir e'jati {1}{010}{02}
yu`kShvaa hi ke`shinaa` harii` vRiSha'Naa kakShya`praa
athaa' na indra somapaa gi`raam upa'shrutiM cara {1}{010}{03}
ehi` stomaa'm+ a`bhi sva'raa`bhi gRi'Nii`hy aa ru'va
brahma' ca no vaso` sacdra' ya`j~naM ca' vardhaya {1}{010}{04}
u`ktham indraa'ya` shaMsyaM` vardha'nam puruni`ShShidhe'
sha`kro yathaa' su`teShu' No raa`raNa't sa`khyeShu' ca
{1}{010}{05}
tam it sa'khi`tva ii'mahe` taM raa`ye taM su`viirye'
sa sha`kra u`ta naH' shaka`d indro` vasu` daya'maanaH
{1}{010}{06}
su`vi`vRitaM' suni`raja`m indra` tvaadaa'ta`m id yashaH'
gavaa`m apa' vra`jaM vRi'dhi kRiNu`Shva raadho' adrivaH
{1}{010}{07}
na`hi tvaa` roda'sii u`bhe Ri'ghaa`yamaa'Na`m inva'taH
jeShaH` svarvatiir a`paH saM gaa a`smabhyaM' dhuunuhi
{1}{010}{08}
aashru'tkarNa shru`dhii havaM` nuu ci'd dadhiShva me` giraH'
indra` stoma'm i`mam mama' kRi`Shvaa yu`jash ci`d anta'ram
{1}{010}{09}
vi`dmaa hi tvaa` vRiSha'ntamaM` vaaje'Shu havana`shruta'm
vRiSha'ntamasya huumaha uu`tiM sa'hasra`saata'maam {1}{010}{10}
aa tuu na' indra kaushika mandasaa`naH su`tam pi'ba
navya`m aayuH` pra suu ti'ra kRi`dhii sa'hasra`saam RiShi'm
{1}{010}{11}
pari' tvaa girvaNo` gira' i`maa bha'vantu vi`shvataH'
vRi`ddhaayu`m anu` vRiddha'yo` juShTaa' bhavantu` juShTa'yaH
{1}{010}{12}


indraM` vishvaa' aviivRidhan samu`dravya'casaM` giraH'
ra`thiita'maM ra`thiinaaM` vaajaa'naaM` satpa'ti`m pati'm
{1}{011}{01}
sa`khye ta' indra vaa`jino` maa bhe'ma shavasas pate
tvaam a`bhi pra No'numo` jetaa'ra`m apa'raajitam {1}{011}{02}
puu`rviir indra'sya raa`tayo` na vi da'syanty uu`tayaH'
yadii` vaaja'sya` goma'ta sto`tRibhyo` maMha'te ma`gham
{1}{011}{03}
pu`raam bhi`ndur yuvaa' ka`vir ami'taujaa ajaayata
indro` vishva'sya` karma'No dha`rtaa va`jrii pu'ruShTu`taH
{1}{011}{04}
tvaM va`lasya` goma`to .a'paavar adrivo` bila'm
tvaaM de`vaa abi'bhyuShas tu`jyamaa'naasa aaviShuH {1}{011}{05}
tavaa`haM shuu'ra raa`tibhiH` praty aa'yaM` sindhu'm aa`vada'n
upaa'tiShThanta girvaNo vi`duSh Te` tasya' kaa`ravaH'
{1}{011}{06}
maa`yaabhi'r indra maa`yinaM` tvaM shuShNa`m avaa'tiraH
vi`duSh Te` tasya` medhi'raa`s teShaaM` shravaaM`sy ut ti'ra
{1}{011}{07}
indra`m iishaa'na`m oja'saa`bhi stomaa' anuuShata
sa`hasraM` yasya' raa`taya' u`ta vaa` santi` bhuuya'siiH
{1}{011}{08}


a`gniM duu`taM vRi'Niimahe` hotaa'raM vi`shvave'dasam
a`sya ya`j~nasya' su`kratu'm {1}{012}{01}
a`gnim-a'gniM` havii'mabhiH` sadaa' havanta vi`shpati'm
ha`vya`vaaha'm purupri`yam {1}{012}{02}
agne' de`vaam+ i`haa va'ha jaj~naa`no vRi`ktaba'rhiShe
asi` hotaa' na` iiDyaH' {1}{012}{03}
taam+ u'sha`to vi bo'dhaya` yad a'gne` yaasi' duu`tyam
de`vair aa sa'tsi ba`rhiShi' {1}{012}{04}
ghRitaa'havana diidivaH` prati' Shma` riSha'to daha
agne` tvaM ra'kSha`svinaH' {1}{012}{05}
a`gninaa`gniH sam i'dhyate ka`vir gRi`hapa'ti`r yuvaa'
ha`vya`vaaD ju`hvaasyaH {1}{012}{06}
ka`vim a`gnim upa' stuhi sa`tyadha'rmaaNam adhva`re
de`vam a'miiva`caata'nam {1}{012}{07}
yas tvaam a'gne ha`viShpa'tir duu`taM de'va sapa`ryati'
tasya' sma praavi`taa bha'va {1}{012}{08}
yo a`gniM de`vavii'taye ha`viShmaa'm+ aa`vivaa'sati
tasmai' paavaka mRiLaya {1}{012}{09}
sa naH' paavaka diidi`vo .a'gne de`vaam+ i`haa va'ha
upa' ya`j~naM ha`vish ca' naH {1}{012}{10}
sa na` stavaa'na` aa bha'ra gaaya`tra` navii'yasaa
ra`yiM vii`rava'tii`m iSha'm {1}{012}{11}
agne' shu`kra' sho`ciShaa` vishvaa'bhir de`vahuu'tibhiH
i`maM stomaM' juShasva naH {1}{012}{12}


susa'middho na` aa va'ha de`vaam+ a'gne ha`viShma'te
hotaH' paavaka` yakShi' ca {1}{013}{01}
madhu'mantaM tanuunapaad ya`j~naM de`veShu' naH kave
a`dyaa kRi'Nuhi vii`taye' {1}{013}{02}
naraa`shaMsa'm i`ha pri`yam a`smin ya`j~na upa' hvaye
madhu'jihvaM havi`ShkRita'm {1}{013}{03}
agne' su`khata'me` rathe' de`vaam+ ii'Li`ta aa va'ha
asi` hotaa` manu'rhitaH {1}{013}{04}
stRi`Nii`ta ba`rhir aa'nu`Shag ghRi`tapRi'ShTham maniiShiNaH
yatraa`mRita'sya` cakSha'Nam {1}{013}{05}
vi shra'yantaam Ritaa`vRidho` dvaaro' de`viir a'sa`shcataH'
a`dyaa nuu`naM ca` yaShTa've {1}{013}{06}
nakto`Shaasaa' su`pesha'saa`smin ya`j~na upa' hvaye
i`daM no' ba`rhir aa`sade' {1}{013}{07}
taa su'ji`hvaa upa' hvaye` hotaa'raa` daivyaa' ka`vii
ya`j~naM no' yakShataam i`mam {1}{013}{08}
iLaa` sara'svatii ma`hii ti`sro de`viir ma'yo`bhuvaH'
ba`rhiH sii'dantv a`sridhaH' {1}{013}{09}
i`ha tvaShTaa'ram agri`yaM vi`shvaruu'pa`m upa' hvaye
a`smaaka'm astu` keva'laH {1}{013}{10}
ava' sRijaa vanaspate` deva' de`vebhyo' ha`viH
pra daa`tur a'stu` ceta'nam {1}{013}{11}
svaahaa' ya`j~naM kRi'Nota`ndraa'ya` yajva'no gRi`he
tatra' de`vaam+ upa' hvaye {1}{013}{12}


aibhi'r agne` duvo` giro` vishve'bhiH` soma'piitaye
de`vebhi'r yaahi` yakShi' ca {1}{014}{01}
aa tvaa` kaNvaa' ahuuShata gRi`Nanti' vipra te` dhiyaH'
de`vebhi'r agna` aa ga'hi {1}{014}{02}
i`ndra`vaa`yuu bRiha`spati'm mi`traagnim puu`ShaNa`m bhaga'm
aa`di`tyaan maaru'taM ga`Nam {1}{014}{03}
pra vo' bhriyanta` inda'vo matsa`raa maa'dayi`ShNavaH'
dra`psaa madhva'sh camuu`ShadaH' {1}{014}{04}
iiLa'te` tvaam a'va`syavaH` kaNvaa'so vRi`ktaba'rhiShaH
ha`viShma'nto araM`kRitaH' {1}{014}{05}
ghRi`tapRi'ShThaa mano`yujo` ye tvaa` vaha'nti` vahna'yaH
aa de`vaan soma'piitaye {1}{014}{06}
taan yaja'traam+ Ritaa`vRidho .a'gne` patnii'vatas kRidhi
madhvaH' sujihva paayaya {1}{014}{07}
ye yaja'traa` ya iiDyaa`s te te' pibantu ji`hvayaa'
madho'r agne` vaSha'TkRiti {1}{014}{08}
aakiiM` suurya'sya roca`naad vishvaa'n de`vaam+ u'Sha`rbudhaH'
vipro` hote`ha va'kShati {1}{014}{09}
vishve'bhiH so`myam madhv agna` indre'Na vaa`yunaa'
pibaa' mi`trasya` dhaama'bhiH {1}{014}{10}
tvaM hotaa` manu'rhi`to .a'gne ya`j~neShu' siidasi
semaM no' adhva`raM ya'ja {1}{014}{11}
yu`kShvaa hy aru'Shii` rathe' ha`rito' deva ro`hitaH'
taabhi'r de`vaam+ i`haa va'ha {1}{014}{12}


indra` soma`m piba' Ri`tunaa tvaa' visha`ntv inda'vaH
ma`tsa`raasa`s tado'kasaH {1}{015}{01}
maru'taH` piba'ta Ri`tunaa' po`traad ya`j~nam pu'niitana
yuu`yaM hi ShThaa su'daanavaH {1}{015}{02}
a`bhi ya`j~naM gRi'Niihi no` gnaavo` neShTaH` piba' Ri`tunaa'
tvaM hi ra'tna`dhaa asi' {1}{015}{03}
agne' de`vaam+ i`haa va'ha saa`dayaa` yoni'Shu tri`Shu
pari' bhuuSha` piba' Ri`tunaa' {1}{015}{04}
braahma'Naad indra` raadha'saH` pibaa` soma'm Ri`tuum+r anu'
taved dhi sa`khyam astRi'tam {1}{015}{05}
yu`vaM dakShaM' dhRitavrata` mitraa'varuNa duu`Labha'm
Ri`tunaa' ya`j~nam aa'shaathe {1}{015}{06}
dra`vi`No`daa dravi'Naso` graava'hastaaso adhva`re
ya`j~neShu' de`vam ii'Late {1}{015}{07}
dra`vi`No`daa da'daatu no` vasuu'ni` yaani' shRiNvi`re
de`veShu` taa va'naamahe {1}{015}{08}
dra`vi`No`daaH pi'piiShati ju`hota` pra ca' tiShThata
ne`ShTraad Ri`tubhi'r iShyata {1}{015}{09}
yat tvaa' tu`riiya'm Ri`tubhi`r dravi'Nodo` yajaa'mahe
adha' smaa no da`dir bha'va {1}{015}{10}
ashvi'naa` piba'ta`m madhu` diidya'gnii shucivrataa
Ri`tunaa' yaj~navaahasaa {1}{015}{11}
gaarha'patya santya Ri`tunaa' yaj~na`niir a'si
de`vaan de'vaya`te ya'ja {1}{015}{12}


aa tvaa' vahantu` hara'yo` vRiSha'NaM` soma'piitaye
indra' tvaa` suura'cakShasaH {1}{016}{01}
i`maa dhaa`naa ghRi'ta`snuvo` harii' i`hopa' vakShataH
indraM' su`khata'me` rathe' {1}{016}{02}
indra'm praa`tar ha'vaamaha` indra'm praya`ty adhva`re
indraM` soma'sya pii`taye' {1}{016}{03}
upa' naH su`tam aa ga'hi` hari'bhir indra ke`shibhiH'
su`te hi tvaa` havaa'mahe {1}{016}{04}
semaM na` stoma`m aa ga`hy upe`daM sava'naM su`tam
gau`ro na tRi'Shi`taH pi'ba {1}{016}{05}
i`me somaa'sa` inda'vaH su`taaso` adhi' ba`rhiShi'
taam+ i'ndra` saha'se piba {1}{016}{06}
a`yaM te` stomo' agri`yo hRi'di`spRig a'stu` shaMta'maH
athaa` somaM' su`tam pi'ba {1}{016}{07}
vishva`m it sava'naM su`tam indro` madaa'ya gacChati
vRi`tra`haa soma'piitaye {1}{016}{08}
semaM naH` kaama`m aa pRi'Na` gobhi`r ashvaiH' shatakrato
stavaa'ma tvaa svaa`dhyaH {1}{016}{09}


indraa`varu'Nayor a`haM sa`mraajo`r ava` aa vRi'Ne
taa no' mRiLaata ii`dRishe' {1}{017}{01}
gantaa'raa` hi stho .a'vase` havaM` vipra'sya` maava'taH
dha`rtaaraa' carShaNii`naam {1}{017}{02}
a`nu`kaa`maM ta'rpayethaa`m indraa'varuNa raa`ya aa
taa vaaM` nedi'ShTham iimahe {1}{017}{03}
yu`vaaku` hi shacii'naaM yu`vaaku' sumatii`naam
bhuu`yaama' vaaja`daavnaa'm {1}{017}{04}
indraH' sahasra`daavnaaM` varu'NaH` shaMsyaa'naam
kratu'r bhavaty u`kthyaH {1}{017}{05}
tayo`r id ava'saa va`yaM sa`nema` ni ca' dhiimahi
syaad u`ta pra`reca'nam {1}{017}{06}
indraa'varuNa vaam a`haM hu`ve ci`traaya` raadha'se
a`smaan su ji`gyuSha's kRitam {1}{017}{07}
indraa'varuNa` nuu nu vaaM` siShaa'santiiShu dhii`Shv aa
a`smabhyaM` sharma' yacChatam {1}{017}{08}
pra vaa'm ashnotu suShTu`tir indraa'varuNa` yaaM hu`ve
yaam Ri`dhaathe' sa`dhastu'tim {1}{017}{09}


so`maanaM` svara'NaM kRiNu`hi bra'hmaNas pate
ka`kShiiva'ntaM` ya au'shi`jaH {1}{018}{01}
yo re`vaan yo a'miiva`haa va'su`vit pu'ShTi`vardha'naH
sa naH' siShaktu` yas tu`raH {1}{018}{02}
maa naH` shaMso` ara'ruSho dhuu`rtiH praNa`~N martya'sya
rakShaa' No brahmaNas pate {1}{018}{03}
sa ghaa' vii`ro na ri'Shyati` yam indro` brahma'Na`s patiH'
somo' hi`noti` martya'm {1}{018}{04}
tvaM tam bra'hmaNas pate` soma` indra'sh ca` martya'm
dakShi'Naa paa`tv aMha'saH {1}{018}{05}
sada'sa`s pati`m adbhu'tam pri`yam indra'sya` kaamya'm
sa`nim me`dhaam a'yaasiSham {1}{018}{06}
yasmaa'd Ri`te na sidhya'ti ya`j~no vi'pa`shcita'sh ca`na
sa dhii`naaM yoga'm invati {1}{018}{07}
aad Ri'dhnoti ha`viShkRi'ti`m praa~ncaM' kRiNoty adhva`ram
hotraa' de`veShu' gacChati {1}{018}{08}
naraa`shaMsaM' su`dhRiShTa'ma`m apa'shyaM sa`pratha'stamam
di`vo na sadma'makhasam {1}{018}{09}


prati` tyaM caaru'm adhva`raM go'pii`thaaya` pra huu'yase
ma`rudbhi'r agna` aa ga'hi {1}{019}{01}
na`hi de`vo na martyo' ma`has tava` kratu'm pa`raH
ma`rudbhi'r agna` aa ga'hi {1}{019}{02}
ye ma`ho raja'so vi`dur vishve' de`vaaso' a`druhaH'
ma`rudbhi'r agna` aa ga'hi {1}{019}{03}
ya u`graa a`rkam aa'nRi`cur anaa'dhRiShTaasa` oja'saa
ma`rudbhi'r agna` aa ga'hi {1}{019}{04}
ye shu`bhraa gho`rava'rpasaH sukSha`traaso' ri`shaada'saH
ma`rudbhi'r agna` aa ga'hi {1}{019}{05}
ye naaka`syaadhi' roca`ne di`vi de`vaasa` aasa'te
ma`rudbhi'r agna` aa ga'hi {1}{019}{06}
ya ii`~Nkhaya'nti` parva'taan ti`raH sa'mu`dram a'rNa`vam
ma`rudbhi'r agna` aa ga'hi {1}{019}{07}
aa ye ta`nvanti' ra`shmibhi's ti`raH sa'mu`dram oja'saa
ma`rudbhi'r agna` aa ga'hi {1}{019}{08}
a`bhi tvaa' puu`rvapii'taye sRi`jaami' so`myam madhu'
ma`rudbhi'r agna` aa ga'hi {1}{019}{09}


a`yaM de`vaaya` janma'ne` stomo` vipre'bhir aasa`yaa
akaa'ri ratna`dhaata'maH {1}{020}{01}
ya indraa'ya vaco`yujaa' tata`kShur mana'saa` harii'
shamii'bhir ya`j~nam aa'shata {1}{020}{02}
takSha`n naasa'tyaabhyaa`m pari'jmaanaM su`khaM ratha'm
takSha'n dhe`nuM sa'ba`rdughaa'm {1}{020}{03}
yuvaa'naa pi`taraa` punaH' sa`tyama'ntraa Rijuu`yavaH'
Ri`bhavo' vi`ShTy akrata {1}{020}{04}
saM vo` madaa'so agma`tdre'Na ca ma`rutva'taa
aa`di`tyebhi'sh ca` raaja'bhiH {1}{020}{05}
u`ta tyaM ca'ma`saM navaM` tvaShTu'r de`vasya` niShkRi'tam
aka'rta ca`turaH` punaH' {1}{020}{06}
te no` ratnaa'ni dhattana` trir aa saaptaa'ni sunva`te
eka'm-ekaM susha`stibhiH' {1}{020}{07}
adhaa'rayanta` vahna`yo .a'bhajanta sukRi`tyayaa'
bhaa`gaM de`veShu' ya`j~niya'm {1}{020}{08}


i`hdraa`gnii upa' hvaye` tayo`r it stoma'm ushmasi
taa somaM' soma`paata'maa {1}{021}{01}
taa ya`j~neShu` pra shaM'satdraa`gnii shu'mbhataa naraH
taa gaa'ya`treShu' gaayata {1}{021}{02}
taa mi`trasya` prasha'staya indraa`gnii taa ha'vaamahe
so`ma`paa soma'piitaye {1}{021}{03}
u`graa santaa' havaamaha` upe`daM sava'naM su`tam
i`ndraa`gnii eha ga'cChataam {1}{021}{04}
taa ma`haantaa` sada`spatii` indraa'gnii` rakSha' ubjatam
apra'jaaH santv a`triNaH' {1}{021}{05}
ta' sa`tya' jaagRita`m adhi' prace`tune' pa`de
indraa'gnii` sharma' yacChatam {1}{021}{06}


praa`ta`ryujaa` vi bo'dhayaa`shvinaa`v eha ga'cChataam
a`sya soma'sya pii`taye' {1}{022}{01}
yaa su`rathaa' ra`thiita'mo`bhaa de`vaa di'vi`spRishaa'
a`shvinaa` taa ha'vaamahe {1}{022}{02}
yaa vaaM` kashaa` madhu'ma`ty ashvi'naa suu`nRitaa'vatii
tayaa' ya`j~nam mi'mikShatam {1}{022}{03}
na`hi vaa`m asti' duura`ke yatraa` rathe'na` gacCha'thaH
ashvi'naa so`mino' gRi`ham {1}{022}{04}
hira'NyapaaNim uu`taye' savi`taara`m upa' hvaye
sa cettaa' de`vataa' pa`dam {1}{022}{05}
a`paaM napaa'ta`m ava'se savi`taara`m upa' stuhi
tasya' vra`taany u'shmasi {1}{022}{06}
vi`bha`ktaaraM' havaamahe` vaso'sh ci`trasya` raadha'saH
sa`vi`taaraM' nRi`cakSha'sam {1}{022}{07}
sakhaa'ya` aa ni Shii'data savi`taa stomyo` nu naH'
daataa` raadhaaM'si shumbhati {1}{022}{08}
agne` patnii'r i`haa va'ha de`vaanaa'm usha`tiir upa'
tvaShTaa'raM` soma'piitaye {1}{022}{09}
aa gnaa a'gna i`haava'se` hotraaM' yaviShTha` bhaara'tiim
varuu'triiM dhi`ShaNaaM' vaha {1}{022}{10}
a`bhi no' de`viir ava'saa ma`haH sharma'Naa nRi`patniiH'
acChi'nnapatraaH sacantaam {1}{022}{11}
i`hdraa`Niim upa' hvaye varuNaa`niiM sva`staye'
a`gnaayiiM` soma'piitaye {1}{022}{12}
ma`hii dyauH pRi'thi`vii ca' na i`maM ya`j~nam mi'mikShataam
pi`pRi`taaM no` bharii'mabhiH {1}{022}{13}
tayo`r id ghRi`tava`t payo` vipraa' rihanti dhii`tibhiH'
ga`ndha`rvasya' dhru`ve pa`de {1}{022}{14}
syo`naa pRi'thivi bhavaanRikSha`raa ni`vesha'nii
yacChaa' naH` sharma' sa`prathaH' {1}{022}{15}
ato' de`vaa a'vantu no` yato` viShNu'r vicakra`me
pRi`thi`vyaaH sa`pta dhaama'bhiH {1}{022}{16}
i`daM viShNu`r vi ca'krame tre`dhaa ni da'dhe pa`dam
samuu'Lham asya paaMsu`re {1}{022}{17}
triiNi' pa`daa vi ca'krame` viShNu'r go`paa adaa'bhyaH
ato` dharmaa'Ni dhaa`raya'n {1}{022}{18}
viShNoH` karmaa'Ni pashyata` yato' vra`taani' paspa`she
indra'sya` yujyaH` sakhaa' {1}{022}{19}
tad viShNoH' para`mam pa`daM sadaa' pashyanti suu`rayaH'
di`viiva` cakShu`r aata'tam {1}{022}{20}
tad vipraa'so vipa`nyavo' jaagRi`vaaMsaH` sam i'ndhate
viShNo`r yat pa'ra`mam pa`dam {1}{022}{21}


tii`vraaH somaa'sa` aa ga'hy aa`shiirva'ntaH su`taa i`me
vaayo` taan prasthi'taan piba {1}{023}{01}
u`bhaa de`vaa di'vi`spRishe'ndravaa`yuu ha'vaamahe
a`sya soma'sya pii`taye' {1}{023}{02}
i`ndra`vaa`yuu ma'no`juvaa` vipraa' havanta uu`taye'
sa`ha`sraa`kShaa dhi`yas patii' {1}{023}{03}
mi`traM va`yaM ha'vaamahe` varu'NaM` soma'piitaye
ja`j~naa`naa puu`tada'kShasaa {1}{023}{04}
Ri`ta` yaav Ri'taa`vRidhaa'v Ri`tasya` jyoti'Sha`s patii'
taa mi`traavaru'Naa huve {1}{023}{05}
varu'NaH praavi`taa bhu'van mi`tro vishvaa'bhir uu`tibhiH'
kara'taaM naH su`raadha'saH {1}{023}{06}
ma`rutva'ntaM havaamaha` indra`m aa soma'piitaye
sa`juur ga`Na' tRimpatu {1}{023}{07}
indra'jyeShThaa` maru'dgaNaa` devaa'saH` puuSha'raatayaH
vishve` mama' shrutaa` hava'm {1}{023}{08}
ha`ta vRi`traM su'daanava` indre'Na` saha'saa yu`jaa
maa no' duH`shaMsa' iishata {1}{023}{09}
vishvaa'n de`vaan ha'vaamahe ma`rutaH` soma'piitaye
u`graa hi pRishni'maataraH {1}{023}{10}
jaya'taam iva tanya`tur ma`rutaa'm eti dhRiShNu`yaa
yac ChubhaM' yaa`thanaa' naraH {1}{023}{11}
ha`skaa`raad vi`dyuta`s pary ato' jaa`taa a'vantu naH
ma`ruto' mRiLayantu naH {1}{023}{12}
aa puu'Sha~n ci`traba'rhiSha`m aaghRi'Ne dha`ruNaM' di`vaH
aajaa' na`ShTaM yathaa' pa`shum {1}{023}{13}
puu`Shaa raajaa'na`m aaghRi'Ni`r apa'guuLhaM` guhaa' hi`tam
avi'ndac ci`traba'rhiSham {1}{023}{14}
u`to sa mahya`m indu'bhiH` ShaD yu`ktaam+ a'nu`seShi'dhat
gobhi`r yavaM` na ca'rkRiShat {1}{023}{15}
a`mbayo' ya`nty adhva'bhir jaa`mayo' adhvariiya`taam
pRi`~nca`tiir madhu'naa` payaH' {1}{023}{16}
a`muur yaa upa` suurye` yaabhi'r vaa` suuryaH' sa`ha
taa no' hinvantv adhva`ram {1}{023}{17}
a`po de`viir upa' hvaye` yatra` gaavaH` piba'nti naH
sindhu'bhyaH` kartvaM' ha`viH {1}{023}{18}
a`psv akp ntar a`mRita'm a`psu bhe'Sha`jam a`paam u`ta prasha'staye

devaa` bhava'ta vaa`jinaH' {1}{023}{19}
a`psu me` somo' abraviid a`ntar vishvaa'ni bheSha`jaa
a`gniM ca' vi`shvasha'mbhuva`m aapa'sh ca vi`shvabhe'ShajiiH
{1}{023}{20}
aapaH' pRiNii`ta bhe'Sha`jaM varuu'thaM ta`nveKp mama'
jyok ca` suuryaM' dRi`she {1}{023}{21}
i`dam aa'paH` pra va'hata` yat kiM ca' duri`tam mayi'
yad vaa`ham a'bhidu`droha` yad vaa' she`pa u`taanRi'tam
{1}{023}{22}
aapo' a`dyaanv a'caariShaM` rase'na` sam a'gasmahi
paya'svaan agna` aa ga'hi` tam maa` saM sRi'ja` varca'saa
{1}{023}{23}
sam maa'gne` varca'saa sRija` sam pra`jayaa` sam aayu'Shaa
vi`dyur me' asya de`vaa indro' vidyaat sa`ha RiShi'bhiH
{1}{023}{24}


kasya' nuu`naM ka'ta`masyaa`mRitaa'naa`m manaa'mahe` caaru' de`vasya`
naama'
ko no' ma`hyaa adi'taye` puna'r daat pi`taraM' ca dRi`sheya'm
maa`taraM' ca {1}{024}{01}
a`gner va`yam pra'tha`masyaa`mRitaa'naa`m manaa'mahe` caaru'
de`vasya` naama'
sa no' ma`hyaa adi'taye` puna'r daat pi`taraM' ca dRi`sheya'm
maa`taraM' ca {1}{024}{02}
a`bhi tvaa' deva savita`r iishaa'naM` vaaryaa'Naam
sadaa'van bhaa`gam ii'mahe {1}{024}{03}
yash ci`d dhi ta' i`tthaa bhagaH' shashamaa`naH pu`raa ni`daH
a`dve`Sho hasta'yor da`dhe {1}{024}{04}
bhaga'bhaktasya te va`yam ud a'shema` tavaava'saa
muu`rdhaanaM' raa`ya aa`rabhe' {1}{024}{05}
na`hi te' kSha`traM na saho` na ma`nyuM vaya'sh ca`naamii pa`taya'nta
aa`puH
nemaa aapo' animi`ShaM cara'ntii`r na ye vaata'sya prami`nanty
abhva'm {1}{024}{06}
a`bu`dhne raajaa` varu'No` vana'syo`rdhvaM stuupaM' dadate
puu`tada'kShaH
nii`ciinaa' sthur u`pari' bu`dhna e'Shaam a`sme a`ntar nihi'taaH
ke`tavaH' syuH {1}{024}{07}
u`ruM hi raajaa` varu'Nash ca`kaara` suuryaa'ya` panthaa`m
anve'ta`vaa u'
a`pade` paadaa` prati'dhaatave .akar u`taapa'va`ktaa
hRi'dayaa`vidha'sh cit {1}{024}{08}
sha`taM te' raajan bhi`ShajaH' sa`hasra'm u`rvii ga'bhii`raa
su'ma`tiSh Te' astu
baadha'sva duu`re nirRi'tim paraa`caiH kRi`taM ci`d aH` pra mu'mugdhy
a`smat {1}{024}{09}
a`mii ya RikShaa` nihi'taasa u`ccaa naktaM` dadRi'shre` kuha' ci`d
dive'yuH
ada'bdhaani` varu'Nasya vra`taani' vi`caaka'shac ca`ndramaa` nakta'm
eti {1}{024}{10}
tat tvaa' yaami` brahma'Naa` vanda'maana`s tad aa shaa'ste`
yaja'maano ha`virbhiH'
ahe'Lamaano varuNe`ha bo`dhy uru'shaMsa` maa na` aayuH` pra mo'ShiiH
{1}{024}{11}
tad in naktaM` tad divaa` mahya'm aahu`s tad a`yaM keto' hRi`da aa vi
ca'ShTe
shunaH`shepo` yam ahva'd gRibhii`taH so a`smaan raajaa` varu'No
mumoktu {1}{024}{12}
shunaH`shepo` hy ahva'd gRibhii`tas tri`Shv aadi`tyaM dru'pa`deShu'
ba`ddhaH
avai'naM` raajaa` varu'NaH sasRijyaad vi`dvaam+ ada'bdho` vi
mu'moktu` paashaa'n {1}{024}{13}
ava' te` heLo' varuNa` namo'bhi`r ava' ya`j~nebhi'r iimahe
ha`virbhiH'
kShaya'nn a`smabhya'm asura pracetaa` raaja`nn aaM'si shishrathaH
kRi`taani' {1}{024}{14}
ud u'tta`maM va'ruNa` paasha'm a`smad avaa'dha`maM vi ma'dhya`maM
shra'thaaya
athaa' va`yam aa'ditya vra`te tavaanaa'gaso` adi'taye syaama
{1}{024}{15}


yac ci`d dhi te` visho' yathaa` pra de'va varuNa vra`tam
mi`nii`masi` dyavi'-dyavi {1}{025}{01}
maa no' va`dhaaya' ha`tnave' jihiiLaa`nasya' riiradhaH
maa hRi'Naa`nasya' ma`nyave' {1}{025}{02}
vi mRi'Lii`kaaya' te` mano' ra`thiir ashvaM` na saMdi'tam
gii`rbhir va'ruNa siimahi {1}{025}{03}
paraa` hi me` vima'nyavaH` pata'nti` vasya.a'iShTaye
vayo` na va'sa`tiir upa' {1}{025}{04}
ka`daa kSha'tra`shriyaM` nara`m aa varu'NaM karaamahe
mRi`Lii`kaayo'ru`cakSha'sam {1}{025}{05}
tad it sa'maa`nam aa'shaate` va'ntaa` na pra yu'cChataH
dhRi`tavra'taaya daa`shuShe' {1}{025}{06}
vedaa` yo vii`naam pa`dam a`ntari'kSha` pata'taam
veda' naa`vaH sa'mu`driyaH' {1}{025}{07}
veda' maa`so dhRi`tavra'to` dvaada'sha pra`jaava'taH
vedaa` ya u'pa`jaaya'te {1}{025}{08}
veda` vaata'sya varta`nim u`ror Ri`Shvasya' bRiha`taH
vedaa` ye a`dhyaasa'te {1}{025}{09}
ni Sha'saada dhRi`tavra'to` varu'NaH pa`styaaKp sv aa
saamraa'jyaaya su`kratuH' {1}{025}{10}
ato` vishvaa`ny adbhu'taa ciki`tvaam+ a`bhi pa'shyati
kRi`taani` yaa ca` kartvaa' {1}{025}{11}
sa no' vi`shvaahaa' su`kratu'r aadi`tyaH su`pathaa' karat
pra Na` aayuuM'Shi taariShat {1}{025}{12}
bibhra'd draa`piM hi'ra`NyayaM` varu'No vasta ni`rNija'm
pari` spasho` ni She'dire {1}{025}{13}
na yaM dipsa'nti di`psavo` na druhvaa'No` janaa'naam
na de`vam a`bhimaa'tayaH {1}{025}{14}
u`ta yo maanu'She`Shv aa yasha'sh ca`kre asaa`my aa
a`smaaka'm u`dare`Shv aa {1}{025}{15}
paraa' me yanti dhii`tayo` gaavo` na gavyuu'tii`r anu'
i`cChantii'r uru`cakSha'sam {1}{025}{16}
saM nu vo'caavahai` puna`r yato' me` madhv aabhRi'tam
hote'va` kShada'se pri`yam {1}{025}{17}
darshaM` nu vi`shvada'rshataM` darshaM` ratha`m adhi` kShami'
e`taa ju'Shata me` giraH' {1}{025}{18}
i`mam me' varuNa shrudhii` hava'm a`dyaa ca' mRiLaya
tvaam a'va`syur aa ca'ke {1}{025}{19}
tvaM vishva'sya medhira di`vash ca` gmash ca' raajasi
sa yaama'ni` prati' shrudhi {1}{025}{20}
ud u'tta`mam mu'mugdhi no` vi paasha'm madhya`maM cRi'ta
avaa'dha`maani' jii`vase' {1}{025}{21}


vasi'Shvaa` hi mi'yedhya` vastraa'Ny uurjaam pate
semaM no' adhva`raM ya'ja {1}{026}{01}
ni no` hotaa` vare'NyaH` sadaa' yaviShTha` manma'bhiH
agne' di`vitma'taa` vacaH' {1}{026}{02}
aa hi Shmaa' suu`nave' pi`taapir yaja'ty aa`paye'
sakhaa` sakhye` vare'NyaH {1}{026}{03}
aa no' ba`rhii ri`shaada'so` varu'No mi`tro a'rya`maa
siida'ntu` manu'Sho yathaa {1}{026}{04}
puurvya' hotar a`sya no` manda'sva sa`khyasya' ca
i`maa u` Shu shru'dhii` giraH' {1}{026}{05}
yac ci`d dhi shashva'taa` tanaa' de`vaM-de'vaM` yajaa'mahe
tve id dhuu'yate ha`viH {1}{026}{06}
pri`yo no' astu vi`shpati`r hotaa' ma`ndro vare'NyaH
pri`yaaH sva`gnayo' va`yam {1}{026}{07}
sva`gnayo` hi vaaryaM' de`vaaso' dadhi`re ca' naH
sva`gnayo' manaamahe {1}{026}{08}
athaa' na u`bhaye'Shaa`m amRi'ta` martyaa'naam
mi`thaH sa'ntu` prasha'stayaH {1}{026}{09}
vishve'bhir agne a`gnibhi'r i`maM ya`j~nam i`daM vacaH'
cano' dhaaH sahaso yaho {1}{026}{10}


ashvaM` na tvaa` vaara'vantaM va`ndadhyaa' a`gniM namo'bhiH
sa`mraaja'ntam adhva`raaNaa'm {1}{027}{01}
sa ghaa' naH suu`nuH shava'saa pRi`thupra'gaamaa su`shevaH'
mii`Dhvaam+ a`smaaka'm babhuuyaat {1}{027}{02}
sa no' duu`raac caa`saac ca` ni martyaa'd aghaa`yoH
paa`hi sada`m id vi`shvaayuH' {1}{027}{03}
i`mam uu` Shu tvam a`smaakaM' sa`niM gaa'ya`traM navyaaM'sam
agne' de`veShu` pra vo'caH {1}{027}{04}
aa no' bhaja para`meShv aa vaaje'Shu madhya`meShu'
shikShaa` vasvo` anta'masya {1}{027}{05}
vi`bha`ktaasi' citrabhaano` sindho'r uu`rmaa u'paa`ka aa
sa`dyo daa`shuShe' kSharasi {1}{027}{06}
yam a'gne pRi`tsu martya`m avaa` vaaje'Shu` yaM ju`naaH
sa yantaa` shashva'tii`r iShaH' {1}{027}{07}
naki'r asya sahantya parye`taa kaya'sya cit
vaajo' asti shra`vaayyaH' {1}{027}{08}
sa vaajaM' vi`shvaca'rShaNi`r arva'dbhir astu` taru'taa
vipre'bhir astu` sani'taa {1}{027}{09}
jaraa'bodha` tad vi'viDDhi vi`she-vi'she ya`j~niyaa'ya
stomaM' ru`draaya` dRishii'kam {1}{027}{10}
sa no' ma`haam+ a'nimaa`no dhuu`make'tuH purushca`ndraH
dhi`ye vaajaa'ya hinvatu {1}{027}{11}
sa re`vaam+ i'va vi`shpati`r daivyaH' ke`tuH shRi'Notu naH
u`kthair a`gnir bRi`hadbhaa'nuH {1}{027}{12}
namo' ma`hadbhyo` namo' arbha`kebhyo` namo` yuva'bhyo` nama'
aashi`nebhyaH'
yajaa'ma de`vaan yadi' sha`knavaa'ma` maa jyaaya'saH` shaMsa`m aa
vRi'kShi devaaH {1}{027}{13}


yatra` graavaa' pRi`thubu'dhna uu`rdhvo bhava'ti` sota've
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{01}
yatra` dvaav i'va ja`ghanaa'dhiShava`Nyaa kRi`taa
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{02}
yatra` naary a'pacya`vam u'pacya`vaM ca` shikSha'te
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{03}
yatra` manthaaM' viba`dhnate' ra`shmiin yami'ta`vaa i'va
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{04}
yac ci`d dhi tvaM gRi`he-gRi'ha` uluu'khalaka yu`jyase'
i`ha dyu`matta'maM vada` jaya'taam iva dundu`bhiH {1}{028}{05}
u`ta sma' te vanaspate` vaato` vi vaa`ty agra`m it
atho` indraa'ya` paata've su`nu soma'm uluukhala {1}{028}{06}
aa`ya`jii vaa'ja`saata'maa` taa hy ukp ccaa vi'jarbhRi`taH
harii' i`vaandhaaM'si` bapsa'taa {1}{028}{07}
taa no' a`dya va'naspatii Ri`Shvaav Ri`ShvebhiH' so`tRibhiH'
indraa'ya` madhu'mat sutam {1}{028}{08}
uc Chi`ShTaM ca`mvor bhara` soma'm pa`vitra` aa sRi'ja
ni dhe'hi` gor adhi' tva`ci {1}{028}{09}



yac ci`d dhi sa'tya somapaa anaasha`staa i'va` smasi'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{01}
shipri'n vaajaanaam pate` shacii'va`s tava' daM`sanaa'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{02}
ni Shvaa'payaa mithuu`dRishaa' sa`staam abu'dhyamaane
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{03}
sa`santu` tyaa araa'tayo` bodha'ntu shuura raa`tayaH'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{04}
sam i'ndra garda`bham mRi'Na nu`vanta'm paa`payaa'mu`yaa
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{05}
pataa'ti kuNDRi`Naacyaa' duu`raM vaato` vanaa`d adhi'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{06}
sarva'm parikro`shaM ja'hi ja`mbhayaa' kRikadaa`shvam
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{07}


aa va` indraM` kriviM' yathaa vaaja`yantaH' sha`takra'tum
maMhi'ShThaM si~nca` indu'bhiH {1}{030}{01}
sha`taM vaa` yaH shucii'naaM sa`hasraM' vaa` samaa'shiraam
ed u' ni`mnaM na rii'yate {1}{030}{02}
saM yan madaa'ya shu`ShmiNa' e`naa hy asyo`dare'
sa`mu`dro na vyaco' da`dhe {1}{030}{03}
a`yam u' te` sam a'tasi ka`pota' iva garbha`dhim
vaca`s tac ci'n na ohase {1}{030}{04}
sto`traM raa'dhaanaam pate` girvaa'ho viira` yasya' te
vibhuu'tir astu suu`nRitaa' {1}{030}{05}
uu`rdhvas ti'ShThaa na uu`taye' .a`smin vaaje' shatakrato
sam a`nyeShu' bravaavahai {1}{030}{06}
yoge'-yoge ta`vasta'raM` vaaje'-vaaje havaamahe
sakhaa'ya` indra'm uu`taye' {1}{030}{07}
aa ghaa' gama`d yadi` shrava't saha`sriNii'bhir uu`tibhiH'
vaaje'bhi`r upa' no` hava'm {1}{030}{08}
anu' pra`tnasyauka'so hu`ve tu'vipra`tiM nara'm
yaM te` puurva'm pi`taa hu`ve {1}{030}{09}
taM tvaa' va`yaM vi'shvavaa`raa shaa'smahe puruhuuta
sakhe' vaso jari`tRibhyaH' {1}{030}{10}
a`smaakaM' shi`priNii'naaM` soma'paaH soma`paavnaa'm
sakhe' vajri`n sakhii'naam {1}{030}{11}
tathaa` tad a'stu somapaaH` sakhe' vajri`n tathaa' kRiNu
yathaa' ta u`shmasii`ShTaye' {1}{030}{12}
re`vatii'r naH sadha`maada` indre' santu tu`vivaa'jaaH
kShu`manto` yaabhi`r made'ma {1}{030}{13}
aa gha` tvaavaa`n tmanaa`pta sto`tRibhyo' dhRiShNav iyaa`naH
Ri`Nor akShaM` na ca`kryoH {1}{030}{14}
aa yad duvaH' shatakrata`v aa kaamaM' jaritRI`Naam
Ri`Nor akShaM` na shacii'bhiH {1}{030}{15}
shashva`d indraH` popru'thadbhir jigaaya` naana'dadbhiH`
shaashva'sadbhi`r dhanaa'ni
sa no' hiraNyara`thaM daM`sanaa'vaa`n sa naH' sani`taa sa`naye` sa
no' .adaat {1}{030}{16}
aashvi'naa`v ashvaa'vatye`Shaa yaa'taM` shavii'rayaa
goma'd dasraa` hira'Nyavat {1}{030}{17}
sa`maa`nayo'jano` hi vaaM` ratho' dasraa`v ama'rtyaH
sa`mu`dre a'shvi`neya'te {1}{030}{18}
ny akp ghnyasya' muu`rdhani' ca`kraM ratha'sya yemathuH
pari` dyaam a`nyad ii'yate {1}{030}{19}
kas ta' uShaH kadhapriye bhu`je marto' amartye
kaM na'kShase vibhaavari {1}{030}{20}
va`yaM hi te` ama'nma`hy aantaa`d aa pa'raa`kaat
ashve` na ci'tre aruShi {1}{030}{21}
tvaM tyebhi`r aa ga'hi` vaaje'bhir duhitar divaH
a`sme ra`yiM ni dhaa'raya {1}{030}{22}


tvam a'gne pratha`mo a~Ngi'raa` RiShi'r de`vo de`vaanaa'm abhavaH
shi`vaH sakhaa'
tava' vra`te ka`vayo' vidma`naapa`so .a'jaayanta ma`ruto`
bhraaja'dRiShTayaH {1}{031}{01}
tvam a'gne pratha`mo a~Ngi'rastamaH ka`vir de`vaanaa`m pari'
bhuuShasi vra`tam
vi`bhur vishva'smai` bhuva'naaya` medhi'ro dvimaa`taa sha`yuH
ka'ti`dhaa ci'd aa`yave' {1}{031}{02}
tvam a'gne pratha`mo maa'ta`rishva'na aa`vir bha'va sukratuu`yaa
vi`vasva'te
are'jetaaM` roda'sii hotRi`vuurye .a'saghnor bhaa`ram aya'jo ma`ho
va'so {1}{031}{03}
tvam a'gne` mana've` dyaam a'vaashayaH puruu`rava'se su`kRite'
su`kRitta'raH
shvaa`tra` yat pi`tror mucya'se` pary aa tvaa` puurva'm anaya`nn
aapa'ra`m punaH' {1}{031}{04}
tvam a'gne vRiSha`bhaH pu'ShTi`vardha'na` udya'tasruce bhavasi
shra`vaayyaH'
ya aahu'ti`m pari` vedaa` vaSha'TkRiti`m ekaa'yu`r agre` visha'
aa`vivaa'sasi {1}{031}{05}
tvam a'gne vRiji`nava'rtaniM` naraM` sakma'n piparShi vi`dathe'
vicarShaNe
yaH shuura'saataa` pari'takmye` dhane' da`bhrebhi'sh ci`t samRi'taa`
haMsi` bhuuya'saH {1}{031}{06}
tvaM tam a'gne amRita`tva u'tta`me martaM' dadhaasi` shrava'se di`ve-
di've
yas taa'tRiShaa`Na u`bhayaa'ya` janma'ne` mayaH' kRi`NoShi` praya` aa
ca' suu`raye' {1}{031}{07}
tvaM no' agne sa`naye` dhanaa'naaM ya`shasaM' kaa`ruM kRi'Nuhi`
stavaa'naH
Ri`dhyaama` karmaa`pasaa` nave'na de`vair dyaa'vaapRithivii`
praava'taM naH {1}{031}{08}
tvaM no' agne pi`tror u`pastha` aa de`vo de`veShv a'navadya`
jaagRi'viH
ta`nuu`kRid bo'dhi` prama'tish ca kaa`rave` tvaM ka'lyaaNa` vasu`
vishva`m opi'She {1}{031}{09}
tvam a'gne` prama'ti`s tvam pi`taasi' na`s tvaM va'ya`skRit tava'
jaa`mayo' va`yam
saM tvaa` raayaH' sha`tinaH` saM sa'ha`sriNaH' su`viiraM' yanti
vrata`paam a'daabhya {1}{031}{10}
tvaam a'gne pratha`mam aa`yum aa`yave' de`vaa a'kRiNva`n nahu'Shasya
vi`shpati'm
iLaa'm akRiNva`n manu'Shasya` shaasa'niim pi`tur yat pu`tro
mama'kasya` jaaya'te {1}{031}{11}
tvaM no' agne` tava' deva paa`yubhi'r ma`ghono' rakSha ta`nvash ca
vandya
traa`taa to`kasya` tana'ye` gavaa'm a`sy ani'meShaM` rakSha'maaNa`s
tava' vra`te {1}{031}{12}
tvam a'gne` yajya've paa`yur anta'ro .aniSha`~Ngaaya' catura`kSha
i'dhyase
yo raa`taha'vyo .avRi`kaaya` dhaaya'se kii`resh ci`n mantra`m
mana'saa va`noShi` tam {1}{031}{13}
tvam a'gna uru`shaMsaa'ya vaa`ghate' spaa`rhaM yad rekNaH' para`maM
va`noShi` tat
aa`dhrasya' ci`t prama'tir ucyase pi`taa pra paakaM` shaassi` pra
disho' vi`duShTa'raH {1}{031}{14}
tvam a'gne` praya'tadakShiNaM` naraM` varme'va syuu`tam pari' paasi
vi`shvataH'
svaa`du`kShadmaa` yo va'sa`tau syo'na`kRij jii'vayaa`jaM yaja'te`
sopa`maa di`vaH {1}{031}{15}
i`maam a'gne sha`raNi'm miimRiSho na i`mam adhvaa'naM` yam agaa'ma
duu`raat
aa`piH pi`taa prama'tiH so`myaanaa`m bhRimi'r asy RiShi`kRin
martyaa'naam {1}{031}{16}
ma`nu`Shvad a'gne a~Ngira`svad a'~Ngiro yayaati`vat sada'ne
puurva`vac Chu'ce
acCha' yaa`hy aa va'haa` daivyaM` jana`m aa saa'daya ba`rhiShi`
yakShi' ca pri`yam {1}{031}{17}
e`taa'gne` brahma'Naa vaavRidhasva` shaktii' vaa` yat te' cakRi`maa
vi`daa vaa'
u`ta pra Ne'Shy a`bhi vasyo' a`smaan saM naH' sRija suma`tyaa
vaaja'vatyaa {1}{031}{18}


indra'sya` nu vii`ryaaNi` pra vo'caM` yaani' ca`kaara' pratha`maani'
va`jrii
aha`nn ahi`m anv a`pas ta'tarda` pra va`kShaNaa' abhina`t
parva'taanaam {1}{032}{01}
aha`nn ahi`m parva'te shishriyaa`NaM tvaShTaa'smai` vajraM' sva`ryaM
tatakSha
vaa`shraa i'va dhe`navaH` syanda'maanaa` a~njaH' samu`dram ava'
jagmu`r aapaH' {1}{032}{02}
vRi`Shaa`yamaa'No .avRiNiita` somaM` trika'drukeShv apibat su`tasya'

aa saaya'kam ma`ghavaa'datta` vajra`m aha'nn am prathama`jaam
ahii'naam {1}{032}{03}
yad i`ndraaha'n prathama`jaam ahii'naa`m aan maa`yinaa`m ami'naaH`
prota maa`yaaH
aat suuryaM' ja`naya`n dyaam u`ShaasaM' taa`diitnaa` shatruM` na
kilaa' vivitse {1}{032}{04}
aha'n vRi`traM vRi'tra`taraM` vyaMsa`m indro` vajre'Na maha`taa
va`dha'
skandhaaM'siiva` kuli'shaa` vivRi`kNaahiH' shayata upa`pRik
pRi'thi`vyaaH {1}{032}{05}
a`yo`ddheva' du`rmada` aa hi ju`hve ma'haavii`raM tu'vibaa`dham
Ri'jii`Sham
naataa'riid asya` samRi'tiM va`dhaanaaM` saM ru`jaanaaH' pipiSha`
indra'shatruH {1}{032}{06}
a`paad a'ha`sto a'pRitanya`d indra`m aasya` vajra`m adhi` saanau'
jaghaana
vRiShNo` vadhriH' prati`maana`m bubhuu'Shan puru`traa vRi`tro
a'shaya`d vyastaH {1}{032}{07}
na`daM na bhi`nnam a'mu`yaa shayaa'na`m mano` ruhaa'Naa` ati' ya`nty
aapaH'
yaash ci'd vRi`tro ma'hi`naa pa`ryati'ShTha`t taasaa`m ahiH'
patsutaH`shiir ba'bhuuva {1}{032}{08}
nii`caava'yaa abhavad vRi`trapu`trdro' asyaa` ava` vadha'r jabhaara

utta'raa` suur adha'raH pu`tra aa'sii`d daanuH' shaye sa`hava'tsaa`
na dhe`nuH {1}{032}{09}
ati'ShThantiinaam anivesha`naanaaM` kaaShThaa'naa`m madhye` nihi'taM`
sharii'ram
vRi`trasya' ni`NyaM vi ca'ra`nty aapo' dii`rghaM tama` aasha'ya`d
indra'shatruH {1}{032}{10}
daa`sapa'tnii`r ahi'gopaa atiShTha`n niru'ddhaa` aapaH' pa`Nine'va`
gaavaH'
a`paam bila`m api'hitaM` yad aasii'd vRi`traM ja'gha`nvaam+ apa` tad
va'vaara {1}{032}{11}
ashvyo` vaaro' abhava`s tad i'ndra sRi`ke yat tvaa' pra`tyaha'n de`va
ekaH'
aja'yo` gaa aja'yaH shuura` soma`m avaa'sRijaH` sarta've sa`pta
sindhuu'n {1}{032}{12}
naasmai' vi`dyun na ta'nya`tuH si'Shedha` na yaam miha`m aki'rad
dhraa`duniM' ca
indra'sh ca` yad yu'yu`dhaate` ahi'sh co`taapa`riibhyo' ma`ghavaa` vi
ji'gye {1}{032}{13}
ahe'r yaa`taaraM` kam a'pashya indra hRi`di yat te' ja`ghnuSho` bhiir
aga'cChat
nava' ca` yan na'va`tiM ca` srava'ntiiH shye`no na bhii`to ata'ro`
rajaaM'si {1}{032}{14}
indro' yaa`to .a'vasitasya` raajaa` shama'sya ca shRi`~NgiNo`
vajra'baahuH
sed u` raajaa' kShayati carShaNii`naam a`raan na ne`miH pari` taa
ba'bhuuva {1}{032}{15}


etaayaa`mopa' ga`vyanta` indra'm a`smaakaM` su prama'tiM vaavRidhaati

a`naa`mRi`NaH ku`vid aad a`sya raa`yo gavaaM` keta`m para'm
aa`varja'te naH {1}{033}{01}
uped a`haM dha'na`daam apra'tiitaM` juShTaaM` na shye`no va'sa`tim
pa'taami
indraM' nama`syann u'pa`mebhi'r a`rkair ya sto`tRibhyo` havyo` asti`
yaama'n {1}{033}{02}
ni sarva'sa iShu`dhiim+r a'sakta` sam a`ryo gaa a'jati` yasya`
vaShTi'
co`Shkuu`yamaa'Na indra` bhuuri' vaa`mam maa pa`Nir bhuu'r a`smad
adhi' pravRiddha {1}{033}{03}
vadhii`r hi dasyuM' dha`ninaM' gha`na`m+ eka`sh cara'nn
upashaa`kebhi'r indra
dhano`r adhi' viShu`Nak te vy aaya`nn aya'jvaanaH sana`kaaH preti'm
iiyuH {1}{033}{04}
paraa' cic Chii`rShaa va'vRiju`s ta i`ndraaya'jvaano` yajva'bhi`
spardha'maanaaH
pra yad di`vo ha'riva sthaatar ugra` nir a'vra`taam+ a'dhamo`
roda'syoH {1}{033}{05}
ayu'yutsann anava`dyasya` saa`m ayaa'tayanta kShi`tayo` nava'gvaaH
vRi`Shaa`yudho` na vadhra'yo` nira'ShTaaH pra`vadbhi`r indraa'c
ci`taya'nta aayan {1}{033}{06}
tvam e`taan ru'da`to jakSha'ta`sh caayo'dhayo` raja'sa indra paa`re

avaa'daho di`va aa dasyu'm u`ccaa pra su'nva`ta stu'va`taH shaMsa'm
aavaH {1}{033}{07}
ca`kraa`NaasaH' parii`Naha'm pRithi`vyaa hira'Nya ma`Ninaa`
shumbha'maanaaH
na hi'nvaa`naasa's titiru`s ta indra`m pari` spasho' adadhaa`t
suurye'Na {1}{033}{08}
pari` yad i'ndra` roda'sii u`bhe abu'bhojiir mahi`naa vi`shvataH'
siim
ama'nyamaanaam+ a`bhi manya'maanai`r nir bra`hmabhi'r adhamo` dasyu'm
indra {1}{033}{09}
na ye di`vaH pRi'thi`vyaa anta'm aa`pur na maa`yaabhi'r dhana`daam
pa`ryabhuu'van
yujaM` vajraM' vRiSha`bhash ca'kra` indro` nir jyoti'Shaa` tama'so`
gaa a'dukShat {1}{033}{10}
anu' sva`dhaam a'kShara`nn aapo' a`syaava'rdhata` madhya` aa
naa`vyaanaam
sa`dhrii`ciine'na` mana'saa` tam indra` oji'ShTha` hanma'naahann
a`bhi dyuun {1}{033}{11}
ny aavidhyad ilii`bisha'sya dRi`Lhaa vi shRi`~NgiNa'm abhina`c
ChuShNa`m indraH'
yaava`t taro' maghava`n yaava`d ojo` vajre'Na` shatru'm avadhiiH
pRita`nyum {1}{033}{12}
a`bhi si`dhmo a'jigaad asya` shatruu`n vi ti`gma' vRiSha`bhaa` puro'
.abhet
saM vajre'NaasRijad vRi`tram indraH` pra svaam ma`tim a'tira`c
Chaasha'daanaH {1}{033}{13}
aavaH` kutsa'm indra` yasmi'~n caa`kan praavo` yudhya'ntaM
vRiSha`bhaM dasha'dyum
sha`phacyu'to re`Nur na'kShata` dyaam uc Chvai'tre`yo nRi`Shaahyaa'ya
tasthau {1}{033}{14}
aavaH` shamaM' vRiSha`bhaM tugryaa'su kShetraje`She ma'ghava`~n
ChvitryaM` gaam
jyok ci`d atra' tasthi`vaaMso' akra~n Chatruuya`taam adha'raa`
veda'naakaH {1}{033}{15}


trish ci'n no a`dyaa bha'vataM navedasaa vi`bhur vaaM` yaama' u`ta
raa`tir a'shvinaa
yu`vor hi ya`ntraM hi`myeva` vaasa'so .abhyaayaM`syaa' bhavatam
manii`ShibhiH' {1}{034}{01}
trayaH' pa`vayo' madhu`vaaha'ne` rathe` soma'sya ve`naam anu` vishva`
id vi'duH
traya' ska`mbhaasa' skabhi`taasa' aa`rabhe` trir naktaM' yaa`thas
trir v a'shvinaa` divaa' {1}{034}{02}
sa`maa`ne aha`n trir a'vadyagohanaa` trir a`dya ya`j~nam madhu'naa
mimikShatam
trir vaaja'vatii`r iSho' ashvinaa yu`vaM do`Shaa a`smabhya'm
u`Shasa'sh ca pinvatam {1}{034}{03}
trir va`rtir yaa'taM` trir anu'vrate ja`ne triH su'praa`vye
tre`dheva' shikShatam
trir naa`ndyaM vahatam ashvinaa yu`vaM triH pRikSho' a`sme
a`kShare'va pinvatam {1}{034}{04}
trir no' ra`yiM va'hatam ashvinaa yu`vaM trir de`vataa'taa` trir
u`taava'taM` dhiyaH'
triH sau'bhaga`tvaM trir u`ta shravaaM'si nas tri`ShThaM vaaM` suure'
duhi`taa ru'ha`d ratha'm {1}{034}{05}
trir no' ashvinaa di`vyaani' bheSha`jaa triH paarthi'vaani` trir u'
dattam a`dbhyaH
o`maanaM' shaM`yor mama'kaaya suu`nave' tri`dhaatu` sharma' vahataM
shubhas patii {1}{034}{06}
trir no' ashvinaa yaja`taa di`ve-di've` pari' tri`dhaatu' pRithi`viim
a'shaayatam
ti`sro naa'satyaa rathyaa paraa`vata' aa`tmeva` vaataH` svasa'raaNi
gacChatam {1}{034}{07}
trir a'shvinaa` sindhu'bhiH sa`ptamaa'tRibhi`s traya' aahaa`vaas
tre`dhaa ha`viSh kRi`tam
ti`sraH pRi'thi`viir u`pari' pra`vaa di`vo naakaM' rakShethe`
dyubhi'r a`ktubhi'r hi`tam {1}{034}{08}
kvakp trii ca`kraa tri`vRito` ratha'sya` kvakp trayo' va`ndhuro` ye
sanii'LaaH
ka`daa yogo' vaa`jino` raasa'bhasya` ya' ya`j~naM naa'satyopayaa`thaH
{1}{034}{09}
aa naa'satyaa` gacCha'taM huu`yate' ha`vir madhvaH' pibatam
madhu`pebhi'r aa`sabhiH'
yu`vor hi puurvaM' savi`toShaso` ratha'm Ri`taaya' ci`traM
ghRi`tava'nta`m iShya'ti {1}{034}{10}
aa naa'satyaa tri`bhir e'kaada`shair i`ha de`vebhi'r yaatam
madhu`peya'm ashvinaa
praayu`s taari'ShTaM` nii rapaaM'si mRikShataM` sedha'taM` dveSho`
bhava'taM sacaa`bhuvaa' {1}{034}{11}
aa no' ashvinaa tri`vRitaa` rathe'naa`rvaa~ncaM' ra`yiM va'hataM
su`viira'm
shRi`Nvantaa' vaa`m ava'se johaviimi vRi`dhe ca' no bhavataM`
vaaja'saatau {1}{034}{12}


hvayaa'my a`gnim pra'tha`maM sva`staye` hvayaa'mi mi`traavaru'Naav
i`haava'se
hvayaa'mi` raatriiM` jaga'to ni`vesha'niiM` hvayaa'mi de`vaM
sa'vi`taara'm uu`taye' {1}{035}{01}
aa kRi`ShNa` raja'saa` varta'maano nive`shaya'nn a`mRita`m martyaM'
ca
hi`ra`Nyaye'na savi`taa rathe`naa de`vo yaa'ti` bhuva'naani` pashya'n
{1}{035}{02}
yaati' de`vaH pra`vataa` yaaty u`dvataa` yaati' shu`bhraabhyaaM'
yaja`to hari'bhyaam
aa de`vo yaa'ti savi`taa pa'raa`vato .a'pa` vishvaa' duri`taa
baadha'maanaH {1}{035}{03}
a`bhiivRi'taM` kRisha'nair vi`shvaruu'paM` hira'NyashamyaM yaja`to
bRi`hanta'm
aasthaa`d rathaM' savi`taa ci`trabhaa'nuH kRi`ShNaa rajaaM'si`
tavi'ShiiM` dadhaa'naH {1}{035}{04}
vi janaa'~n Chyaa`vaaH shi'ti`paado' akhya`n rathaM`
hira'Nyapra.augaM` vaha'ntaH
shashva`d vishaH' savi`tur daivya'syo`pasthe` vishvaa` bhuva'naani
tasthuH {1}{035}{05}
ti`sro dyaavaH' savi`tur dvaa u`pasthaa`m+ ekaa' ya`masya` bhuva'ne
viraa`ShaaT
aa`NiM na rathya'm a`mRitaadhi' tasthur i`ha bra'viitu` ya u` tac
cike'tat {1}{035}{06}
vi su'pa`rNo a`ntari'kShaaNy akhyad gabhii`rave'paa` asu'raH
sunii`thaH
kveKp daaniiM` suuryaH` kash ci'keta kata`maaM dyaaM ra`shmir a`syaa
ta'taana {1}{035}{07}
a`ShTau vy akhyat ka`kubhaH' pRithi`vyaas trii dhanva` yoja'naa
sa`pta sindhuu'n
hi`ra`Nyaa`kShaH sa'vi`taa de`va aagaa`d dadha`d ratnaa' daa`shuShe`
vaaryaa'Ni {1}{035}{08}
hira'NyapaaNiH savi`taa vica'rShaNir u`bhe dyaavaa'pRithi`vii a`ntar
ii'yate
apaamii'vaa`m baadha'te` veti` suurya'm a`bhi kRi`ShNa` raja'saa`
dyaam Ri'Noti {1}{035}{09}
hira'Nyahasto` asu'raH sunii`thaH su'mRiLii`kaH svavaa'm+ yaatv
a`rvaa~N
a`pa`sedha'n ra`kShaso' yaatu`dhaanaa`n asthaa'd de`vaH pra'tido`ShaM
gRi'Naa`naH {1}{035}{10}
ye te` panthaaH' savitaH puu`rvyaaso' .are`NavaH` sukRi'taa
a`ntari'kShe
tebhi'r no a`dya pa`thibhiH' su`gebhii` rakShaa' ca no` adhi' ca
bruuhi deva {1}{035}{11}


pra vo' ya`hvam pu'ruu`NaaM vi`shaaM de'vaya`tiinaa'm
a`gniM suu`ktebhi`r vaco'bhir iimahe` yaM sii`m id a`nya iiLa'te
{1}{036}{01}
janaa'so a`gniM da'dhire saho`vRidhaM' ha`viShma'nto vidhema te
sa tvaM no' a`dya su`manaa' i`haavi`taa bhavaa` vaaje'Shu santya
{1}{036}{02}
pra tvaa' duu`taM vRi'Niimahe` hotaa'raM vi`shvave'dasam
ma`has te' sa`to vi ca'ranty a`rcayo' di`vi spRi'shanti bhaa`navaH'
{1}{036}{03}
de`vaasa's tvaa` varu'No mi`tro a'rya`maa saM duu`tam pra`tnam
i'ndhate
vishvaM` so a'gne jayati` tvayaa` dhanaM` yas te' da`daasha`
martyaH' {1}{036}{04}
ma`ndro hotaa' gRi`hapa'ti`r agne' duu`to vi`shaam a'si
tve vishvaa` saMga'taani vra`taa dhru`vaa yaani' de`vaa akRi'Nvata
{1}{036}{05}
tve id a'gne su`bhage' yaviShThya` vishva`m aa huu'yate ha`viH
sa tvaM no' a`dya su`manaa' u`taapa`raM yakShi' de`vaan su`viiryaa'
{1}{036}{06}
taM ghe'm i`tthaa na'ma`svina` upa' sva`raaja'm aasate
hotraa'bhir a`gnim manu'ShaH` sam i'ndhate titi`rvaaMso` ati`
sridhaH' {1}{036}{07}
ghnanto' vRi`tram a'tara`n roda'sii a`pa u`ru kShayaa'ya cakrire
bhuva`t kaNve` vRiShaa' dyu`mny aahu'taH` kranda`d ashvo`
gavi'ShTiShu {1}{036}{08}
saM sii'dasva ma`haam+ a'si` shoca'sva deva`viita'maH
vi dhuu`mam a'gne aru`Sham mi'yedhya sRi`ja pra'shasta darsha`tam
{1}{036}{09}
yaM tvaa' de`vaaso` mana've da`dhur i`ha yaji'ShThaM havyavaahana

yaM kaNvo` medhyaa'tithir dhana`spRitaM` yaM vRiShaa` yam
u'pastu`taH {1}{036}{10}
yam a`gnim medhyaa'tithiH` kaNva' ii`dha Ri`taad adhi'
tasya` preSho' diidiyu`s tam i`maa Rica`s tam a`gniM va'rdhayaamasi
{1}{036}{11}
raa`yas puu'rdhi svadhaa`vo .a'sti` hi te .a'gne de`veShv aapya'm

tvaM vaaja'sya` shrutya'sya raajasi` sa no' mRiLa ma`haam+ a'si
{1}{036}{12}
uu`rdhva uu` Shu Na' uu`taye` tiShThaa' de`vo na sa'vi`taa
uu`rdhvo vaaja'sya` sani'taa` yad a`~njibhi'r vaa`ghadbhi'r
vi`hvayaa'mahe {1}{036}{13}
uu`rdhvo naH' paa`hy aMha'so` ni ke`tunaa` vishvaM` sam a`triNaM'
daha
kRi`dhii na' uu`rdhvaa~n ca`rathaa'ya jii`vase' vi`daa de`veShu'
no` duvaH' {1}{036}{14}
paa`hi no' agne ra`kShasaH' paa`hi dhuu`rter araa'vNaH
paa`hi riiSha'ta u`ta vaa` jighaaM'sato` bRiha'dbhaano` yavi'ShThya
{1}{036}{15}
gha`neva` viShva`g vi ja`hy araa'vNa`s tapu'rjambha` yo a'sma`dhruk

yo martyaH` shishii'te` aty a`ktubhi`r maa naH` sa ri`pur ii'shata
{1}{036}{16}
a`gnir va'vne su`viirya'm a`gniH kaNvaa'ya` saubha'gam
a`gniH praava'n mi`trota medhyaa'tithim a`gniH saa`taa u'pastu`tam
{1}{036}{17}
a`gninaa' tu`rvashaM` yadu'm paraa`vata' u`graade'vaM havaamahe
a`gnir na'ya`n nava'vaastvam bRi`hadra'thaM tu`rviitiM` dasya've`
sahaH' {1}{036}{18}
ni tvaam a'gne` manu'r dadhe` jyoti`r janaa'ya` shashva'te
dii`detha` kaNva' Ri`tajaa'ta ukShi`to yaM na'ma`syanti'
kRi`ShTayaH' {1}{036}{19}
tve`Shaaso' a`gner ama'vanto a`rcayo' bhii`maaso` na pratii'taye
ra`kSha`svinaH` sada`m id yaa'tu`maava'to` vishvaM` sam a`triNaM'
daha {1}{036}{20}


krii`LaM vaH` shardho` maaru'tam ana`rvaaNaM' rathe`shubha'm
kaNvaa' a`bhi pra gaa'yata {1}{037}{01}
ye pRiSha'tiibhir Ri`ShTibhiH' saa`kaM vaashii'bhir a`~njibhiH'
ajaa'yanta` svabhaa'navaH {1}{037}{02}
i`heva' shRiNva eShaaM` kashaa` haste'Shu` yad vadaa'n
ni yaama'~n ci`tram Ri'~njate {1}{037}{03}
pra vaH` shardhaa'ya` ghRiShva'ye tve`Shadyu'mnaaya shu`ShmiNe'
de`vatta`m brahma' gaayata {1}{037}{04}
pra shaM'saa` goShv aghnyaM' krii`LaM yac Chardho` maaru'tam
jambhe` rasa'sya vaavRidhe {1}{037}{05}
ko vo` varShi'ShTha` aa na'ro di`vash ca` gmash ca' dhuutayaH
yat sii`m antaM` na dhuu'nu`tha {1}{037}{06}
ni vo` yaamaa'ya` maanu'Sho da`dhra u`graaya' ma`nyave'
jihii'ta` parva'to gi`riH {1}{037}{07}
yeShaa`m ajme'Shu pRithi`vii ju'ju`rvaam+ i'va vi`shpatiH'
bhi`yaa yaame'Shu` reja'te {1}{037}{08}
sthi`raM hi jaana'm eShaaM` vayo' maa`tur nire'tave
yat sii`m anu' dvi`taa shavaH' {1}{037}{09}
ud u` tye suu`navo` giraH` kaaShThaa` ajme'Shv atnata
vaa`shraa a'bhi`j~nu yaata've {1}{037}{10}
tyaM ci'd ghaa dii`rgham pRi`thum mi`ho napaa'ta`m amRi'dhram
pra cyaa'vayanti` yaama'bhiH {1}{037}{11}
maru'to` yad dha' vo` balaM` janaa'm+ acucyaviitana
gi`riim+r a'cucyaviitana {1}{037}{12}
yad dha` yaanti' ma`rutaH` saM ha' bruva`te .a'dhva`nn aa
shRi`Noti` kash ci'd eShaam {1}{037}{13}
pra yaa'ta` shiibha'm aa`shubhiH` santi` kaNve'Shu vo` duvaH'
tatro` Shu maa'dayaadhvai {1}{037}{14}
asti` hi Shmaa` madaa'ya vaH` smasi' Shmaa va`yam e'Shaam
vishvaM' ci`d aayu'r jii`vase' {1}{037}{15}


kad dha' nuu`naM ka'dhapriyaH pi`taa pu`traM na hasta'yoH
da`dhi`dhve vRi'ktabarhiShaH {1}{038}{01}
kva nuu`naM kad vo` arthaM` gantaa' di`vo na pRi'thi`vyaaH
kva vo` gaavo` na ra'Nyanti {1}{038}{02}
kva vaH su`mnaa navyaaM'si` maru'taH` kva suvi`taa
kvoKp vishvaa'ni` saubha'gaa {1}{038}{03}
yad yuu`yam pRi'shnimaataro` martaa'saH` syaata'na
sto`taa vo' a`mRitaH' syaat {1}{038}{04}
maa vo' mRi`go na yava'se jari`taa bhuu`d ajo'ShyaH
pa`thaa ya`masya' gaa`d upa' {1}{038}{05}
mo Shu NaH` paraa'-paraa` nirRi'tir du`rhaNaa' vadhiit
pa`dii`ShTa tRiShNa'yaa sa`ha {1}{038}{06}
sa`tyaM tve`Shaa ama'vanto` dhanva'~n ci`d aa ru`driyaa'saH
mihaM' kRiNvanty avaa`taam {1}{038}{07}
vaa`shreva' vi`dyun mi'maati va`tsaM na maa`taa si'Shakti
yad e'ShaaM vRi`ShTir asa'rji {1}{038}{08}
divaa' ci`t tamaH' kRiNvanti pa`rjanye'nodavaa`ha'
yat pRi'thi`viiM vyu`ndanti' {1}{038}{09}
adha' sva`naan ma`rutaaM` vishva`m aa sadma` paarthi'vam
are'janta` pra maanu'ShaaH {1}{038}{10}
maru'to viiLupaa`Nibhi'sh ci`traa rodha'svatii`r anu'
yaa`tem akhi'drayaamabhiH {1}{038}{11}
sthi`raa vaH' santu ne`mayo` rathaa` ashvaa'sa eShaam
susaM'skRitaa a`bhiisha'vaH {1}{038}{12}
acChaa' vadaa` tanaa' gi`raa ja`raayai` brahma'Na`s pati'm
a`gnim mi`traM na da'rsha`tam {1}{038}{13}
mi`mii`hi shloka'm aa`sye pa`rjanya' iva tatanaH
gaaya' gaaya`tram u`kthyam {1}{038}{14}
vanda'sva` maaru'taM ga`NaM tve`Sham pa'na`syum a`rkiNa'm
a`sme vRi`ddhaa a'sann i`ha {1}{038}{15}


pra yad i`tthaa pa'raa`vataH' sho`cir na maana`m asya'tha
kasya` kratvaa' marutaH` kasya` varpa'saa` kaM yaa'tha` kaM ha'
dhuutayaH {1}{039}{01}
sthi`raa vaH' sa`ntv aayu'dhaa paraa`Nude' vii`Luu u`ta
pra'ti`Shkabhe'
yu`Shmaaka'm astu` tavi'Shii` panii'yasii` maa martya'sya maa`yinaH'
{1}{039}{02}
paraa' ha` yat sthi`raM ha`tha naro' va`rtaya'thaa gu`ru
vi yaa'thana va`ninaH' pRithi`vyaa vy aashaaH` parva'taanaam
{1}{039}{03}
na`hi vaH` shatru'r vivi`de adhi` dyavi` na bhuumyaaM' rishaadasaH
yu`Shmaaka'm astu` tavi'Shii` tanaa' yu`jaa rudraa'so` nuu ci'd
aa`dhRiShe' {1}{039}{04}
pra ve'payanti` parva'taa`n vi vi'~ncanti` vana`spatii'n
pro aa'rata maruto du`rmadaa' iva` devaa'saH` sarva'yaa vi`shaa
{1}{039}{05}
upo` rathe'Shu` pRiSha'tiir ayugdhva`m praShTi'r vahati` rohi'taH
aa vo` yaamaa'ya pRithi`vii ci'd ashro`d abii'bhayanta` maanu'ShaaH
{1}{039}{06}
aa vo' ma`kShuu tanaa'ya` kaM rudraa` avo' vRiNiimahe
gantaa' nuu`naM no .a'vasaa` yathaa' pu`retthaa kaNvaa'ya bi`bhyuShe'
{1}{039}{07}
yu`ShmeShi'to maruto` martye'Shita` aa yo no` abhva` iiSha'te
vi taM yu'yota` shava'saa` vy oja'saa` vi yu`Shmaakaa'bhir uu`tibhiH'
{1}{039}{08}
asaa'mi` hi pra'yajyavaH` kaNvaM' da`da pra'cetasaH
asaa'mibhir maruta` aa na' uu`tibhi`r gantaa' vRi`ShTiM na vi`dyutaH'
{1}{039}{09}
asaa`my ojo' bibhRithaa sudaana`vo .a'saami dhuutayaH` shavaH'
Ri`Shi`dviShe' marutaH parima`nyava` iShuM` na sRi'jata` dviSha'm
{1}{039}{10}


ut ti'ShTha brahmaNas pate deva`yanta's tvemahe
upa` pra ya'ntu ma`rutaH' su`daana'va` indra' praa`shuur bha'vaa`
sacaa' {1}{040}{01}
tvaam id dhi sa'hasas putra` martya' upabruu`te dhane' hi`te
su`viirya'm maruta` aa svashvyaM` dadhii'ta` yo va' aaca`ke
{1}{040}{02}
praitu` brahma'Na`s patiH` pra de`vy etu suu`nRitaa'
acChaa' vii`raM narya'm pa`~Nktiraa'dhasaM de`vaa ya`j~naM na'yantu
naH {1}{040}{03}
yo vaa`ghate` dadaa'ti suu`naraM` vasu` sa dha'tte` akShi'ti`
shravaH'
tasmaa` iLaaM' su`viiraa`m aa ya'jaamahe su`pratuu'rtim ane`hasa'm
{1}{040}{04}
pra nuu`nam brahma'Na`s pati`r mantraM' vadaty u`kthyam
yasmi`nn indro` varu'No mi`tro a'rya`maa de`vaa okaaM'si cakri`re
{1}{040}{05}
tam id vo'cemaa vi`dathe'Shu sha`mbhuva`m mantraM' devaa ane`hasa'm

i`maaM ca` vaaca'm prati`harya'thaa naro` vishved vaa`maa vo'
ashnavat {1}{040}{06}
ko de'va`yanta'm ashnava`j janaM` ko vRi`ktaba'rhiSham
pra-pra' daa`shvaan pa`styaabhir asthitaanta`rvaava`t kShayaM' dadhe
{1}{040}{07}
upa' kSha`tram pRi'~ncii`ta hanti` raaja'bhir bha`ye ci't sukShi`tiM
da'dhe
naasya' va`rtaa na ta'ru`taa ma'haadha`ne naarbhe' asti va`jriNaH'
{1}{040}{08}


yaM rakSha'nti` prace'taso` varu'No mi`tro a'rya`maa
nuu ci`t sa da'bhyate` janaH' {1}{041}{01}
yam baa`hute'va` pipra'ti` paanti` martyaM' ri`ShaH
ari'ShTaH` sarva' edhate {1}{041}{02}
vi du`rgaa vi dviShaH' pu`ro ghnanti` raajaa'na eShaam
naya'nti duri`taa ti`raH {1}{041}{03}
su`gaH panthaa' anRikSha`ra aadi'tyaasa Ri`taM ya`te
naatraa'vakhaa`do a'sti vaH {1}{041}{04}
yaM ya`j~naM naya'thaa nara` aadi'tyaa Ri`junaa' pa`thaa
pra vaH` sa dhii`taye' nashat {1}{041}{05}
sa ratna`m martyo` vasu` vishvaM' to`kam u`ta tmanaa'
acChaa' gacCha`ty astRi'taH {1}{041}{06}
ka`thaa raa'dhaama sakhaaya` stoma'm mi`trasyaa'rya`mNaH
mahi` psaro` varu'Nasya {1}{041}{07}
maa vo` ghnanta`m maa shapa'nta`m prati' voce deva`yanta'm
su`mnair id va` aa vi'vaase {1}{041}{08}
ca`tura'sh ci`d dada'maanaad bibhii`yaad aa nidhaa'toH
na du'ru`ktaaya' spRihayet {1}{041}{09}


sam puu'Sha`nn adhva'nas tira` vy aMho' vimuco napaat
sakShvaa' deva` pra Na's pu`raH {1}{042}{01}
yo naH' puuShann a`gho vRiko' duH`sheva' aa`dide'shati
apa' sma` tam pa`tho ja'hi {1}{042}{02}
apa` tyam pa'ripa`nthina'm muShii`vaaNaM' hura`shcita'm
duu`ram adhi' sru`ter a'ja {1}{042}{03}
tvaM tasya' dvayaa`vino' .a`ghashaM'sasya` kasya' cit
pa`daabhi ti'ShTha` tapu'Shim {1}{042}{04}
aa tat te' dasra mantumaH` puuSha`nn avo' vRiNiimahe
ya' pi`tRIn aco'dayaH {1}{042}{05}
adhaa' no vishvasaubhaga` hira'Nyavaashiimattama
dhanaa'ni su`ShaNaa' kRidhi {1}{042}{06}
ati' naH sa`shcato' naya su`gaa naH' su`pathaa' kRiNu
puuSha'nn i`ha kratuM' vidaH {1}{042}{07}
a`bhi suu`yava'saM naya` na na'vajvaa`ro adhva'ne
puuSha'nn i`ha kratuM' vidaH {1}{042}{08}
sha`gdhi puu`rdhi pra yaM'si ca shishii`hi praasy u`dara'm
puuSha'nn i`ha kratuM' vidaH {1}{042}{09}
na puu`ShaNa'm methaamasi suu`ktair a`bhi gRi'Niimasi
vasuu'ni da`smam ii'mahe {1}{042}{10}


kad ru`draaya` prace'tase mii`LhuShTa'maaya` tavya'se
vo`cema` shaMta'maM hRi`de {1}{043}{01}
yathaa' no` adi'tiH` kara`t pashve` nRibhyo` yathaa` gave'
yathaa' to`kaaya' ru`driya'm {1}{043}{02}
yathaa' no mi`tro varu'No` yathaa' ru`drash cike'tati
yathaa` vishve' sa`joSha'saH {1}{043}{03}
gaa`thapa'tim me`dhapa'tiM ru`draM jalaa'ShabheShajam
tac ChaM`yoH su`mnam ii'mahe {1}{043}{04}
yaH shu`kra i'va` suuryo` hira'Nyam iva` roca'te
shreShTho' de`vaanaaM` vasuH' {1}{043}{05}
shaM naH' kara`ty arva'te su`gam me`Shaaya' me`Shye
nRibhyo` naari'bhyo` gave' {1}{043}{06}
a`sme so'ma` shriya`m adhi` ni dhe'hi sha`tasya' nRi`Naam
mahi` shrava's tuvinRi`mNam {1}{043}{07}
maa naH' somapari`baadho` maaraa'tayo juhuranta
aa na' indo` vaaje' bhaja {1}{043}{08}
yaas te' pra`jaa a`mRita'sya` para'smi`n dhaama'nn Ri`tasya'
muu`rdhaa naabhaa' soma va aa`bhuuSha'ntiiH soma vedaH
{1}{043}{09}


agne` viva'svad u`Shasa'sh ci`traM raadho' amartya
aa daa`shuShe' jaatavedo vahaa` tvam a`dyaa de`vaam+ u'Sha`rbudhaH'
{1}{044}{01}
juShTo` hi duu`to asi' havya`vaaha`no .a'gne ra`thiir a'dhva`raaNaa'm

sa`juur a`shvibhyaa'm u`Shasaa' su`viirya'm a`sme dhe'hi` shravo'
bRi`hat {1}{044}{02}
a`dyaa duu`taM vRi'Niimahe` vasu'm a`gnim pu'rupri`yam
dhuu`make'tu`m bhaaRi'jiikaM` vyuShTiShu ya`j~naanaa'm
adhvara`shriya'm {1}{044}{03}
shreShThaM` yavi'ShTha`m ati'thiM` svaahutaM` juShTaM` janaa'ya
daa`shuShe'
de`vaam+ acChaa` yaata've jaa`tave'dasam a`gnim ii'Le` vyuShTiShu
{1}{044}{04}
sta`vi`Shyaami` tvaam a`haM vishva'syaamRita bhojana
agne' traa`taara'm a`mRita'm miyedhya` yaji'ShThaM havyavaahana
{1}{044}{05}
su`shaMso' bodhi gRiNa`te ya'viShThya` madhu'jihvaH` svaahutaH
praska'Nvasya prati`rann aayu'r jii`vase' nama`syaa daivyaM` jana'm
{1}{044}{06}
hotaa'raM vi`shvave'dasaM` saM hi tvaa` visha' i`ndhate'
sa aa va'ha puruhuuta` prace'ta`so .a'gne de`vaam+ i`ha dra`vat
{1}{044}{07}
sa`vi`taara'm u`Shasa'm a`shvinaa` bhaga'm a`gniM vyuShTiShu`
kShapaH'
kaNvaa'sas tvaa su`taso'maasa indhate havya`vaahaM' svadhvara
{1}{044}{08}
pati`r hy adhva`raaNaa`m agne' duu`to vi`shaam asi'
u`Sha`rbudha` aa va'ha` soma'piitaye de`vaam+ a`dya sva`rdRishaH'
{1}{044}{09}
agne` puurvaa` anuu`Shaso' vibhaavaso dii`detha' vi`shvada'rshataH
asi` graame'Shv avi`taa pu`rohi`to .a'si ya`j~neShu` maanu'ShaH
{1}{044}{10}
ni tvaa' ya`j~nasya` saadha'na`m agne` hotaa'ram Ri`tvija'm
ma`nu`Shvad de'va dhiimahi` prace'tasaM jii`raM duu`tam ama'rtyam
{1}{044}{11}
yad de`vaanaa'm mitramahaH pu`rohi`to .a'ntaro` yaasi' duu`tyam
sindho'r iva` prasva'nitaasa uu`rmayo' .a`gner bhraa'jante a`rcayaH'
{1}{044}{12}
shru`dhi shru'tkarNa` vahni'bhir de`vair a'gne sa`yaava'bhiH
aa sii'dantu ba`rhiShi' mi`tro a'rya`maa praa'ta`ryaavaa'No adhva`ram
{1}{044}{13}
shRi`Nvantu` stoma'm ma`rutaH' su`daana'vo .agniji`hvaa
Ri'taa`vRidhaH'
piba'tu` somaM` varu'No dhRi`tavra'to .a`shvibhyaa'm u`Shasaa'
sa`juuH {1}{044}{14}


tvam a'gne` vasuu'm+r i`ha ru`draam+ aa'di`tyaam+ u`ta
yajaa' svadhva`raM jana`m manu'jaataM ghRita`pruSha'm
{1}{045}{01}
shru`ShTii`vaano` hi daa`shuShe' de`vaa a'gne` vice'tasaH
taan ro'hidashva girvaNa`s traya'striMshata`m aa va'ha
{1}{045}{02}
pri`ya`me`dha`vad a'tri`vaj jaata'vedo viruupa`vat
a`~Ngi`ra`svan ma'hivrata` praska'Nvasya shrudhii` hava'm
{1}{045}{03}
mahi'kerava uu`taye' pri`yame'dhaa ahuuShata
raaja'ntam adhva`raaNaa'm a`gniM shu`kra' sho`ciShaa'
{1}{045}{04}
ghRitaa'havana santye`maa u` Shu shru'dhii` giraH'
yaabhiH` kaNva'sya suu`navo` hava`nte .a'vase tvaa {1}{045}{05}
tvaaM ci'trashravastama` hava'nte vi`kShu ja`ntavaH'
sho`ciShke'sham purupri`yaagne' ha`vyaaya` voLha've {1}{045}{06}
ni tvaa` hotaa'ram Ri`tvijaM' dadhi`re va'su`vitta'mam
shrutka'rNaM sa`pratha'stamaM` vipraa' agne` divi'ShTiShu
{1}{045}{07}
aa tvaa` vipraa' acucyavuH su`taso'maa a`bhi prayaH'
bRi`had bhaa bibhra'to ha`vir agne` martaa'ya daa`shuShe'
{1}{045}{08}
praa`ta`ryaavNaH' sahaskRita soma`peyaa'ya santya
i`haadya daivyaM` jana'm ba`rhir aa saa'dayaa vaso {1}{045}{09}
a`rvaa~ncaM` daivyaM` jana`m agne` yakShva` sahuu'tibhiH
a`yaM somaH' sudaanava`s tam paa'ta ti`roa'hnyam {1}{045}{10}


e`Sho u`Shaa apuu'rvyaa` vy ucChati pri`yaa di`vaH
stu`She vaa'm ashvinaa bRi`hat {1}{046}{01}
yaa da`sraa sindhu'maataraa mano`taraa' rayii`Naam
dhi`yaa de`vaa va'su`vidaa' {1}{046}{02}
va`cyante' vaaM kaku`haaso' juu`rNaayaa`m adhi' vi`ShTapi'
yad vaaM` ratho` vibhi`Sh pataa't {1}{046}{03}
ha`viShaa' jaa`ro a`paam pipa'rti` papu'rir naraa
pi`taa kuTa'sya carSha`NiH {1}{046}{04}
aa`daa`ro vaa'm matii`naaM naasa'tyaa matavacasaa
paa`taM soma'sya dhRiShNu`yaa {1}{046}{05}
yaa naH` piipa'rad ashvinaa` jyoti'Shmatii` tama's ti`raH
taam a`sme raa'saathaa`m iSha'm {1}{046}{06}
aa no' naa`vaa ma'tii`naaM yaa`tam paa`raaya` ganta've
yu`~njaathaa'm ashvinaa` ratha'm {1}{046}{07}
a`ritraM' vaaM di`vas pRi`thu tii`rthe sindhuu'naaM` rathaH'
dhi`yaa yu'yujra` inda'vaH {1}{046}{08}
di`vas ka'Nvaasa` inda'vo` vasu` sindhuu'naam pa`de
svaM va`vriM kuha' dhitsathaH {1}{046}{09}
abhuu'd u` bhaa u' aM`shave` hira'Nya`m prati` suuryaH'
vy akhyaj ji`hvayaasi'taH {1}{046}{10}
abhuu'd u paa`ram eta've` panthaa' Ri`tasya' saadhu`yaa
ada'rshi` vi sru`tir di`vaH {1}{046}{11}
tat-ta`d id a`shvino`r avo' jari`taa prati' bhuuShati
made` soma'sya` pipra'toH {1}{046}{12}
vaa`va`saa`naa vi`vasva'ti` soma'sya pii`tyaa gi`raa
ma`nu`Shvac Cha'mbhuu` aa ga'tam {1}{046}{13}
yu`vor u`Shaa anu` shriya`m pari'jmanor u`paaca'rat
Ri`taa va'natho a`ktubhiH' {1}{046}{14}
u`bhaa pi'batam ashvino`bhaa naH` sharma' yacChatam
a`vi`dri`yaabhi'r uu`tibhiH' {1}{046}{15}


a`yaM vaa`m madhu'mattamaH su`taH soma' RitaavRidhaa
tam a'shvinaa pibataM ti`roa'hnyaM dha`ttaM ratnaa'ni daa`shuShe'
{1}{047}{01}
tri`va`ndhu`ra' tri`vRitaa' su`pesha'saa` rathe`naa yaa'tam ashvinaa

kaNvaa'so vaa`m brahma' kRiNvanty adhva`re teShaaM` su shRi'NutaM`
hava'm {1}{047}{02}
ashvi'naa` madhu'mattamam paa`taM soma'm RitaavRidhaa
athaa`dya da'sraa` vasu` bibhra'taa` rathe' daa`shvaaMsa`m upa'
gacChatam {1}{047}{03}
tri`Sha`dha`sthe ba`rhiShi' vishvavedasaa` madhvaa' ya`j~nam
mi'mikShatam
kaNvaa'so vaaM su`taso'maa a`bhidya'vo yu`vaaM ha'vante ashvinaa
{1}{047}{04}
yaabhiH` kaNva'm a`bhiShTi'bhiH` praava'taM yu`vam a'shvinaa
taabhiH` Shv akp smaam+ a'vataM shubhas patii paa`taM soma'm
RitaavRidhaa {1}{047}{05}
su`daase' dasraa` vasu` bibhra'taa` rathe` pRikSho' vahatam ashvinaa

ra`yiM sa'mu`draad u`ta vaa' di`vas pary a`sme dha'ttam puru`spRiha'm
{1}{047}{06}
yan naa'satyaa paraa`vati` yad vaa` stho adhi' tu`rvashe'
ato` rathe'na su`vRitaa' na` aa ga'taM saa`kaM suurya'sya
ra`shmibhiH' {1}{047}{07}
a`rvaa~ncaa' vaaM` sapta'yo .adhvara`shriyo` vaha'ntu` sava`ned upa'

iSha'm pRi`~ncantaa' su`kRite' su`daana'va` aa ba`rhiH sii'dataM
naraa {1}{047}{08}
ta' naasa`tyaa ga'taM` rathe'na` suurya'tvacaa
ya` shashva'd uu`hathu'r daa`shuShe` vasu` madhvaH` soma'sya
pii`taye' {1}{047}{09}
u`kthebhi'r a`rvaag ava'se puruu`vasuu' a`rkaish ca` ni hva'yaamahe

shashva`t kaNvaa'naaM` sada'si pri`ye hi kaM` soma'm pa`pathu'r
ashvinaa {1}{047}{10}


sa`ha vaa`ma' na uSho` vy ucChaa duhitar divaH
sa`ha dyu`mna' bRiha`taa vi'bhaavari raa`yaa de'vi` daasva'tii
{1}{048}{01}
ashvaa'vatii`r goma'tiir vishvasu`vido` bhuuri' cyavanta` vasta've
ud ii'raya` prati' maa suu`nRitaa' uSha`sh coda` raadho' ma`ghonaa'm
{1}{048}{02}
u`vaaso`Shaa u`cChaac ca` nu de`vii jii`raa rathaa'naam
ye a'syaa aa`cara'NeShu dadhri`re sa'mu`dre na shra'va`syavaH'
{1}{048}{03}
uSho` ye te` pra yaame'Shu yu`~njate` mano' daa`naaya' suu`rayaH'
atraaha` tat kaNva' eShaaM` kaNva'tamo` naama' gRiNaati nRi`Naam
{1}{048}{04}
aa ghaa` yoShe'va suu`nary u`Shaa yaa'ti prabhu~nja`tii
ja`raya'ntii` vRija'nam pa`dvad ii'yata` ut paa'tayati pa`kShiNaH'
{1}{048}{05}
vi yaa sRi`jati` sama'naM` vy akp rthinaH' pa`daM na ve`ty oda'tii
vayo` naki'Sh Te papti`vaaMsa' aasate` vyuShTau vaajiniivati
{1}{048}{06}
e`Shaayu'kta paraa`vataH` suurya'syo`daya'naa`d adhi'
sha`taM rathe'bhiH su`bhago`Shaa i`yaM vi yaa'ty a`bhi maanu'Shaan
{1}{048}{07}
vishva'm asyaa naanaama` cakSha'se` jaga`j jyoti'Sh kRiNoti
suu`narii'
apa` dveSho' ma`ghonii' duhi`taa di`va u`Shaa u'cCha`d apa` sridhaH'
{1}{048}{08}
uSha` aa bhaa'hi bhaa`nunaa' ca`ndra' duhitar divaH
aa`vaha'ntii` bhuury a`smabhyaM` saubha'gaM vyu`cChantii`
divi'ShTiShu {1}{048}{09}
vishva'sya` hi praaNa'naM` jiiva'naM` tve vi yad u`cChasi' suunari
saa no` rathe'na bRiha`taa vi'bhaavari shru`dhi ci'traamaghe` hava'm
{1}{048}{10}
uSho` vaajaM` hi vaMsva` yash ci`tro maanu'She` jane'
taa va'ha su`kRito' adhva`raam+ upa` ye tvaa' gRi`Nanti` vahna'yaH
{1}{048}{11}
vishvaa'n de`vaam+ aa va'ha` soma'piitaye .a`ntari'kShaad uSha`s tvam

saasmaasu' dhaa` goma`d ashvaa'vad u`kthyakp m uSho` vaajaM'
su`viirya'm {1}{048}{12}
yasyaa` rusha'nto a`rcayaH` prati' bha`draa adRi'kShata
saa no' ra`yiM vi`shvavaa'raM su`pesha'sam u`Shaa da'daatu` sugmya'm
{1}{048}{13}
ye ci`d dhi tvaam RiSha'yaH` puurva' uu`taye' juhuu`re .a'vase mahi

saa na` stomaa'm+ a`bhi gRi'Niihi` raadha`soShaH' shu`kra'
sho`ciShaa' {1}{048}{14}
uSho` yad a`dya bhaa`nunaa` vi dvaaraa'v Ri`Navo' di`vaH
pra no' yacChataad avRi`kam pRi`thu Cha`rdiH pra de'vi` goma'tii`r
iShaH' {1}{048}{15}
saM no' raa`yaa bRi'ha`taa vi`shvape'shasaa mimi`kShvaa sam
iLaa'bhi`r aa
saM dyu`mna' vishva`turo'Sho mahi` saM vaajai'r vaajiniivati
{1}{048}{16}


uSho' bha`drebhi`r aa ga'hi di`vash ci'd roca`naad adhi'
vaha'ntv aru`Napsa'va` upa' tvaa so`mino' gRi`ham {1}{049}{01}
su`pesha'saM su`khaM rathaM` yam a`dhyasthaa' uSha`s tvam
taa' su`shrava'saM` jana`m praavaa`dya du'hitar divaH
{1}{049}{02}
vaya'sh cit te pata`triNo' dvi`pac catu'Shpad arjuni
uShaH` praara'nn Ri`tuum+r anu' di`vo ante'bhya`s pari'
{1}{049}{03}
vyu`cChantii` hi ra`shmibhi`r vishva'm aa`bhaasi' roca`nam
taaM tvaam u'Shar vasuu`yavo' gii`rbhiH kaNvaa' ahuuShata
{1}{049}{04}


ud u` tyaM jaa`tave'dasaM de`vaM va'hanti ke`tavaH'
dRi`she vishvaa'ya` suurya'm {1}{050}{01}
apa` tye taa`yavo' yathaa` nakSha'traa yanty a`ktubhiH'
suuraa'ya vi`shvaca'kShase {1}{050}{02}
adRi'shram asya ke`tavo` vi ra`shmayo` janaa`m+ anu'
bhraaja'nto a`gnayo' yathaa {1}{050}{03}
ta`raNi'r vi`shvada'rshato jyoti`ShkRid a'si suurya
vishva`m aa bhaa'si roca`nam {1}{050}{04}
pra`tya~N de`vaanaaM` vishaH' pra`tya~N~N ud e'Shi` maanu'Shaan
pra`tya~N vishvaM` svar dRi`she {1}{050}{05}
yaa' paavaka` cakSha'saa bhura`NyantaM` janaa`m+ anu'
tvaM va'ruNa` pashya'si {1}{050}{06}
vi dyaam e'Shi` raja's pRi`thv ahaa` mimaa'no a`ktubhiH'
pashya`~n janmaa'ni suurya {1}{050}{07}
sa`pta tvaa' ha`rito` rathe` vaha'nti deva suurya
sho`ciShke'shaM vicakShaNa {1}{050}{08}
ayu'kta sa`pta shu`ndhyuvaH` suuro` ratha'sya na`ptyaH
taabhi'r yaati` svayu'ktibhiH {1}{050}{09}
ud va`yaM tama'sa`s pari` jyoti`Sh pashya'nta` utta'ram
de`vaM de'va`traa suurya`m aga'nma` jyoti'r utta`mam {1}{050}{10}
u`dyann a`dya mi'tramaha aa`roha`nn utta'raaM` diva'm
hRi`dro`gam mama' suurya hari`maaNaM' ca naashaya {1}{050}{11}
shuke'Shu me hari`maaNaM' ropa`Naakaa'su dadhmasi
atho' haaridra`veShu' me hari`maaNaM` ni da'dhmasi {1}{050}{12}
ud a'gaad a`yam aa'di`tyo vishve'na` saha'saa sa`ha
dvi`Shanta`m mahyaM' ra`ndhaya`n mo a`haM dvi'Sha`te ra'dham
{1}{050}{13}


a`bhi tyam me`Sham pu'ruhuu`tam Ri`gmiya`m indraM' gii`rbhir
ma'dataa` vasvo' arNa`vam
yasya` dyaavo` na vi`cara'nti` maanu'Shaa bhu`je maMhi'ShTham a`bhi
vipra'm arcata {1}{051}{01}
a`bhiim a'vanvan svabhi`ShTim uu`tayo' .antarikSha`praaM
tavi'Shiibhi`r aavRi'tam
indraM` dakShaa'sa Ri`bhavo' mada`cyutaM' sha`takra'tuM` java'nii
suu`nRitaaru'hat {1}{051}{02}
tvaM go`tram a~Ngi'robhyo .avRiNo`r apo`taatra'ye sha`tadu'reShu
gaatu`vit
sa`sa' cid vima`daayaa'vaho` vasv aa`jaav adriM' vaavasaa`nasya'
na`rtaya'n {1}{051}{03}
tvam a`paam a'pi`dhaanaa'vRiNo`r apaadhaa'rayaH` parva'te` daanu'ma`d
vasu'
vRi`traM yad i'ndra` shava`saava'dhii`r ahi`m aad it suuryaM' di`vy
aaro'hayo dRi`she {1}{051}{04}
tvam maa`yaabhi`r apa' maa`yino' .adhamaH sva`dhaabhi`r ye adhi`
shuptaa`v aju'hvata
tvam pipro'r nRimaNaH` praaru'jaH` puraH` pra Ri`jishvaa'naM
dasyu`hatye'Shv aavitha {1}{051}{05}
tvaM kutsaM' shuShNa`hatye'Shv aavi`thaara'ndhayo .atithi`gvaaya`
shamba'ram
ma`haantaM' cid arbu`daM ni kra'miiH pa`daa sa`naad e`va
da'syu`hatyaa'ya jaj~niShe {1}{051}{06}
tve vishvaa` tavi'Shii sa`dhryag ghi`taa tava` raadhaH'
somapii`thaaya' harShate
tava` vajra'sh cikite baa`hvor hi`to vRi`shcaa shatro`r ava`
vishvaa'ni` vRiShNyaa' {1}{051}{07}
vi jaa'nii`hy aaryaa`n ye ca` dasya'vo ba`rhiShma'te randhayaa`
shaasa'd avra`taan
shaakii' bhava` yaja'maanasya codi`taa vishvet taa te'
sadha`maade'Shu caakana {1}{051}{08}
anu'vrataaya ra`ndhaya`nn apa'vrataan aa`bhuubhi`r indraH'
shna`thaya`nn anaa'bhuvaH
vRi`ddhasya' ci`d vardha'to` dyaam ina'kShata` stavaa'no va`mro vi
ja'ghaana saM`dihaH' {1}{051}{09}
takSha`d yat ta' u`shanaa` saha'saa` saho` vi roda'sii ma`jmanaa'
baadhate` shavaH'
aa tvaa` vaata'sya nRimaNo mano`yuja` aa puurya'maaNam avahann a`bhi
shravaH' {1}{051}{10}
mandi'ShTa` yad u`shane' kaa`vye sacaa`m+ indro' va`~Nkuu
va'~Nku`taraadhi' tiShThati
u`gro ya`yiM nir a`paH srota'saasRija`d vi shuShNa'sya dRiMhi`taa
ai'raya`t puraH' {1}{051}{11}
aa smaa` rathaM' vRiSha`paaNe'Shu tiShThasi shaaryaa`tasya`
prabhRi'taa` yeShu` manda'se
indra` yathaa' su`taso'meShu caa`kano' .ana`rvaaNaM` shloka`m aa
ro'hase di`vi {1}{051}{12}
ada'daa` arbhaa'm maha`te va'ca`syave' ka`kShiiva'te vRica`yaam
i'ndra sunva`te
maa'bhavo vRiShaNa`shvasya' sukrato` vishvet taa te` sava'neShu
pra`vaacyaa' {1}{051}{13}
indro' ashraayi su`dhyo nire`ke pa`jreShu` stomo` duryo` na yuupaH'

a`shva`yur ga`vyuu ra'tha`yur va'suu`yur indra` id raa`yaH kSha'yati
praya`ntaa {1}{051}{14}
i`daM namo' vRiSha`bhaaya' sva`raaje' sa`tyashu'Shmaaya ta`vase'
.avaaci
a`sminn i'ndra vRi`jane` sarva'viiraaH` smat suu`ribhi`s tava`
sharma'n syaama {1}{051}{15}



tyaM su me`Sham ma'hayaa sva`rvidaM' sha`taM yasya' su`bhvaH saa`kam
iira'te
atyaM` na vaajaM' havana`syadaM` ratha`m draM' vavRityaa`m ava'se
suvRi`ktibhiH' {1}{052}{01}
sa parva'to` na dha`ruNe`Shv acyu'taH sa`hasra'muuti`s tavi'ShiiShu
vaavRidhe
indro` yad vRi`tram ava'dhiin nadii`vRita'm u`bjann arNaaM'si`
jarhRi'ShaaNo` andha'saa {1}{052}{02}
sa hi dva`ro dva`riShu' va`vra uudha'ni ca`ndrabu'dhno` mada'vRiddho
manii`ShibhiH'
indraM` tam a'hve svapa`syayaa' dhi`yaa maMhi'ShTharaatiM` sa hi
papri`r andha'saH {1}{052}{03}
aa yam pRi`Nanti' di`vi sadma'barhiShaH samu`draM na su`bhvakp H svaa
a`bhiShTa'yaH
taM vRi'tra`hatye` anu' tasthur uu`tayaH` shuShmaa` indra'm avaa`taa
ahru'tapsavaH {1}{052}{04}
a`bhi svavRi'ShTi`m made' asya` yudhya'to ra`ghviir i'va prava`Ne
sa'srur uu`tayaH'
indro` yad va`jrii dhRi`Shamaa'No` andha'saa bhi`nad va`lasya'
pari`dhiim+r i'va tri`taH {1}{052}{05}
pariiM' ghRi`Naa ca'rati titvi`She shavo' .a`po vRi`tvii raja'so
bu`dhnam aasha'yat
vRi`trasya` yat pra'va`Ne du`rgRibhi'shvano nija`ghantha` hanvo'r
indra tanya`tum {1}{052}{06}
hra`daM na hi tvaa' nyRi`Shanty uu`rmayo` brahmaa'Niindra` tava`
yaani` vardha'naa
tvaShTaa' cit te` yujyaM' vaavRidhe` shava's ta`takSha` vajra'm
a`bhibhuu'tyojasam {1}{052}{07}
ja`gha`nvaam+ u` hari'bhiH sambhRitakrata`v indra' vRi`tram manu'She
gaatu`yann a`paH
aya'cChathaa baa`hvor vajra'm aaya`sam adhaa'rayo di`vy aa suuryaM'
dRi`she {1}{052}{08}
bRi`hat svashca'ndra`m ama'va`d yad u`kthyakp m akRi'Nvata bhi`yasaa`
roha'NaM di`vaH
yan maanu'Shapradhanaa` indra'm uu`tayaH` svar nRi`Shaaco' ma`ruto
.a'mada`nn anu' {1}{052}{09}
dyaush ci'd a`syaama'vaa`m+ aheH' sva`naad ayo'yaviid bhi`yasaa`
vajra' indra te
vRi`trasya` yad ba'dbadhaa`nasya' rodasii` made' su`tasya`
shava`saabhi'na`c ChiraH' {1}{052}{10}
yad in nv ai'ndra pRithi`vii dasha'bhuji`r ahaa'ni` vishvaa'
ta`tana'nta kRi`ShTayaH'
atraaha' te maghava`n vishru'taM` saho` dyaam anu` shava'saa
ba`rhaNaa' bhuvat {1}{052}{11}
tvam a`sya paa`re raja'so` vyomanaH` svabhuu'tyojaa` ava'se
dhRiShanmanaH
ca`kRi`She bhuumi'm prati`maana`m oja'so .a`paH svaH pari`bhuur e`Shy
aa diva'm {1}{052}{12}
tvam bhu'vaH prati`maana'm pRithi`vyaa Ri`Shvavii'rasya bRiha`taH
pati'r bhuuH
vishva`m aapraa' a`ntari'kSham mahi`tvaa sa`tyam a`ddhaa naki'r
a`nyas tvaavaa'n {1}{052}{13}
na yasya` dyaavaa'pRithi`vii anu` vyaco` na sindha'vo` raja'so`
anta'm aana`shuH
nota svavRi'ShTi`m made' asya` yudhya'ta` eko' a`nyac ca'kRiShe`
vishva'm aanu`Shak {1}{052}{14}
aarca`nn atra' ma`rutaH` sasmi'nn aa`jau vishve' de`vaaso' amada`nn
anu' tvaa
vRi`trasya` yad bhRi'ShTi`mataa' va`dha` ni tvam i'ndra` praty aa`naM
ja`ghantha' {1}{052}{15}


ny uuKp Shu vaaca`m pra ma`he bha'raamahe` gira` indraa'ya` sada'ne
vi`vasva'taH
nuu ci`d dhi ratnaM' sasa`taam i`vaavi'da`n na du'ShTu`tir
dra'viNo`deShu' shasyate {1}{053}{01}
du`ro ashva'sya du`ra i'ndra` gor a'si du`ro yava'sya` vasu'na i`nas
patiH'
shi`kShaa`na`raH pra`divo` akaa'makarshanaH` sakhaa` sakhi'bhya`s tam
i`daM gRi'Niimasi {1}{053}{02}
shacii'va indra purukRid dyumattama` taved i`dam a`bhita'sh cekite`
vasu'
ataH' saM`gRibhyaa'bhibhuuta` aa bha'ra` maa tvaa'ya`to ja'ri`tuH
kaama'm uunayiiH {1}{053}{03}
e`bhir dyubhiH' su`manaa' e`bhir indu'bhir nirundhaa`no ama'tiM`
gobhi'r a`shvinaa'
indre'Na` dasyuM' da`raya'nta` indu'bhir yu`tadve'ShasaH` sam i`Shaa
ra'bhemahi {1}{053}{04}
sam i'ndra raa`yaa sam i`Shaa ra'bhemahi` saM vaaje'bhiH
purushca`ndrair a`bhidyu'bhiH
saM de`vyaa prama'tyaa vii`rashu'Shmayaa` goa'gra`yaashvaa'vatyaa
rabhemahi {1}{053}{05}
te tvaa` madaa' amada`n taani` vRiShNyaa` te somaa'so
vRitra`hatye'Shu satpate
yat kaa`rave` dasha' vRi`traaNy a'pra`ti ba`rhiShma'te` ni
sa`hasraa'Ni ba`rhayaH' {1}{053}{06}
yu`dhaa yudha`m upa` ghed e'Shi dhRiShNu`yaa pu`raa puraM` sam i`daM
haM`sy oja'saa
namyaa` yad i'ndra` sakhyaa' paraa`vati' niba`rhayo` namu'ciM` naama'
maa`yina'm {1}{053}{07}
tvaM kara'~njam u`ta pa`rNayaM' vadhii`s teji'ShThayaatithi`gvasya'
varta`nii
tvaM sha`taa va~NgRi'dasyaabhina`t puro' .anaanu`daH pari'Shuutaa
Ri`jishva'naa {1}{053}{08}
tvam e`taa~n ja'na`raaj~no` dvir dashaa'ba`ndhunaa'
su`shrava'sopaja`gmuShaH'
Sha`ShTiM sa`hasraa' nava`tiM nava' shru`to ni ca`kra` rathyaa'
du`Shpadaa'vRiNak {1}{053}{09}
tvam aa'vitha su`shrava'saM` tavo`tibhi`s tava` traama'bhir indra`
tuurva'yaaNam
tvam a'smai` kutsa'm atithi`gvam aa`yum ma`he raaj~ne` yuune'
arandhanaayaH {1}{053}{10}
ya u`dRicii'ndra de`vago'paaH` sakhaa'yas te shi`vata'maa` asaa'ma
tvaaM sto'Shaama` tvayaa' su`viiraa` draaghii'ya` aayuH' prata`raM
dadhaa'naaH {1}{053}{11}


maa no' a`smin ma'ghavan pRi`tsv aMha'si na`hi te` antaH` shava'saH
parii`Nashe'
akra'ndayo na`dyoKp roru'va`d vanaa' ka`thaa na kSho`Niir bhi`yasaa`
sam aa'rata {1}{054}{01}
arcaa' sha`kraaya' shaa`kine` shacii'vate shRi`Nvanta`m indra'm
ma`haya'nn a`bhi ShTu'hi
yo dhRi`ShNunaa` shava'saa` roda'sii u`bhe vRiShaa' vRiSha`tvaa
vRi'Sha`bho nyRi`~njate' {1}{054}{02}
arcaa' di`ve bRi'ha`te shuu`Shyakp M vacaH` svakSha'traM` yasya'
dhRiSha`to dhRi`Shan manaH'
bRi`hacChra'vaa` asu'ro ba`rhaNaa' kRi`taH pu`ro hari'bhyaaM
vRiSha`bho ratho` hi ShaH {1}{054}{03}
tvaM di`vo bRi'ha`taH saanu' kopa`yo .a'va` tmanaa' dhRiSha`taa
shamba'ram bhinat
yan maa`yino' vra`ndino' ma`ndinaa' dhRi`Shac Chi`taaM gabha'stim
a`shani'm pRita`nyasi' {1}{054}{04}
ni yad vRi`NakShi' shvasa`nasya' muu`rdhani` shuShNa'sya cid
vra`ndino` roru'va`d vanaa'
praa`ciine'na` mana'saa ba`rhaNaa'vataa` yad a`dyaa ci't kRi`NavaH`
kas tvaa` pari' {1}{054}{05}
tvam aa'vitha` naryaM' tu`rvashaM` yaduM` tvaM tu`rviitiM' va`yyaM
shatakrato
tvaM ratha`m eta'shaM` kRitvye` dhane` tvam puro' nava`tiM da'mbhayo`
nava' {1}{054}{06}
sa ghaa` raajaa` satpa'tiH shuushuva`j jano' raa`taha'vyaH` prati`
yaH shaasa`m inva'ti
u`kthaa vaa` yo a'bhigRi`Naati` raadha'saa` daanu'r asmaa` upa'raa
pinvate di`vaH {1}{054}{07}
asa'maM kSha`tram asa'maa manii`Shaa pra so'ma`paa apa'saa santu`
neme'
ye ta' indra da`duSho' va`rdhaya'nti` mahi' kSha`traM sthavi'raM`
vRiShNyaM' ca {1}{054}{08}
tubhyed e`te ba'hu`laa adri'dugdhaash camuu`Shada'sh cama`saa
i'ndra`paanaaH'
vy ashnuhi ta`rpayaa` kaama'm eShaa`m athaa` mano' vasu`deyaa'ya
kRiShva {1}{054}{09}
a`paam a'tiShThad dha`ruNa'hvaraM` tamo' .a`ntar vRi`trasya'
ja`Thare'Shu` parva'taH
a`bhiim indro' na`dyo va`vriNaa' hi`taa vishvaa' anu`ShThaaH
pra'va`NeShu' jighnate {1}{054}{10}
sa shevRi'dha`m adhi' dhaa dyu`mnam a`sme mahi' kSha`traM
ja'naa`ShaaL i'ndra` tavya'm
rakShaa' ca no ma`ghonaH' paa`hi suu`riin raa`ye ca' naH svapa`tyaa
i`She dhaaH' {1}{054}{11}


di`vash ci'd asya vari`maa vi pa'pratha` indraM` na ma`hnaa
pRi'thi`vii ca`na prati'
bhii`mas tuvi'Shmaa~n carSha`Nibhya' aata`paH shishii'te` vajraM`
teja'se` na vaMsa'gaH {1}{055}{01}
so a'rNa`vo na na`dyaH samu`driyaH` prati' gRibhNaati` vishri'taa`
varii'mabhiH
indraH` soma'sya pii`taye' vRiShaayate sa`naat sa yu`dhma oja'saa
panasyate {1}{055}{02}
tvaM tam i'ndra` parva'taM` na bhoja'se ma`ho nRi`mNasya` dharma'Naam
irajyasi
pra vii`rya de`vataati' cekite` vishva'smaa u`graH karma'Ne
pu`rohi'taH {1}{055}{03}
sa id vane' nama`syubhi'r vacasyate` caaru` jane'Shu prabruvaa`Na
i'ndri`yam
vRiShaa` Chandu'r bhavati harya`to vRiShaa` kSheme'Na` dhaa'm
ma`ghavaa` yad inva'ti {1}{055}{04}
sa in ma`haani' sami`thaani' ma`jmanaa' kRi`Noti' yu`dhma oja'saa`
jane'bhyaH
adhaa' ca`na shrad da'dhati` tviShii'mata` indraa'ya` vajraM'
ni`ghani'ghnate va`dham {1}{055}{05}
sa hi shra'va`syuH sada'naani kRi`trimaa' kShma`yaa vRi'dhaa`na
oja'saa vinaa`shaya'n
jyotiiM'Shi kRi`Nvann a'vRi`kaaNi` yajya`ve .a'va su`kratuH`
sarta`vaa a`paH sRi'jat {1}{055}{06}
daa`naaya` manaH' somapaavann astu te .a`rvaa~ncaa` harii'
vandanashru`d aa kRi'dhi
yami'ShThaasaH` saara'thayo` ya i'ndra te` na tvaa` ketaa` aa
da'bhnuvanti` bhuurNa'yaH {1}{055}{07}
apra'kShitaM` vasu' bibharShi` hasta'yo`r aShaa'LhaM` saha's tanvai
shru`to da'dhe
aavRi'taaso .ava`taaso` na ka`rtRibhi's ta`nuuShu' te` krata'va
indra` bhuura'yaH {1}{055}{08}


e`Sha pra puu`rviir ava` tasya' ca`mriSho .a'tyo` na yoShaa`m ud
a'yaMsta bhu`rvaNiH'
dakSha'm ma`he paa'yayate hira`NyayaM` ratha'm aa`vRityaa`
hari'yoga`m Ribhva'sam {1}{056}{01}
taM guu`rtayo' nema`nniShaH` parii'NasaH samu`draM na saM`cara'Ne
sani`ShyavaH'
patiM` dakSha'sya vi`datha'sya` nuu saho' gi`riM na ve`naa adhi'
roha` teja'saa {1}{056}{02}
sa tu`rvaNi'r ma`haam+ a're`Nu pauMsye' gi`rer bhRi`ShTir na
bhraa'jate tu`jaa shavaH'
ya` shuShNa'm maa`yina'm aaya`so made' du`dhra aa`bhuuShu' raa`maya`n
ni daama'ni {1}{056}{03}
de`vii yadi` tavi'Shii` tvaavRi'dho`taya` indraM` siSha'kty u`ShasaM`
na suuryaH'
yo dhRi`ShNunaa` shava'saa` baadha'te` tama` iya'rti re`Num bRi`had
a'rhari`ShvaNiH' {1}{056}{04}
vi yat ti`ro dha`ruNa`m acyu'taM` rajo .a'tiShThipo di`va aataa'su
ba`rhaNaa'
svarmiiLhe` yan mada' indra` harShyaaha'n vRi`traM nir a`paam au'bjo
arNa`vam {1}{056}{05}
tvaM di`vo dha`ruNaM' dhiSha` oja'saa pRithi`vyaa i'ndra` sada'neShu`
maahi'naH
tvaM su`tasya` made' ariNaa a`po vi vRi`trasya' sa`mayaa'
paa`ShyaarujaH {1}{056}{06}


pra maMhi'ShThaaya bRiha`te bRi`hadra'ye sa`tyashu'Shmaaya ta`vase'
ma`tim bha're
a`paam i'va prava`Ne yasya' du`rdharaM` raadho' vi`shvaayu` shava'se`
apaa'vRitam {1}{057}{01}
adha' te` vishva`m anu' haasad i`ShTaya` aapo' ni`mneva` sava'naa
ha`viShma'taH
yat parva'te` na sa`mashii'ta harya`ta indra'sya` vajraH` shnathi'taa
hira`NyayaH' {1}{057}{02}
a`smai bhii`maaya` nama'saa` sam a'dhva`ra uSho` na shu'bhra` aa
bha'raa` panii'yase
yasya` dhaama` shrava'se` naame'ndri`yaM jyoti`r akaa'ri ha`rito`
naaya'se {1}{057}{03}
i`me ta' indra` te va`yam pu'ruShTuta` ye tvaa`rabhya` caraa'masi
prabhuuvaso
na`hi tvad a`nyo gi'rvaNo` giraH` sagha't kSho`Niir i'va` prati' no
harya` tad vacaH' {1}{057}{04}
bhuuri' ta indra vii`ryakp M tava' smasy a`sya sto`tur ma'ghava`n
kaama`m aa pRi'Na
anu' te` dyaur bRi'ha`tii vii`ryam mama i`yaM ca' te pRithi`vii
ne'ma` oja'se {1}{057}{05}
tvaM tam i'ndra` parva'tam ma`haam u`ruM vajre'Na vajrin parva`shash
ca'kartitha
avaa'sRijo` nivRi'taaH` sarta`vaa a`paH sa`traa vishvaM' dadhiShe`
keva'laM` sahaH' {1}{057}{06}


nuu ci't saho`jaa a`mRito` ni tu'ndate` hotaa` yad duu`to abha'vad
vi`vasva'taH
vi saadhi'ShThebhiH pa`thibhii` rajo' mama` aa de`vataa'taa
ha`viShaa' vivaasati {1}{058}{01}
aa svam adma' yu`vamaa'no a`jara's tRi`Shv avi`Shyann a'ta`seShu'
tiShThati
atyo` na pRi`ShTham pru'Shi`tasya' rocate di`vo na saanu' sta`naya'nn
acikradat {1}{058}{02}
kraa`Naa ru`drebhi`r vasu'bhiH pu`rohi'to` hotaa` niSha'tto
rayi`ShaaL ama'rtyaH
ratho` na vi`kShv Ri~njasaa`na aa`yuShu` vy aanu`Shag vaaryaa' de`va
Ri'Nvati {1}{058}{03}
vi vaata'juuto ata`seShu' tiShThate` vRithaa' ju`huubhiH` sRiNyaa'
tuvi`ShvaNiH'
tRi`Shu yad a'gne va`nino' vRiShaa`yase' kRi`ShNaM ta` ema`
rusha'duurme ajara {1}{058}{04}
tapu'rjambho` vana` aa vaata'codito yuu`the na saa`hvaam+ ava' vaati`
vaMsa'gaH
a`bhi`vraja`nn akShi'ta`m paaja'saa` raja' sthaa`tush ca`ratha'm
bhayate pata`triNaH' {1}{058}{05}
da`dhuSh Tvaa` bhRiga'vo` maanu'She`Shv aa ra`yiM na caaruM'
su`havaM` jane'bhyaH
hotaa'ram agne` ati'thiM` vare'Nyam mi`traM na shevaM' di`vyaaya`
janma'ne {1}{058}{06}
hotaa'raM sa`pta ju`hvoKp yaji'ShThaM` yaM vaa`ghato' vRi`Nate'
adhva`reShu'
a`gniM vishve'Shaam ara`tiM vasuu'naaM sapa`ryaami` praya'saa` yaami`
ratna'm {1}{058}{07}
acChi'draa suuno sahaso no a`dya sto`tRibhyo' mitramahaH` sharma'
yacCha
agne' gRi`Nanta`m aMha'sa uru`Shyorjo' napaat puu`rbhir aaya'siibhiH
{1}{058}{08}
bhavaa` varuu'thaM gRiNa`te vi'bhaavo` bhavaa' maghavan
ma`ghava'dbhyaH` sharma'
u`ru`Shyaagne` aMha'so gRi`Nanta'm praa`tar ma`kShuu dhi`yaava'sur
jagamyaat {1}{058}{09}


va`yaa id a'gne a`gnaya's te a`nye tve vishve' a`mRitaa' maadayante

vaishvaa'nara` naabhi'r asi kShitii`naaM sthuuNe'va` janaa'm+ upa`mid
ya'yantha {1}{059}{01}
muu`rdhaa di`vo naabhi'r a`gniH pRi'thi`vyaa athaa'bhavad ara`tii
roda'syoH
taM tvaa' de`vaaso' .ajanayanta de`vaM vaishvaa'nara` jyoti`r id
aaryaa'ya {1}{059}{02}
aa suurye` na ra`shmayo' dhru`vaaso' vaishvaana`re da'dhire .a`gnaa
vasuu'ni
yaa parva'te`Shv oSha'dhiiShv a`psu yaa maanu'She`Shv asi` tasya`
raajaa' {1}{059}{03}
bRi`ha`tii i'va suu`nave` roda'sii` giro` hotaa' manu`ShyoKp na
dakShaH'
svarvate sa`tyashu'Shmaaya puu`rviir vai'shvaana`raaya` nRita'maaya
ya`hviiH {1}{059}{04}
di`vash ci't te bRiha`to jaa'tavedo` vaishvaa'nara` pra ri'rice
mahi`tvam
raajaa' kRiShTii`naam a'si` maanu'ShiiNaaM yu`dhaa de`vebhyo`
vari'vash cakartha {1}{059}{05}
pra nuu ma'hi`tvaM vRi'Sha`bhasya' vocaM` yam puu`ravo' vRitra`haNaM`
saca'nte
vai`shvaa`na`ro dasyu'm a`gnir ja'gha`nvaam+ adhuu'no`t kaaShThaa`
ava` shamba'ram bhet {1}{059}{06}
vai`shvaa`na`ro ma'hi`mnaa vi`shvakRi'ShTir bha`radvaa'jeShu yaja`to
vi`bhaavaa'
shaa`ta`va`ne`ye sha`tinii'bhir a`gniH pu'ruNii`the ja'rate
suu`nRitaa'vaan {1}{059}{07}


vahniM' ya`shasaM' vi`datha'sya ke`tuM su'praa`vyaM duu`taM
sa`dyoa'rtham
dvi`janmaa'naM ra`yim i'va prasha`staM raa`tim bha'ra`d bhRiga've
maata`rishvaa' {1}{060}{01}
a`sya shaasu'r u`bhayaa'saH sacante ha`viShma'nta u`shijo` ye ca`
martaaH'
di`vash ci`t puurvo` ny asaadi` hotaa`pRicChyo' vi`shpati'r vi`kShu
ve`dhaaH {1}{060}{02}
taM navya'sii hRi`da aa jaaya'maanam a`smat su'kii`rtir madhu'jihvam
ashyaaH
yam Ri`tvijo' vRi`jane` maanu'ShaasaH` praya'svanta aa`yavo`
jiija'nanta {1}{060}{03}
u`shik paa'va`ko vasu`r maanu'SheShu` vare'Nyo` hotaa'dhaayi vi`kShu

damuu'naa gRi`hapa'ti`r dama` aam+ a`gnir bhu'vad rayi`patii'
rayii`Naam {1}{060}{04}
taM tvaa' va`yam pati'm agne rayii`Naam pra shaM'saamo ma`tibhi`r
gota'maasaH
aa`shuM na vaa'jambha`ram ma`rjaya'ntaH praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{060}{05}


a`smaa id u` pra ta`vase' tu`raaya` prayo` na ha'rmi` stoma`m
maahi'naaya
Ricii'Shamaa`yaadhri'gava` oha`m indraa'ya` brahmaa'Ni raa`tata'maa
{1}{061}{01}
a`smaa id u` praya' iva` pra yaM'si` bharaa'my aa~Nguu`Sham baadhe'
suvRi`kti
indraa'ya hRi`daa mana'saa manii`Shaa pra`tnaaya` patye` dhiyo'
marjayanta {1}{061}{02}
a`smaa id u` tyam u'pa`maM sva`rShaam bharaa'my aa~Nguu`Sham aa`sya

maMhi'ShTha`m acCho'ktibhir matii`naaM su'vRi`ktibhiH' suu`riM
vaa'vRi`dhadhyai' {1}{061}{03}
a`smaa id u` stomaM` saM hi'nomi` rathaM` na taShTe'va` tatsi'naaya

gira'sh ca` girvaa'hase suvRi`ktiindraa'ya vishvami`nvam medhi'raaya
{1}{061}{04}
a`smaa id u` sapti'm iva shrava`sydraa'yaa`rkaM ju`hvaaKp sam a'~nje

vii`raM daa`nauka'saM va`ndadhyai' pu`raaM guu`rtashra'vasaM
da`rmaaNa'm {1}{061}{05}
a`smaa id u` tvaShTaa' takSha`d vajraM` svapa'stamaM sva`ryakp M
raNaa'ya
vRi`trasya' cid vi`dad ya` marma' tu`jann iishaa'nas tuja`taa
ki'ye`dhaaH {1}{061}{06}
a`syed u' maa`tuH sava'neShu sa`dyo ma`haH pi`tum pa'pi`vaa~n caarv
annaa'
mu`Shaa`yad viShNuH' paca`taM sahii'yaa`n vidhya'd varaa`haM ti`ro
adri`m astaa' {1}{061}{07}
a`smaa id u` gnaash ci'd de`vapa'tnii`r indraa'yaa`rkam a'hi`hatya'
uuvuH
pari` dyaavaa'pRithi`vii ja'bhra u`rvii naasya` te ma'hi`maana`m
pari' ShTaH {1}{061}{08}
a`syed e`va pra ri'rice mahi`tvaM di`vas pRi'thi`vyaaH pary
a`ntari'kShaat
sva`raaL indro` dama` aa vi`shvaguu'rtaH sva`rir ama'tro vavakShe`
raNaa'ya {1}{061}{09}
a`syed e`va shava'saa shu`ShantaM` vi vRi'shca`d vajre'Na vRi`tram
indraH'
gaa na vraa`Naa a`vanii'r amu~ncad a`bhi shravo' daa`vane` sace'taaH
{1}{061}{10}
a`syed u' tve`Shasaa' ranta` sindha'vaH` pari` yad vajre'Na sii`m
aya'cChat
ii`shaa`na`kRid daa`shuShe' dasha`syan tu`rviita'ye gaa`dhaM
tu`rvaNiH' kaH {1}{061}{11}
a`smaa id u` pra bha'raa` tuutu'jaano vRi`traaya` vajra`m iishaa'naH
kiye`dhaaH
gor na parva` vi ra'daa tira`shceShya`nn arNaaM'sy a`paaM ca`radhyai'
{1}{061}{12}
a`syed u` pra bruu'hi puu`rvyaaNi' tu`rasya` karmaa'Ni` navya'
u`kthaiH
yu`dhe yad i'ShNaa`na aayu'dhaany Righaa`yamaa'No niri`Naati`
shatruu'n {1}{061}{13}
a`syed u' bhi`yaa gi`raya'sh ca dRi`Lhaa dyaavaa' ca` bhuumaa'
ja`nuSha's tujete
upo' ve`nasya` jogu'vaana o`NiM sa`dyo bhu'vad vii`ryaaya no`dhaaH
{1}{061}{14}
a`smaa id u` tyad anu' daayy eShaa`m eko` yad va`vne bhuure`r
iishaa'naH
praita'shaM` suurye' paspRidhaa`naM sauva'shvye` suShvi'm aava`d
indraH' {1}{061}{15}
e`vaa te' haariyojanaa suvRi`ktiindra` brahmaa'Ni` gota'maaso akran

aiShu' vi`shvape'shasaM` dhiyaM' dhaaH praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{061}{16}


pra ma'nmahe shavasaa`naaya' shuu`Sham aa'~Nguu`ShaM girva'Nase
a~Ngira`svat
su`vRi`ktibhi' stuva`ta Ri'gmi`yaayaarcaa'maa`rkaM nare` vishru'taaya
{1}{062}{01}
pra vo' ma`he mahi` namo' bharadhvam aa~Nguu`ShyaM shavasaa`naaya`
saama'
yaa' naH` puurve' pi`taraH' pada`j~naa arca'nto` a~Ngi'raso` gaa
avi'ndan {1}{062}{02}
indra`syaa~Ngi'rasaaM ce`ShTau vi`dat sa`ramaa` tana'yaaya dhaa`sim

bRiha`spati'r bhi`nad adriM' vi`dad gaaH sam u`sriyaa'bhir
vaavashanta` naraH' {1}{062}{03}
sa su`ShTubhaa` sa stu`bhaa sa`pta vipraiH' sva`raadriM' sva`ryoKp
nava'gvaiH
sa`ra`NyubhiH' phali`gam i'ndra shakra va`laM rave'Na darayo`
dasha'gvaiH {1}{062}{04}
gRi`Naa`no a~Ngi'robhir dasma` vi va'r u`Shasaa` suurye'Na` gobhi`r
andhaH'
vi bhuumyaa' aprathaya indra` saanu' di`vo raja` upa'ram astabhaayaH
{1}{062}{05}
tad u` praya'kShatamam asya` karma' da`smasya` caaru'tamam asti`
daMsaH'
u`pa`hva`re yad upa'raa` api'nva`n madhva'rNaso na`dyakp sh cata'sraH
{1}{062}{06}
dvi`taa vi va'vre sa`najaa` sanii'Le a`yaasya` stava'maanebhir
a`rkaiH
bhago` na me' para`me vyoma`nn adhaa'raya`d roda'sii su`daMsaaH'
{1}{062}{07}
sa`naad diva`m pari` bhuumaa` viruu'pe puna`rbhuvaa' yuva`tii
svebhi`r evaiH'
kRi`ShNebhi'r a`ktoShaa rusha'dbhi`r vapu'rbhi`r aa ca'rato
a`nyaanyaa' {1}{062}{08}
sane'mi sa`khyaM sva'pa`syamaa'naH suu`nur daa'dhaara` shava'saa
su`daMsaaH'
aa`maasu' cid dadhiShe pa`kvam a`ntaH payaH' kRi`ShNaasu` rusha`d
rohi'NiiShu {1}{062}{09}
sa`naat sanii'Laa a`vanii'r avaa`taa vra`taa ra'kShante a`mRitaaH`
saho'bhiH
pu`ruu sa`hasraa` jana'yo` na patnii'r duva`syanti` svasaa'ro`
ahra'yaaNam {1}{062}{10}
sa`naa`yuvo` nama'saa` navyo' a`rkair va'suu`yavo' ma`tayo' dasma
dadruH
patiM` na patnii'r usha`tiir u`shantaM' spRi`shanti' tvaa shavasaavan
manii`ShaaH {1}{062}{11}
sa`naad e`va tava` raayo` gabha'stau` na kShiiya'nte` nopa' dasyanti
dasma
dyu`maam+ a'si` kratu'maam+ indra` dhiiraH` shikShaa' shaciiva`s
tava' naH` shacii'bhiH {1}{062}{12}
sa`naa`ya`te gota'ma indra` navya`m ata'kSha`d brahma'
hari`yoja'naaya
su`nii`thaaya' naH shavasaana no`dhaaH praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{062}{13}


tvam ma`haam+ i'ndra` yo ha` shuShmai`r dyaavaa' jaj~naa`naH
pRi'thi`vii ame' dhaaH
yad dha' te` vishvaa' gi`raya'sh ci`d abhvaa' bhi`yaa dRi`LhaasaH'
ki`raNaa` naija'n {1}{063}{01}
aa yad dharii' indra` vivra'taa` ver aa te` vajraM' jari`taa baa`hvor
dhaa't
yaa'viharyatakrato a`mitraa`n pura' i`ShNaasi' puruhuuta puu`rviiH
{1}{063}{02}
tvaM sa`tya i'ndra dhRi`ShNur e`taan tvam Ri'bhu`kShaa narya`s tvaM
ShaaT
tvaM shuShNaM' vRi`jane' pRi`kSha aa`Nau yuune` kutsaa'ya dyu`mate`
sacaa'han {1}{063}{03}
tvaM ha` tyad i'ndra codiiH` sakhaa' vRi`traM yad va'jrin
vRiShakarmann u`bhnaaH
yad dha' shuura vRiShamaNaH paraa`cair vi dasyuu`m+r yonaa`v akRi'to
vRithaa`ShaaT {1}{063}{04}
tvaM ha` tyad i`ndraari'ShaNyan dRi`Lhasya' ci`n martaa'naa`m
aju'ShTau
vy akp smad aa kaaShThaa` arva'te var gha`neva' vajri~n Chnathihy
a`mitraa'n {1}{063}{05}
tvaaM ha` tyad i`ndraarNa'saatau` svarmiiLhe` nara' aa`jaa ha'vante

tava' svadhaava i`yam aa sa'ma`rya uu`tir vaaje'Shv ata`saayyaa'
bhuut {1}{063}{06}
tvaM ha` tyad i'ndra sa`pta yudhya`n puro' vajrin puru`kutsaa'ya
dardaH
ba`rhir na yat su`daase` vRithaa` varg aM`ho raa'ja`n vari'vaH
puu`rave' kaH {1}{063}{07}
tvaM tyaaM na' indra deva ci`traam iSha`m aapo` na pii'payaH`
pari'jman
yayaa' shuura` praty a`smabhyaM` yaMsi` tmana`m uurjaM` na
vi`shvadha` kShara'dhyai {1}{063}{08}
akaa'ri ta indra` gota'mebhi`r brahmaa`Ny oktaa` nama'saa`
hari'bhyaam
su`pesha'saM` vaaja`m aa bha'raa naH praa`tar ma`kShuu dhi`yaava'sur
jagamyaat {1}{063}{09}


vRiShNe` shardhaa'ya` suma'khaaya ve`dhase` nodhaH' suvRi`ktim pra
bha'raa ma`rudbhyaH'
a`po na dhiiro` mana'saa su`hastyo` giraH` sam a'~nje vi`dathe'Shv
aa`bhuvaH' {1}{064}{01}
te ja'j~nire di`va Ri`Shvaasa' u`kShaNo' ru`drasya` maryaa` asu'raa
are`pasaH'
paa`va`kaasaH` shuca'yaH` suuryaa' iva` satvaa'no` na dra`psino'
gho`rava'rpasaH {1}{064}{02}
yuvaa'no ru`draa a`jaraa' abho`gghano' vava`kShur adhri'gaavaH`
parva'taa iva
dRi`Lhaa ci`d vishvaa` bhuva'naani` paarthi'vaa` pra cyaa'vayanti
di`vyaani' ma`jmanaa' {1}{064}{03}
ci`trair a`~njibhi`r vapu'She` vy a~njate` vakSha'ssu ru`kmaam+ adhi'
yetire shu`bhe
aMse'Shv eShaaM` ni mi'mRikShur Ri`ShTayaH' saa`kaM ja'j~nire
sva`dhayaa' di`vo naraH' {1}{064}{04}
ii`shaa`na`kRito` dhuna'yo ri`shaada'so` vaataa'n vi`dyuta`s
tavi'Shiibhir akrata
du`hanty uudha'r di`vyaani` dhuuta'yo` bhuumi'm pinvanti` paya'saa`
pari'jrayaH {1}{064}{05}
pinva'nty a`po ma`rutaH' su`daana'vaH` payo' ghRi`tava'd vi`dathe'Shv
aa`bhuvaH'
atyaM` na mi`he vi na'yanti vaa`jina`m utsaM' duhanti sta`naya'nta`m
akShi'tam {1}{064}{06}
ma`hi`Shaaso' maa`yina'sh ci`trabhaa'navo gi`rayo` na svata'vaso
raghu`ShyadaH'
mRi`gaa i'va ha`stinaH' khaadathaa` vanaa` yad aaru'NiiShu`
tavi'Shii`r ayu'gdhvam {1}{064}{07}
siM`haa i'va naanadati` prace'tasaH pi`shaa i'va su`pisho'
vi`shvave'dasaH
kShapo` jinva'ntaH` pRiSha'tiibhir Ri`ShTibhiH` sam it sa`baadhaH`
shava`saahi'manyavaH {1}{064}{08}
roda'sii` aa va'dataa gaNashriyo` nRiShaa'caH shuuraaH`
shava`saahi'manyavaH
aa va`ndhure'Shv a`mati`r na da'rsha`taa vi`dyun na ta'sthau maruto`
rathe'Shu vaH {1}{064}{09}
vi`shvave'daso ra`yibhiH` samo'kasaH` sammi'shlaasa`s tavi'Shiibhir
vira`pshinaH'
astaa'ra` iShuM' dadhire` gabha'styor ana`ntashu'Shmaa`
vRiSha'khaadayo` naraH' {1}{064}{10}
hi`ra`Nyaye'bhiH pa`vibhiH' payo`vRidha` ujji'ghnanta aapa`thyoKp na
parva'taan
ma`khaa a`yaasaH' sva`sRito' dhruva`cyuto' dudhra`kRito' ma`ruto`
bhraaja'dRiShTayaH {1}{064}{11}
ghRiShu'm paava`kaM va`ninaM` vica'rShaNiM ru`drasya' suu`nuM
ha`vasaa' gRiNiimasi
ra`ja`sturaM' ta`vasa`m maaru'taM ga`Nam Ri'jii`ShiNaM` vRiSha'NaM
sashcata shri`ye {1}{064}{12}
pra nuu sa martaH` shava'saa` janaa`m+ ati' ta`sthau va' uu`tii
ma'ruto` yam aava'ta
arva'dbhi`r vaaja'm bharate` dhanaa` nRibhi'r aa`pRicChyaM` kratu`m
aa kShe'ti` puShya'ti {1}{064}{13}
ca`rkRitya'm marutaH pRi`tsu du`ShTaraM' dyu`mantaM` shuShma'm
ma`ghava'tsu dhattana
dha`na`spRita'm u`kthyaM vi`shvaca'rShaNiM to`kam pu'Shyema` tana'yaM
sha`taM himaaH' {1}{064}{14}
nuu ShThi`ram ma'ruto vii`rava'ntam Ritii`ShaahaM' ra`yim a`smaasu'
dhatta
sa`ha`sriNaM' sha`tinaM' shuushu`vaaMsa'm praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{064}{15}


pa`shvaa na taa`yuM guhaa` cata'ntaM` namo' yujaa`naM namo`
vaha'ntam
sa`joShaa` dhiiraaH' pa`dair anu' gma`nn upa' tvaa siida`n vishve`
yaja'traaH {1}{065}{02}
Ri`tasya' de`vaa anu' vra`taa gu`r bhuva`t pari'ShTi`r dyaur na
bhuuma'
vardha'ntii`m aapaH' pa`nvaa sushi'shvim Ri`tasya` yonaa` garbhe`
sujaa'tam {1}{065}{04}
pu`ShTir na ra`Nvaa kShi`tir na pRi`thvii gi`rir na bhujma` kShodo`
na sha`mbhu
atyo` naajma`n sarga'prataktaH` sindhu`r na kShodaH` ka iiM' varaate
{1}{065}{06}
jaa`miH sindhuu'naa`m bhraate'va` svasraa`m ibhyaa`n na raajaa`
vanaa'ny atti
yad vaata'juuto` vanaa` vy asthaa'd a`gnir ha' daati` romaa'
pRithi`vyaaH {1}{065}{08}
shvasi'ty a`psu haM`so na siida`n kratvaa` ceti'ShTho vi`shaam
u'Sha`rbhut
somo` na ve`dhaa Ri`tapra'jaataH pa`shur na shishvaa' vi`bhur
duu`rebhaaH' {1}{065}{10}


ra`yir na ci`traa suuro` na saM`dRig aayu`r na praa`No nityo` na
suu`nuH
takvaa` na bhuurNi`r vanaa' siShakti` payo` na dhe`nuH shuci'r
vi`bhaavaa' {1}{066}{02}
daa`dhaara` kShema`m oko` na ra`Nvo yavo` na pa`kvo jetaa`
janaa'naam
RiShi`r na stubhvaa' vi`kShu pra'sha`sto vaa`jii na prii`to vayo'
dadhaati {1}{066}{04}
du`roka'shociH` kratu`r na nityo' jaa`yeva` yonaa`v araM`
vishva'smai
ci`tro yad abhraa'T Chve`to na vi`kShu ratho` na ru`kmii tve`ShaH
sa`matsu' {1}{066}{06}
se'va sRi`ShTaamaM' dadhaa`ty astu`r na di`dyut tve`Shapra'tiikaa
1.066.08 ya`mo ha' jaa`to ya`mo jani'tvaM jaa`raH ka`niinaa`m pati`r
janii'naam
taM va'sh ca`raathaa' va`yaM va'sa`tyaastaM` na gaavo` nakSha'nta
i`ddham
1.066.10 sindhu`r na kShodaH` pra niicii'r aino`n nava'nta` gaavaH`
svakp r dRishii'ke


vane'Shu jaa`yur marte'Shu mi`tro vRi'Nii`te shru`ShTiM
raaje'vaaju`ryam
1.067.02 kShemo` na saa`dhuH kratu`r na bha`dro bhuva't svaa`dhiir
hotaa' havya`vaaT
haste` dadhaa'no nRi`mNaa vishvaa`ny ame' de`vaan dhaa`d guhaa'
ni`Shiida'n
1.067.04 vi`dantii`m atra` naro' dhiyaM`dhaa hRi`daa yat ta`ShTaan
mantraa`m+ ashaM'san
a`jo na kShaaM daa`dhaara' pRithi`viiM ta`stambha` dyaam mantre'bhiH
sa`tyaiH
1.067.06 pri`yaa pa`daani' pa`shvo ni paa'hi vi`shvaayu'r agne gu`haa
guhaM' gaaH
ya iiM' ci`keta` guhaa` bhava'nta`m aa yaH sa`saada` dhaaraa'm
Ri`tasya'
1.067.08 vi ye cRi`tanty Ri`taa sapa'nta` aad id vasuu'ni` pra
va'vaacaasmai
vi yo vii`rutsu` rodha'n mahi`tvota pra`jaa u`ta pra`suuShv a`ntaH
1.067.10 citti'r a`paaM dame' vi`shvaayuH` sadme'va` dhiiraaH'
sa`mmaaya' cakruH


shrii`Nann upa' sthaa`d diva'm bhura`Nyu sthaa`tush ca`ratha'm
a`ktuun vy uurNot
1.068.02 pari` yad e'Shaa`m eko` vishve'Shaa`m bhuva'd de`vo
de`vaanaa'm mahi`tvaa
aad it te` vishve` kratuM' juShanta` shuShkaa`d yad de'va jii`vo
jani'ShThaaH
1.068.04 bhaja'nta` vishve' deva`tvaM naama' Ri`taM sapa'nto
a`mRita`m evaiH'
Ri`tasya` preShaa' Ri`tasya' dhii`tir vi`shvaayu`r vishve` apaaM'si
cakruH
1.068.06 yas tubhyaM` daashaa`d yo vaa' te` shikShaa`t tasmai'
ciki`tvaan ra`yiM da'yasva
hotaa` niSha'tto` mano`r apa'tye` sa ci`n nv aasaa`m patii'
rayii`Naam
1.068.08 i`cChanta` reto' mi`thas ta`nuuShu` saM jaa'nata` svair
dakShai`r amuu'raaH
pi`tur na pu`traaH kratuM' juShanta` shroSha`n ye a'sya` shaasaM'
tu`raasaH'
1.068.10 vi raaya' aurNo`d duraH' puru`kShuH pi`pesha` naakaM`
stRibhi`r damuu'naaH


shu`kraH shu'shu`kvaam+ u`Sho na jaa`raH pa`praa sa'mii`cii di`vo na
jyotiH'
1.069.02 pari` prajaa'taH` kratvaa' babhuutha` bhuvo' de`vaanaa'm
pi`taa pu`traH san
ve`dhaa adRi'pto a`gnir vi'jaa`nann uudha`r na gonaaM` svaadmaa'
pituu`naam
1.069.04 jane` na sheva' aa`huuryaH` san madhye` niSha'tto ra`Nvo
du'ro`Ne
pu`tro na jaa`to ra`Nvo du'ro`Ne vaa`jii na prii`to visho` vi
taa'riit
1.069.06 visho` yad ahve` nRibhiH` sanii'Laa a`gnir de'va`tvaa
vishvaa'ny ashyaaH
naki'Sh Ta e`taa vra`taa mi'nanti` nRibhyo` yad e`bhyaH shru`ShTiM
ca`kartha'
1.069.08 tat tu te` daMso` yad aha'n samaa`nair nRibhi`r yad yu`kto
vi`ve rapaaM'si
u`Sho na jaa`ro vi`bhaavo`sraH saMj~naa'taruupa`sh cike'tad asmai
1.069.10 tmanaa` vaha'nto` duro` vy RiNva`n nava'nta` vishve` svakp r
dRishii'ke


va`nema' puu`rviir a`ryo ma'nii`Shaa a`gniH su`shoko` vishvaa'ny
ashyaaH
1.070.02 aa daivyaa'ni vra`taa ci'ki`tvaan aa maanu'Shasya` jana'sya`
janma'
garbho` yo a`paaM garbho` vanaa'naaM` garbha'sh ca sthaa`taaM
garbha'sh ca`rathaa'm
1.070.04 adrau' cid asmaa a`ntar du'ro`Ne vi`shaaM na vishvo'
a`mRitaH' svaa`dhiiH
sa hi kSha`paavaa'm+ a`gnii ra'yii`NaaM daasha`d yo a'smaa` araM'
suu`ktaiH
1.070.06 e`taa ci'kitvo` bhuumaa` ni paa'hi de`vaanaaM` janma`
martaaM'sh ca vi`dvaan
vardhaa`n yam puu`rviiH kSha`po viruu'paa sthaa`tush ca` ratha'm
Ri`tapra'viitam
1.070.08 araa'dhi` hotaa` svakp r niSha'ttaH kRi`Nvan vishvaa`ny
apaaM'si sa`tyaa
goShu` prasha'stiM` vane'Shu dhiShe` bhara'nta` vishve' ba`liM svar
NaH
1.070.10 vi tvaa` naraH' puru`traa sa'paryan pi`tur na jivre`r vi
vedo' bharanta
1.070.11 saa`dhur na gRi`dhnur aste'va` shuuro` yaate'va bhii`mas
tve`ShaH sa`matsu'


upa` pra ji'nvann usha`tiir u`shanta`m patiM` na nityaM` jana'yaH`
sanii'LaaH
svasaa'raH` shyaavii`m aru'Shiim ajuShra~n ci`tram u`cChantii'm
u`ShasaM` na gaavaH' {1}{071}{01}
vii`Lu ci'd dRi`Lhaa pi`taro' na u`kthair adriM' ruja`nn a~Ngi'raso`
rave'Na
ca`krur di`vo bRi'ha`to gaa`tum a`sme ahaH` svar vividuH ke`tum
u`sraaH {1}{071}{02}
dadha'nn Ri`taM dha`naya'nn asya dhii`tim aad id a`ryo di'dhi`ShvoKp
vibhRi'traaH
atRi'Shyantiir a`paso' ya`nty acChaa' de`vaa~n janma` praya'saa
va`rdhaya'ntiiH {1}{071}{03}
mathii`d yad iiM` vibhRi'to maata`rishvaa' gRi`he-gRi'he shye`to jyo`
bhuut
aad iiM` raaj~ne` na sahii'yase` sacaa` sann aa duu`tyakp m
bhRiga'vaaNo vivaaya {1}{071}{04}
ma`he yat pi`tra iiM` rasaM' di`ve kar ava' tsarat pRisha`nyash
ciki`tvaan
sRi`jad astaa' dhRiSha`taa di`dyum a'smai` svaayaaM' de`vo
du'hi`tari` tviShiM' dhaat {1}{071}{05}
sva aa yas tubhyaM` dama` aa vi`bhaati` namo' vaa` daashaa'd usha`to
anu` dyuun
vardho' agne` vayo' asya dvi`barhaa` yaasa'd raa`yaa sa`rathaM` yaM
ju`naasi' {1}{071}{06}
a`gniM vishvaa' a`bhi pRikShaH' sacante samu`draM na sra`vataH'
sa`pta ya`hviiH
na jaa`mibhi`r vi ci'kite` vayo' no vi`daa de`veShu` prama'tiM
ciki`tvaan {1}{071}{07}
aa yad i`She nRi`patiM` teja` aana`T Chuci` reto` niShi'ktaM` dyaur
a`bhiike'
a`gniH shardha'm anava`dyaM yuvaa'naM svaa`dhyaM janayat suu`daya'c
ca {1}{071}{08}
mano` na yo .a'dhvanaH sa`dya ety ekaH' sa`traa suuro` vasva' iishe

raajaa'naa mi`traavaru'Naa supaa`Nii goShu' pri`yam a`mRitaM`
rakSha'maaNaa {1}{071}{09}
maa no' agne sa`khyaa pitryaa'Ni` pra ma'rShiShThaa a`bhi vi`duSh
ka`viH san
nabho` na ruu`paM ja'ri`maa mi'naati pu`raa tasyaa' a`bhisha'ste`r
adhii'hi {1}{071}{10}


ni kaavyaa' ve`dhasaH` shashva'tas ka`r haste` dadhaa'no` naryaa'
pu`ruuNi'
a`gnir bhu'vad rayi`patii' rayii`NaaM sa`traa ca'kraa`No a`mRitaa'ni`
vishvaa' {1}{072}{01}
a`sme va`tsam pari` ShantaM` na vi'ndann i`cChanto` vishve' a`mRitaa`
amuu'raaH
shra`ma`yuvaH' pada`vyo dhiyaM`dhaas ta`sthuH pa`de pa'ra`me caarv
a`gneH {1}{072}{02}
ti`sro yad a'gne sha`rada`s tvaam ic ChuciM' ghRi`ta` shuca'yaH
sapa`ryaan
naamaa'ni cid dadhire ya`j~niyaa`ny asuu'dayanta ta`nvakp H
sujaa'taaH {1}{072}{03}
aa roda'sii bRiha`tii vevi'daanaaH` pra ru`driyaa' jabhrire
ya`j~niyaa'saH
vi`dan marto' ne`madhi'taa ciki`tvaan a`gnim pa`de pa'ra`me
ta'sthi`vaaMsa'm {1}{072}{04}
saM`jaa`naa`naa upa' siidann abhi`j~nu patnii'vanto nama`syaM
namasyan
ri`ri`kvaaMsa's ta`nvaH kRiNvata` svaaH sakhaa` sakhyu'r ni`miShi`
rakSha'maaNaaH {1}{072}{05}
triH sa`pta yad guhyaa'ni` tve it pa`daavi'da`n nihi'taa
ya`j~niyaa'saH
tebhii' rakShante a`mRitaM' sa`joShaaH' pa`shuu~n ca' sthaa`tRI~n
ca`rathaM' ca paahi {1}{072}{06}
vi`dvaam+ a'gne va`yunaa'ni kShitii`naaM vy aanu`Shak Chu`rudho'
jii`vase' dhaaH
a`nta`rvi`dvaam+ adhva'no deva`yaanaa`n ata'ndro duu`to a'bhavo
havi`rvaaT {1}{072}{07}
svaa`dhyo di`va aa sa`pta ya`hvii raa`yo duro` vy Rita`j~naa a'jaanan

vi`dad gavyaM' sa`ramaa' dRi`Lham uu`rvaM yaa` nu ka`m maanu'Shii`
bhoja'te` viT {1}{072}{08}
aa ye vishvaa' svapa`tyaani' ta`sthuH kRi'Nvaa`naaso' amRita`tvaaya'
gaa`tum
ma`hnaa ma`hadbhiH' pRithi`vii vi ta'sthe maa`taa pu`trair adi'ti`r
dhaaya'se` veH {1}{072}{09}
adhi` shriyaM` ni da'dhu`sh caaru'm asmin di`vo yad a`kShii a`mRitaa`
akRi'Nvan
adha' kSharanti` sindha'vo` na sRi`ShTaaH pra niicii'r agne`
aru'Shiir ajaanan {1}{072}{10}


ra`yir na yaH pi'tRivi`tto va'yo`dhaaH su`praNii'tish ciki`tuSho` na
shaasuH'
syo`na`shiir ati'thi`r na prii'Naa`no hote'va` sadma' vidha`to vi
taa'riit {1}{073}{01}
de`vo na yaH sa'vi`taa sa`tyama'nmaa` kratvaa' ni`paati'
vRi`janaa'ni` vishvaa'
pu`ru`pra`sha`sto a`mati`r na sa`tya aa`tmeva` shevo' didhi`Shaayyo'
bhuut {1}{073}{02}
de`vo na yaH pRi'thi`viiM vi`shvadhaa'yaa upa`kSheti' hi`tami'tro` na
raajaa'
pu`raH`sadaH' sharma`sado` na vii`raa a'nava`dyaa pati'juShTeva`
naarii' {1}{073}{03}
taM tvaa` naro` dama` aa nitya'm i`ddham agne` saca'nta kShi`tiShu'
dhru`vaasu'
adhi' dyu`mnaM ni da'dhu`r bhuury a'smi`n bhavaa' vi`shvaayu'r
dha`ruNo' rayii`Naam {1}{073}{04}
vi pRikSho' agne ma`ghavaa'no ashyu`r vi suu`rayo` dada'to` vishva`m
aayuH'
sa`nema` vaajaM' sami`theShv a`ryo bhaa`gaM de`veShu` shrava'se`
dadhaa'naaH {1}{073}{05}
Ri`tasya` hi dhe`navo' vaavashaa`naaH smaduu'dhniiH pii`paya'nta`
dyubha'ktaaH
pa`raa`vataH' suma`tim bhikSha'maaNaa` vi sindha'vaH sa`mayaa'
sasru`r adri'm {1}{073}{06}
tve a'gne suma`tim bhikSha'maaNaa di`vi shravo' dadhire
ya`j~niyaa'saH
naktaa' ca ca`krur u`Shasaa` viruu'pe kRi`ShNaM ca` varNa'm aru`NaM
ca` saM dhuH' {1}{073}{07}
yaan raa`ye martaa`n suShuu'do agne` te syaa'ma ma`ghavaa'no va`yaM
ca'
Chaa`yeva` vishva`m bhuva'naM sisakShy aapapri`vaan roda'sii
a`ntari'kSham {1}{073}{08}
arva'dbhir agne` arva'to` nRibhi`r nRIn vii`rair vii`raan
va'nuyaamaa` tvotaaH'
ii`shaa`naasaH' pitRivi`ttasya' raa`yo vi suu`rayaH' sha`tahi'maa no
ashyuH {1}{073}{09}
e`taa te' agna u`cathaa'ni vedho` juShTaa'ni santu` mana'se hRi`de
ca'
sha`kema' raa`yaH su`dhuro` yamaM` te .a'dhi` shravo' de`vabha'ktaM`
dadhaa'naaH {1}{073}{10}


u`pa`pra`yanto' adhva`ram mantraM' vocemaa`gnaye'
aa`re a`sme ca' shRiNva`te {1}{074}{01}
yaH sniihi'tiiShu puu`rvyaH saM'jagmaa`naasu' kRi`ShTiShu'
ara'kShad daa`shuShe` gaya'm {1}{074}{02}
u`ta bru'vantu ja`ntava` ud a`gnir vRi'tra`haaja'ni
dha`naM`ja`yo raNe'-raNe {1}{074}{03}
yasya' duu`to asi` kShaye` veShi' ha`vyaani' vii`taye'
da`smat kRi`NoShy a'dhva`ram {1}{074}{04}
tam it su'ha`vyam a'~NgiraH sude`vaM sa'haso yaho
janaa' aahuH suba`rhiSha'm {1}{074}{05}
aa ca` vahaa'si` taam+ i`ha de`vaam+ upa` prasha'staye
ha`vyaa su'shcandra vii`taye' {1}{074}{06}
na yor u'pa`bdir ashvyaH' shRi`Nve ratha'sya` kac ca`na
yad a'gne` yaasi' duu`tyam {1}{074}{07}
tvoto' vaa`jy ahra'yo .a`bhi puurva'smaa`d apa'raH
pra daa`shvaam+ a'gne asthaat {1}{074}{08}
u`ta dyu`mat su`viirya'm bRi`had a'gne vivaasasi
de`vebhyo' deva daa`shuShe' {1}{074}{09}


ju`Shasva' sa`pratha'stamaM` vaco' de`vapsa'rastamam
ha`vyaa juhvaa'na aa`sani' {1}{075}{01}
athaa' te a~Ngirasta`maagne' vedhastama pri`yam
vo`cema` brahma' saana`si {1}{075}{02}
kas te' jaa`mir janaa'naa`m agne` ko daa`shvadhvaraH
ko ha` kasmi'nn asi shri`taH {1}{075}{03}
tvaM jaa`mir janaa'naa`m agne' mi`tro a'si pri`yaH
sakhaa` sakhi'bhya` iiDyaH' {1}{075}{04}
yajaa' no mi`traavaru'Naa` yajaa' de`vaam+ Ri`tam bRi`hat
agne` yakShi` svaM dama'm {1}{075}{05}


kaa ta` upe'ti`r mana'so` varaa'ya` bhuva'd agne` shaMta'maa` kaa
ma'nii`Shaa
ko vaa' ya`j~naiH pari` dakShaM' ta aapa` ka' vaa te` mana'saa
daashema {1}{076}{01}
ehy a'gna i`ha hotaa` ni Shii`daada'bdhaH` su pu'rae`taa bha'vaa naH

ava'taaM tvaa` roda'sii vishvami`nve yajaa' ma`he sau'mana`saaya'
de`vaan {1}{076}{02}
pra su vishvaa'n ra`kShaso` dhakShy a'gne` bhavaa' ya`j~naanaa'm
abhishasti`paavaa'
athaa va'ha` soma'patiM` hari'bhyaam aati`thyam a'smai cakRimaa
su`daavne' {1}{076}{03}
pra`jaava'taa` vaca'saa` vahni'r aa`saa ca' hu`ve ni ca' satsii`ha
de`vaiH
veShi' ho`tram u`ta po`traM ya'jatra bo`dhi pra'yantar janita`r
vasuu'naam {1}{076}{04}
yathaa` vipra'sya` manu'Sho ha`virbhi'r de`vaam+ aya'jaH ka`vibhiH'
ka`viH san
e`vaa ho'taH satyatara` tvam a`dyaagne' ma`ndrayaa' ju`hvaa yajasva
{1}{076}{05}


ka`thaa daa'shemaa`gnaye` kaasmai' de`vaju'ShTocyate bhaa`mine` giiH

yo martye'Shv a`mRita' Ri`taavaa` hotaa` yaji'ShTha` it kRi`Noti'
de`vaan {1}{077}{01}
yo a'dhva`reShu` shaMta'ma Ri`taavaa` hotaa` tam uu` namo'bhi`r aa
kRi'Nudhvam
a`gnir yad ver martaa'ya de`vaan sa caa` bodhaa'ti` mana'saa yajaati
{1}{077}{02}
sa hi kratuH` sa maryaH` sa saa`dhur mi`tro na bhuu`d adbhu'tasya
ra`thiiH
tam medhe'Shu pratha`maM de'va`yantii`r visha` upa' bruvate da`smam
aariiH' {1}{077}{03}
sa no' nRi`NaaM nRita'mo ri`shaadaa' a`gnir giro .a'vasaa vetu
dhii`tim
tanaa' ca` ye ma`ghavaa'naH` shavi'ShThaa` vaaja'prasuutaa
i`Shaya'nta` manma' {1}{077}{04}
e`vaagnir gota'mebhir Ri`taavaa` vipre'bhir astoShTa jaa`tave'daaH
sa e'Shu dyu`mnam pii'paya`t sa vaajaM` sa pu`ShTiM yaa'ti` joSha`m
aa ci'ki`tvaan {1}{077}{05}


a`bhi tvaa` gota'maa gi`raa jaata'vedo` vica'rShaNe
dyu`mnair a`bhi pra No'numaH {1}{078}{01}
tam u' tvaa` gota'mo gi`raa raa`yaskaa'mo duvasyati
dyu`mnair a`bhi pra No'numaH {1}{078}{02}
tam u' tvaa vaaja`saata'mam a~Ngira`svad dha'vaamahe
dyu`mnair a`bhi pra No'numaH {1}{078}{03}
tam u' tvaa vRitra`hanta'maM` yo dasyuu'm+r avadhuunu`She
dyu`mnair a`bhi pra No'numaH {1}{078}{04}
avo'caama` rahuu'gaNaa a`gnaye` madhu'ma`d vacaH'
dyu`mnair a`bhi pra No'numaH {1}{078}{05}


hira'Nyakesho` raja'so visaa`re .a'hi`r dhuni`r vaata' iva`
dhrajii'maan
shuci'bhraajaa u`Shaso` nave'daa` yasha'svatiir apa`syuvo` na
sa`tyaaH {1}{079}{01}
aa te' supa`rNaa a'minanta`m+ evaiH' kRi`ShNo no'naava vRiSha`bho
yadii`dam
shi`vaabhi`r na smaya'maanaabhi`r aagaa`t pata'nti` miha'
sta`naya'nty a`bhraa {1}{079}{02}
yad ii'm Ri`tasya` paya'saa` piyaa'no` naya'nn Ri`tasya' pa`thibhii`
raji'ShThaiH
a`rya`maa mi`tro varu'NaH` pari'jmaa` tvaca'm pRi~nca`nty upa'rasya`
yonau' {1}{079}{03}
agne` vaaja'sya` goma'ta` iishaa'naH sahaso yaho
a`sme dhe'hi jaatavedo` mahi` shravaH' {1}{079}{04}
sa i'dhaa`no vasu'Sh ka`vir a`gnir ii`Lyo' gi`raa
re`vad a`smabhya'm purvaNiika diidihi {1}{079}{05}
kSha`po raa'jann u`ta tmanaagne` vasto'r u`toShasaH'
sa ti'gmajambha ra`kShaso' daha` prati' {1}{079}{06}
avaa' no agna uu`tibhi'r gaaya`trasya` prabha'rmaNi
vishvaa'su dhii`Shu va'ndya {1}{079}{07}
aa no' agne ra`yim bha'ra satraa`saahaM` vare'Nyam
vishvaa'su pRi`tsu du`ShTara'm {1}{079}{08}
aa no' agne suce`tunaa' ra`yiM vi`shvaayu'poShasam
maa`rDii`kaM dhe'hi jii`vase' {1}{079}{09}
pra puu`taas ti`gmasho'ciShe` vaaco' gotamaa`gnaye'
bhara'sva sumna`yur giraH' {1}{079}{10}
yo no' agne .abhi`daasa`ty anti' duu`re pa'dii`ShTa saH
a`smaaka`m id vRi`dhe bha'va {1}{079}{11}
sa`ha`sraa`kSho vica'rShaNir a`gnii rakShaaM'si sedhati
hotaa' gRiNiita u`kthyaH {1}{079}{12}


i`tthaa hi soma` in made' bra`hmaa ca`kaara` vardha'nam
shavi'ShTha vajri`nn oja'saa pRithi`vyaa niH sha'shaa` ahi`m arca`nn
anu' sva`raajya'm {1}{080}{01}
sa tvaa'mada`d vRiShaa` madaH` somaH' shye`naabhRi'taH su`taH
yaa' vRi`traM nir a`dbhyo ja`ghantha' vajri`nn oja`saarca`nn anu'
sva`raajya'm {1}{080}{02}
prehy a`bhiihi' dhRiShNu`hi na te` vajro` ni yaM'sate
indra' nRi`mNaM hi te` shavo` hano' vRi`traM jayaa' a`po .a'rca`nn
anu' sva`raajya'm {1}{080}{03}
nir i'ndra` bhuumyaa` adhi' vRi`traM ja'ghantha` nir di`vaH
sRi`jaa ma`rutva'tii`r ava' jii`vadha'nyaa i`maa a`po .a'rca`nn anu'
sva`raajya'm {1}{080}{04}
indro' vRi`trasya` dodha'taH` saanuM` vajre'Na hiiLi`taH
a`bhi`kramyaava' jighnate .a`paH sarmaa'ya co`daya`nn arca`nn anu'
sva`raajya'm {1}{080}{05}
adhi` saanau` ni ji'ghnate` vajre'Na sha`tapa'rvaNaa
ma`ndaa`na indro` andha'saH` sakhi'bhyo gaa`tum i'cCha`ty arca`nn
anu' sva`raajya'm {1}{080}{06}
indra` tubhya`m id a'dri`vo .a'nuttaM vajrin vii`ryam
yad dha` tyam maa`yina'm mRi`gaM tam u` tvam maa`yayaa'vadhii`r
arca`nn anu' sva`raajya'm {1}{080}{07}
vi te` vajraa'so asthiran nava`tiM naa`vyaaKp anu'
ma`hat ta' indra vii`ryam baa`hvos te` balaM' hi`tam arca`nn anu'
sva`raajya'm {1}{080}{08}
sa`hasraM' saa`kam a'rcata` pari' ShTobhata viMsha`tiH
sha`taina`m anv a'nonavu`r indraa'ya` brahmodya'ta`m arca`nn anu'
sva`raajya'm {1}{080}{09}
indro' vRi`trasya` tavi'ShiiM` nir a'ha`n saha'saa` sahaH'
ma`hat tad a'sya` pauMsyaM' vRi`traM ja'gha`nvaam+ a'sRija`d arca`nn
anu' sva`raajya'm {1}{080}{10}
i`me ci`t tava' ma`nyave` vepe'te bhi`yasaa' ma`hii
yad i'ndra vajri`nn oja'saa vRi`tram ma`rutvaa`m+ ava'dhii`r arca`nn
anu' sva`raajya'm {1}{080}{11}
na vepa'saa` na ta'nya`tdraM' vRi`tro vi bii'bhayat
a`bhy aM` vajra' aaya`saH sa`hasra'bhRiShTir aaya`taarca`nn anu'
sva`raajya'm {1}{080}{12}
yad vRi`traM tava' caa`shaniM` vajre'Na sa`mayo'dhayaH
ahi'm indra` jighaaM'sato di`vi te' badbadhe` shavo .a'rca`nn anu'
sva`raajya'm {1}{080}{13}
a`bhi`ShTa`ne te' adrivo` yat sthaa jaga'c ca rejate
tvaShTaa' ci`t tava' ma`nyava` indra' vevi`jyate' bhi`yaarca`nn anu'
sva`raajya'm {1}{080}{14}
na`hi nu yaad a'dhii`masiindraM` ko vii`ryaa pa`raH
tasmi'n nRi`mNam u`ta kratuM' de`vaa ojaaM'si` saM da'dhu`r arca`nn
anu' sva`raajya'm {1}{080}{15}
yaam atha'rvaa` manu'Sh pi`taa da`dhya~N dhiya`m atna'ta
tasmi`n brahmaa'Ni puu`rvathdra' u`kthaa sam a'gma`taarca`nn anu'
sva`raajya'm {1}{080}{16}


indro` madaa'ya vaavRidhe` shava'se vRitra`haa nRibhiH'
tam in ma`hatsv aa`jiShuu`tem arbhe' havaamahe` sa vaaje'Shu` pra no'
.aviShat {1}{081}{01}
asi` hi vii'ra` syo .a'si` bhuuri' paraada`diH
asi' da`bhrasya' cid vRi`dho yaja'maanaaya shikShasi sunva`te bhuuri'
te` vasu' {1}{081}{02}
yad u`diira'ta aa`jayo' dhRi`ShNave' dhiiyate` dhanaa'
yu`kShvaa ma'da`cyutaa` harii` kaM hanaH` kaM vasau' dadho .a`smaam+
i'ndra` vasau' dadhaH {1}{081}{03}
kratvaa' ma`haam+ a'nuShva`dham bhii`ma aa vaa'vRidhe` shavaH'
shri`ya Ri`Shva u'paa`kayo`r ni shi`prii hari'vaan dadhe` hasta'yo`r
vajra'm aaya`sam {1}{081}{04}
aa pa'prau` paarthi'vaM` rajo' badba`dhe ro'ca`naa di`vi
na tvaavaa'm+ indra` kash ca`na na jaa`to na ja'niShya`te .a'ti`
vishvaM' vavakShitha {1}{081}{05}
yo a`ryo ma'rta`bhoja'nam paraa`dadaa'ti daa`shuShe'
indro' a`smabhyaM' shikShatu` vi bha'jaa` bhuuri' te` vasu'
bhakShii`ya tava` raadha'saH {1}{081}{06}
made'-made` hi no' da`dir yuu`thaa gavaa'm Riju`kratuH'
saM gRi'bhaaya pu`ruu sha`tobha'yaaha`styaa vasu' shishii`hi raa`ya
aa bha'ra {1}{081}{07}
maa`daya'sva su`te sacaa` shava'se shuura` raadha'se
vi`dmaa hi tvaa' puruu`vasu`m upa` kaamaa'n sasRi`jmahe .a'thaa no
.avi`taa bha'va {1}{081}{08}
e`te ta' indra ja`ntavo` vishva'm puShyanti` vaarya'm
a`ntar hi khyo janaa'naam a`ryo vedo` adaa'shuShaaM` teShaaM' no`
veda` aa bha'ra {1}{081}{09}


upo` Shu shRi'Nu`hii giro` magha'va`n maata'thaa iva
ya`daa naH' suu`nRitaa'vataH` kara` aad a`rthayaa'sa` id yojaa' nv
aindra te` harii' {1}{082}{01}
akSha`nn amii'madanta` hy ava' pri`yaa a'dhuuShata
asto'Shata` svabhaa'navo` vipraa` navi'ShThayaa ma`tii yojaa' nv
aindra te` harii' {1}{082}{02}
su`saM`dRishaM' tvaa va`yam magha'van vandiShii`mahi'
pra nuu`nam puu`rNava'ndhura stu`to yaa'hi` vashaa`m+ anu` yojaa' nv
aindra te` harii' {1}{082}{03}
sa ghaa` taM vRiSha'NaM` ratha`m adhi' tiShThaati go`vida'm
yaH paatraM' haariyoja`nam puu`rNam i'ndra` cike'tati` yojaa' nv
aindra te` harii' {1}{082}{04}
yu`ktas te' astu` dakShi'Na u`ta sa`vyaH sha'takrato
ta' jaa`yaam upa' pri`yaam ma'ndaa`no yaa`hy andha'so` yojaa' nv
aindra te` harii' {1}{082}{05}
yu`najmi' te` brahma'Naa ke`shinaa` harii` upa` pra yaa'hi dadhi`She
gabha'styoH
ut tvaa' su`taaso' rabha`saa a'mandiShuH puuSha`Nvaan va'jri`n sam u`
patnyaa'madaH {1}{082}{06}


ashvaa'vati pratha`mo goShu' gacChati supraa`viir i'ndra` martya`s
tavo`tibhiH'
tam it pRi'NakShi` vasu'naa` bhavii'yasaa` sindhu`m aapo`
yathaa`bhito` vice'tasaH {1}{083}{01}
aapo` na de`viir upa' yanti ho`triya'm a`vaH pa'shyanti` vita'taM`
yathaa` rajaH'
praa`cair de`vaasaH` pra Na'yanti deva`yum bra'hma`priyaM' joShayante
va`raa i'va {1}{083}{02}
adhi` dvayo'r adadhaa u`kthyakp M vaco' ya`tasru'caa mithu`naa yaa
sa'pa`ryataH'
asaM'yatto vra`te te' kSheti` puShya'ti bha`draa sha`ktir
yaja'maanaaya sunva`te {1}{083}{03}
aad a~Ngi'raaH pratha`maM da'dhire` vaya' i`ddhaagna'yaH` shamyaa` ye
su'kRi`tyayaa'
sarva'm pa`NeH sam a'vindanta` bhoja'na`m ashvaa'vantaM` goma'nta`m
aa pa`shuM naraH' {1}{083}{04}
ya`j~nair atha'rvaa pratha`maH pa`thas ta'te` tataH` suuryo'
vrata`paa ve`na aaja'ni
aa gaa aa'jad u`shanaa' kaa`vyaH sacaa' ya`masya' jaa`tam a`mRitaM'
yajaamahe {1}{083}{05}
ba`rhir vaa` yat sva'pa`tyaaya' vRi`jyate' .a`rko vaa` shloka'm
aa`ghoSha'te di`vi
graavaa` yatra` vada'ti kaa`rur u`kthyakp s tasyed indro'
abhipi`tveShu' raNyati {1}{083}{06}


asaa'vi` soma' indra te` shavi'ShTha dhRiShNa`v aa ga'hi
aa tvaa' pRiNaktv indri`yaM rajaH` suuryo` na ra`shmibhiH'
{1}{084}{01}
indra`m id dharii' vaha`to .a'pratidhRiShTashavasam
RiShii'NaaM ca stu`tiir upa' ya`j~naM ca` maanu'ShaaNaam
{1}{084}{02}
aa ti'ShTha vRitraha`n rathaM' yu`ktaa te` brahma'Naa` harii'
a`rvaa`ciinaM` su te` mano` graavaa' kRiNotu va`gnunaa'
{1}{084}{03}
i`mam i'ndra su`tam pi'ba` jyeShTha`m ama'rtya`m mada'm
shu`krasya' tvaa`bhy akShara`n dhaaraa' Ri`tasya` saada'ne
{1}{084}{04}
indraa'ya nuu`nam a'rcato`kthaani' ca braviitana
su`taa a'matsu`r inda'vo` jyeShThaM' namasyataa` sahaH'
{1}{084}{05}
naki`Sh Tvad ra`thiita'ro` harii` yad i'ndra` yacCha'se
naki`Sh Tvaanu' ma`jmanaa` nakiH` svashva' aanashe {1}{084}{06}
ya eka` id vi`daya'te` vasu` martaa'ya daa`shuShe'
iishaa'no` apra'tiShkuta` indro' a`~Nga {1}{084}{07}
ka`daa marta'm araa`dhasa'm pa`daa kShumpa'm iva sphurat
ka`daa naH' shushrava`d gira` indro' a`~Nga {1}{084}{08}
yash ci`d dhi tvaa' ba`hubhya` aa su`taavaa'm+ aa`vivaa'sati
u`graM tat pa'tyate` shava` indro' a`~Nga {1}{084}{09}
svaa`dor i`tthaa vi'Shuu`vato` madhvaH' pibanti gau`ryaH
yaa indre'Na sa`yaava'rii`r vRiShNaa` mada'nti sho`bhase` vasvii`r
anu' sva`raajya'm {1}{084}{10}
taa a'sya pRishanaa`yuvaH` somaM' shriiNanti` pRishna'yaH
pri`yaa indra'sya dhe`navo` vajraM' hinvanti` saaya'kaM` vasvii`r
anu' sva`raajya'm {1}{084}{11}
taa a'sya` nama'saa` sahaH' sapa`ryanti` prace'tasaH
vra`taany a'sya sashcire pu`ruuNi' puu`rvaci'ttaye` vasvii`r anu'
sva`raajya'm {1}{084}{12}
indro' dadhii`co a`sthabhi'r vRi`traaNy apra'tiShkutaH
ja`ghaana' nava`tiir nava' {1}{084}{13}
i`cChann ashva'sya` yac ChiraH` parva'te`Shv apa'shritam
tad vi'dac Charya`Naava'ti {1}{084}{14}
atraaha` gor a'manvata` naama` tvaShTu'r apii`cyam
i`tthaa ca`ndrama'so gRi`he {1}{084}{15}
ko a`dya yu'~Nkte dhu`ri gaa Ri`tasya` shimii'vato bhaa`mino'
durhRiNaa`yuun
aa`sanni'Shuun hRi`tsvaso' mayo`bhuun ya e'Shaam bhRi`tyaam
Ri`Nadha`t sa jii'vaat {1}{084}{16}
ka ii'Shate tu`jyate` ko bi'bhaaya` ko maM'sate` santa`m indraM` ko
anti'
kas to`kaaya` ka ibhaa'yo`ta raa`ye .a'dhi bravat ta`nveKp ko
janaa'ya {1}{084}{17}
ko a`gnim ii'TTe ha`viShaa' ghRi`ta' sru`caa ya'jaataa Ri`tubhi'r
dhru`vebhiH'
kasmai' de`vaa aa va'haan aa`shu homa` ko maM'sate vii`tiho'traH
sude`vaH {1}{084}{18}
tvam a`~Nga pra shaM'siSho de`vaH sha'viShTha` martya'm
na tvad a`nyo ma'ghavann asti marDi`tdra` bravii'mi te` vacaH'
{1}{084}{19}
maa te` raadhaaM'si` maa ta' uu`tayo' vaso .a`smaan kadaa' ca`naa
da'bhan
vishvaa' ca na upamimii`hi maa'nuSha` vasuu'ni carSha`Nibhya` aa
{1}{084}{20}


pra ye shumbha'nte` jana'yo` na sapta'yo` yaama'n ru`drasya'
suu`navaH' su`daMsa'saH
roda'sii` hi ma`ruta'sh cakri`re vRi`dhe mada'nti vii`raa
vi`dathe'Shu` ghRiShva'yaH {1}{085}{01}
ta u'kShi`taaso' mahi`maana'm aashata di`vi ru`draaso` adhi' cakrire`
sadaH'
arca'nto a`rkaM ja`naya'nta indri`yam adhi` shriyo' dadhire`
pRishni'maataraH {1}{085}{02}
gomaa'taro` yac Chu`bhaya'nte a`~njibhi's ta`nuuShu' shu`bhraa
da'dhire vi`rukma'taH
baadha'nte` vishva'm abhimaa`tina`m apa` vartmaa'ny eShaa`m anu'
riiyate ghRi`tam {1}{085}{03}
vi ye bhraaja'nte` suma'khaasa Ri`ShTibhiH' pracyaa`vaya'nto`
acyu'taa ci`d oja'saa
ma`no`juvo` yan ma'ruto` rathe`Shv aa vRiSha'vraataasaH` pRiSha'tii`r
ayu'gdhvam {1}{085}{04}
pra yad rathe'Shu` pRiSha'tii`r ayu'gdhvaM` vaaje` adri'm maruto
raM`haya'ntaH
u`taaru`Shasya` vi Shya'nti` dhaaraa`sh carme'vo`dabhi`r vy undanti`
bhuuma' {1}{085}{05}
aa vo' vahantu` sapta'yo raghu`Shyado' raghu`patvaa'naH` pra ji'gaata
baa`hubhiH'
siida`taa ba`rhir u`ru vaH` sada's kRi`tam maa`daya'dhvam maruto`
madhvo` andha'saH {1}{085}{06}
te .avardhanta` svata'vaso mahitva`naa naakaM' ta`sthur u`ru
ca'krire` sadaH'
viShNu`r yad dhaava`d vRiSha'Nam mada`cyutaM` vayo` na sii'da`nn
adhi' ba`rhiShi' pri`ye {1}{085}{07}
shuuraa' i`ved yuyu'dhayo` na jagma'yaH shrava`syavo` na pRita'naasu
yetire
bhaya'nte` vishvaa` bhuva'naa ma`rudbhyo` raajaa'na iva
tve`ShasaM'dRisho` naraH' {1}{085}{08}
tvaShTaa` yad vajraM` sukRi'taM hira`NyayaM' sa`hasra'bhRiShTiM`
svapaa` ava'rtayat
dha`tta indro` nary apaaM'si` karta`ve .a'han vRi`traM nir a`paam
au'bjad arNa`vam {1}{085}{09}
uu`rdhvaM nu'nudre .ava`taM ta oja'saa daadRihaa`NaM ci'd bibhidu`r
vi parva'tam
dhama'nto vaa`Nam ma`rutaH' su`daana'vo` made` soma'sya` raNyaa'ni
cakrire {1}{085}{10}
ji`hmaM nu'nudre .ava`taM tayaa' di`shaasi'~nca`nn utsaM` gota'maaya
tRi`ShNaje'
aa ga'cChantii`m ava'saa ci`trabhaa'navaH` kaamaM` vipra'sya
tarpayanta` dhaama'bhiH {1}{085}{11}
yaa vaH` sharma' shashamaa`naaya` santi' tri`dhaatuu'ni daa`shuShe'
yacCha`taadhi'
a`smabhyaM` taani' maruto` vi ya'nta ra`yiM no' dhatta vRiShaNaH
su`viira'm {1}{085}{12}


maru'to` yasya` hi kShaye' paa`thaa di`vo vi'mahasaH
sa su'go`paata'mo` janaH' {1}{086}{01}
ya`j~nair vaa' yaj~navaahaso` vipra'sya vaa matii`naam
maru'taH shRiNu`taa hava'm {1}{086}{02}
u`ta vaa` yasya' vaa`jino .a'nu` vipra`m ata'kShata
sa gantaa` goma'ti vra`je {1}{086}{03}
a`sya vii`rasya' ba`rhiShi' su`taH somo` divi'ShTiShu
u`ktham mada'sh ca shasyate {1}{086}{04}
a`sya shro'Sha`ntv aa bhuvo` vishvaa` yash ca'rSha`Niir a`bhi
suuraM' cit sa`sruShii`r iShaH' {1}{086}{05}
puu`rviibhi`r hi da'daashi`ma sha`radbhi'r maruto va`yam
avo'bhish carShaNii`naam {1}{086}{06}
su`bhagaH` sa pra'yajyavo` maru'to astu` martyaH'
yasya` prayaaM'si` parSha'tha {1}{086}{07}
sha`sha`maa`nasya' vaa naraH` sveda'sya satyashavasaH
vi`daa kaama'sya` va'taH {1}{086}{08}
yuu`yaM tat sa'tyashavasa aa`viSh ka'rta mahitva`naa
vidhya'taa vi`dyutaa` rakShaH' {1}{086}{09}
guuha'taa` guhyaM` tamo` vi yaa'ta` vishva'm a`triNa'm
jyoti'Sh kartaa` yad u`shmasi' {1}{086}{10}


pratva'kShasaH` prata'vaso vira`pshino .a'naanataa` avi'thuraa
Rijii`ShiNaH'
juShTa'tamaaso` nRita'maaso a`~njibhi`r vy aanajre` ke ci'd u`sraa
i'va` stRibhiH' {1}{087}{01}
u`pa`hva`reShu` yad aci'dhvaM ya`yiM vaya' iva marutaH` ka' cit
pa`thaa
shcota'nti` koshaa` upa' vo` rathe`Shv aa ghRi`tam u'kShataa`
madhu'varNa`m arca'te {1}{087}{02}
praiShaa`m ajme'Shu vithu`reva' rejate` bhuumi`r yaame'Shu` yad dha'
yu`~njate' shu`bhe
te krii`Layo` dhuna'yo` bhraaja'dRiShTayaH sva`yam ma'hi`tvam
pa'nayanta` dhuuta'yaH {1}{087}{03}
sa hi sva`sRit pRiSha'dashvo` yuvaa' ga`No .a`yaa ii'shaa`nas
tavi'Shiibhi`r aavRi'taH
asi' sa`tya Ri'Na`yaavaane'dyo .a`syaa dhi`yaH praa'vi`taathaa`
vRiShaa' ga`NaH {1}{087}{04}
pi`tuH pra`tnasya` janma'naa vadaamasi` soma'sya ji`hvaa pra
ji'gaati` cakSha'saa
yad ii`m indraM` shamy Rikvaa'Na` aasha`taad in naamaa'ni
ya`j~niyaa'ni dadhire {1}{087}{05}
shri`yase` kam bhaa`nubhiH` sam mi'mikShire` te ra`shmibhi`s ta
Rikva'bhiH sukhaa`dayaH'
te vaashii'manta i`ShmiNo` abhii'ravo vi`dre pri`yasya` maaru'tasya`
dhaamnaH' {1}{087}{06}


aa vi`dyunma'dbhir marutaH sva`rkai rathe'bhir yaata RiShTi`madbhi`r
ashva'parNaiH
aa varShi'ShThayaa na i`Shaa vayo` na pa'ptataa sumaayaaH
{1}{088}{01}
te .aru`Nebhi`r vara`m aa pi`sha~NgaiH' shu`bhe kaM yaa'nti
ratha`tuurbhi`r ashvaiH'
ru`kmo na ci`traH svadhi'tiivaan pa`vyaa ratha'sya ja~Nghananta`
bhuuma' {1}{088}{02}
shri`ye kaM vo` adhi' ta`nuuShu` vaashii'r me`dhaa vanaa` na
kRi'Navanta uu`rdhvaa
yu`ShmabhyaM` kam ma'rutaH sujaataas tuvidyu`mnaaso' dhanayante`
adri'm {1}{088}{03}
ahaa'ni` gRidhraaH` pary aa va` aagu'r i`maaM dhiyaM' vaarkaa`ryaaM
ca' de`viim
brahma' kRi`Nvanto` gota'maaso a`rkair uu`rdhvaM nu'nudra utsa`dhim
piba'dhyai {1}{088}{04}
e`tat tyan na yoja'nam aceti sa`svar ha` yan ma'ruto` gota'mo vaH
pashya`n hira'Nyacakraa`n ayo'daMShTraan vi`dhaava'to va`raahuu'n
{1}{088}{05}
e`Shaa syaa vo' maruto .anubha`rtrii prati' ShTobhati vaa`ghato` na
vaaNii'
asto'bhaya`d vRithaa'saa`m anu' sva`dhaaM gabha'styoH
{1}{088}{06}


aa no' bha`draaH krata'vo yantu vi`shvato .a'dabdhaaso` apa'riitaasa
u`dbhidaH'
de`vaa no` yathaa` sada`m id vRi`dhe asa`nn apraa'yuvo rakShi`taaro'
di`ve-di've {1}{089}{01}
de`vaanaa'm bha`draa su'ma`tir Ri'juuya`taaM de`vaanaaM' raa`tir
a`bhi no` ni va'rtataam
de`vaanaaM' sa`khyam upa' sedimaa va`yaM de`vaa na` aayuH` pra
ti'rantu jii`vase' {1}{089}{02}
taan puurva'yaa ni`vidaa' huumahe va`yam bhaga'm mi`tram adi'tiM`
dakSha'm a`sridha'm
a`rya`maNaM` varu'NaM` soma'm a`shvinaa` sara'svatii naH su`bhagaa`
maya's karat {1}{089}{03}
tan no` vaato' mayo`bhu vaa'tu bheSha`jaM tan maa`taa pRi'thi`vii tat
pi`taa dyauH
tad graavaa'NaH soma`suto' mayo`bhuva`s tad a'shvinaa shRiNutaM
dhiShNyaa yu`vam {1}{089}{04}
tam iishaa'naM` jaga'tas ta`sthuSha`s patiM' dhiyaMji`nvam ava'se
huumahe va`yam
puu`Shaa no` yathaa` veda'saa`m asa'd vRi`dhe ra'kShi`taa paa`yur
ada'bdhaH sva`staye' {1}{089}{05}
sva`sti na` indro' vRi`ddhashra'vaaH sva`sti naH' puu`Shaa
vi`shvave'daaH
sva`sti na`s taarkShyo` ari'ShTanemiH sva`sti no` bRiha`spati'r
dadhaatu {1}{089}{06}
pRiSha'dashvaa ma`rutaH` pRishni'maataraH shubhaM`yaavaa'no
vi`dathe'Shu` jagma'yaH
a`gni`ji`hvaa mana'vaH` suura'cakShaso` vishve' no de`vaa ava`saa
ga'mann i`ha {1}{089}{07}
bha`draM karNe'bhiH shRiNuyaama devaa bha`dram pa'shyemaa`kShabhi'r
yajatraaH
sthi`rair a~Ngai's tuShTu`vaaMsa's ta`nuubhi`r vy ashema de`vahi'taM`
yad aayuH' {1}{089}{08}
sha`tam in nu sha`rado` anti' devaa` yatraa' nash ca`kraa ja`rasaM'
ta`nuunaa'm
pu`traaso` yatra' pi`taro` bhava'nti` maa no' ma`dhyaa
rii'riSha`taayu`r gantoH' {1}{089}{09}
adi'ti`r dyaur adi'tir a`ntari'kSha`m adi'tir maa`taa sa pi`taa sa
pu`traH
vishve' de`vaa adi'tiH` pa~nca` janaa` adi'tir jaa`tam adi'ti`r
jani'tvam {1}{089}{10}


Ri`ju`nii`tii no` varu'No mi`tro na'yatu vi`dvaan
a`rya`maa de`vaiH sa`joShaaH' {1}{090}{01}
te hi vasvo` vasa'vaanaa`s te apra'muuraa` maho'bhiH
vra`taa ra'kShante vi`shvaahaa' {1}{090}{02}
te a`smabhyaM` sharma' yaMsann a`mRitaa` martye'bhyaH
baadha'maanaa` apa` dviShaH' {1}{090}{03}
vi naH' pa`thaH su'vi`taaya' ci`yantv indro' ma`rutaH'
puu`Shaa bhago` vandyaa'saH {1}{090}{04}
u`ta no` dhiyo` goa'graaH` puuSha`n viShNa`v eva'yaavaH
kartaa' naH svasti`mataH' {1}{090}{05}
madhu` vaataa' Ritaaya`te madhu' kSharanti` sindha'vaH
maadhvii'r naH sa`ntv oSha'dhiiH {1}{090}{06}
madhu` nakta'm u`toShaso` madhu'ma`t paarthi'vaM` rajaH'
madhu` dyaur a'stu naH pi`taa {1}{090}{07}
madhu'maan no` vana`spati`r madhu'maam+ astu` suuryaH'
maadhvii`r gaavo' bhavantu naH {1}{090}{08}
shaM no' mi`traH shaM varu'NaH` shaM no' bhavatv arya`maa
shaM na` indro` bRiha`spatiH` shaM no` viShNu'r urukra`maH
{1}{090}{09}


tvaM so'ma` pra ci'kito manii`Shaa tvaM raji'ShTha`m anu' neShi`
panthaa'm
tava` praNii'tii pi`taro' na indo de`veShu` ratna'm abhajanta`
dhiiraaH' {1}{091}{01}
tvaM so'ma` kratu'bhiH su`kratu'r bhuu`s tvaM dakShaiH' su`dakSho'
vi`shvave'daaH
tvaM vRiShaa' vRiSha`tvebhi'r mahi`tvaa dyu`mnebhi'r dyu`mny abhavo
nRi`cakShaaH' {1}{091}{02}
raaj~no` nu te` varu'Nasya vra`taani' bRi`had ga'bhii`raM tava' soma`
dhaama'
shuci`Sh Tvam a'si pri`yo na mi`tro da`kShaayyo' arya`mevaa'si soma
{1}{091}{03}
yaa te` dhaamaa'ni di`vi yaa pRi'thi`vyaaM yaa parva'te`Shv
oSha'dhiiShv a`psu
tebhi'r no` vishvaiH' su`manaa` ahe'La`n raaja'n soma` prati' ha`vyaa
gRi'bhaaya {1}{091}{04}
tvaM so'maasi` satpa'ti`s tvaM raajo`ta vRi'tra`haa
tvam bha`dro a'si` kratuH' {1}{091}{05}
tvaM ca' soma no` vasho' jii`vaatuM` na ma'raamahe
pri`yasto'tro` vana`spatiH' {1}{091}{06}
tvaM so'ma ma`he bhagaM` tvaM yuuna' Ritaaya`te
dakShaM' dadhaasi jii`vase' {1}{091}{07}
tvaM naH' soma vi`shvato` rakShaa' raajann aghaaya`taH
na ri'Shye`t tvaava'taH` sakhaa' {1}{091}{08}
soma` yaas te' mayo`bhuva' uu`tayaH` santi' daa`shuShe'
taabhi'r no .avi`taa bha'va {1}{091}{09}
i`maM ya`j~nam i`daM vaco' jujuShaa`Na u`paaga'hi
soma` tvaM no' vRi`dhe bha'va {1}{091}{10}
soma' gii`rbhiSh Tvaa' va`yaM va`rdhayaa'mo vaco`vidaH'
su`mRi`Lii`ko na` aa vi'sha {1}{091}{11}
ga`ya`sphaano' amiiva`haa va'su`vit pu'ShTi`vardha'naH
su`mi`traH so'ma no bhava {1}{091}{12}
soma' raara`ndhi no' hRi`di gaavo` na yava'se`Shv aa
marya' iva` sva o`kye {1}{091}{13}
yaH so'ma sa`khye tava' raa`raNa'd deva` martyaH'
taM dakShaH' sacate ka`viH {1}{091}{14}
u`ru`Shyaa No' a`bhisha'steH` soma` ni paa`hy aMha'saH
sakhaa' su`sheva' edhi naH {1}{091}{15}
aa pyaa'yasva` sam e'tu te vi`shvataH' soma` vRiShNya'm
bhavaa` vaaja'sya saMga`the {1}{091}{16}
aa pyaa'yasva madintama` soma` vishve'bhir aM`shubhiH'
bhavaa' naH su`shrava'stamaH` sakhaa' vRi`dhe {1}{091}{17}
saM te` payaaM'si` sam u' yantu` vaajaaH` saM vRiShNyaa'ny
abhimaati`ShaahaH'
aa`pyaaya'maano a`mRitaa'ya soma di`vi shravaaM'sy utta`maani'
dhiShva {1}{091}{18}
yaa te` dhaamaa'ni ha`viShaa` yaja'nti` taa te` vishvaa' pari`bhuur
a'stu ya`j~nam
ga`ya`sphaanaH' pra`tara'NaH su`viiro .a'viirahaa` pra ca'raa soma`
duryaa'n {1}{091}{19}
somo' dhe`nuM somo` arva'ntam aa`shuM somo' vii`raM ka'rma`NyaM
dadaati
saa`da`nyaM vida`thyaM sa`bheya'm pitRi`shrava'NaM` yo dadaa'shad
asmai {1}{091}{20}
aShaa'LhaM yu`tsu pRita'naasu` papriM' sva`rShaam a`psaaM
vRi`jana'sya go`paam
bha`re`Shu`jaaM su'kShi`tiM su`shrava'saM` jaya'ntaM` tvaam anu'
madema soma {1}{091}{21}
tvam i`maa oSha'dhiiH soma` vishvaa`s tvam a`po a'janaya`s tvaM gaaH

tvam aa ta'tantho`rv akp ntari'kShaM` tvaM jyoti'Shaa` vi tamo'
vavartha {1}{091}{22}
de`va' no` mana'saa deva soma raa`yo bhaa`gaM sa'hasaavann a`bhi
yu'dhya
maa tvaa ta'na`d iishi'She vii`ryasyo`bhaye'bhyaH` pra ci'kitsaa`
gavi'ShTau {1}{091}{23}


e`taa u` tyaa u`ShasaH' ke`tum a'krata` puurve` ardhe` raja'so
bhaa`num a'~njate
ni`ShkRi`Nvaa`naa aayu'dhaaniiva dhRi`ShNavaH` prati` gaavo
.a'ruShiir yanti maa`taraH' {1}{092}{01}
ud a'paptann aru`Naa bhaa`navo` vRithaa' svaa`yujo` aru'Shii`r gaa
a'yukShata
akra'nn u`Shaaso' va`yunaa'ni puu`rvathaa` rusha'ntam bhaa`num
aru'Shiir ashishrayuH {1}{092}{02}
arca'nti` naarii'r a`paso` na vi`ShTibhiH' samaa`na` yoja'ne`naa
pa'raa`vataH'
iShaM` vaha'ntiiH su`kRite' su`daana've` vishved aha` yaja'maanaaya
sunva`te {1}{092}{03}
adhi` peshaaM'si vapate nRi`tuur i`vaapo'rNute` vakSha' u`sreva`
barja'ham
jyoti`r vishva'smai` bhuva'naaya kRiNva`tii gaavo` na vra`jaM vy ukp
Shaa aa'va`r tamaH' {1}{092}{04}
praty a`rcii rusha'd asyaa adarshi` vi ti'ShThate` baadha'te
kRi`ShNam abhva'm
svaruM` na pesho' vi`dathe'Shv a`~nja~n ci`traM di`vo du'hi`taa
bhaa`num a'shret {1}{092}{05}
ataa'riShma` tama'sas paa`ram a`syoShaa u`cChantii' va`yunaa' kRiNoti

shri`ye Chando` na sma'yate vibhaa`tii su`pratii'kaa
saumana`saayaa'jiigaH {1}{092}{06}
bhaasva'tii ne`trii suu`nRitaa'naaM di`va sta've duhi`taa gota'mebhiH

pra`jaava'to nRi`vato` ashva'budhyaa`n uSho` goa'graa`m+ upa' maasi`
vaajaa'n {1}{092}{07}
uSha`s tam a'shyaaM ya`shasaM' su`viiraM' daa`sapra'vargaM ra`yim
ashva'budhyam
su`daMsa'saa` shrava'saa` yaa vi`bhaasi` vaaja'prasuutaa subhage
bRi`hanta'm {1}{092}{08}
vishvaa'ni de`vii bhuva'naabhi`cakShyaa' pratii`cii cakShu'r urvi`yaa
vi bhaa'ti
vishvaM' jii`vaM ca`rase' bo`dhaya'ntii` vishva'sya` vaaca'm avidan
manaa`yoH {1}{092}{09}
punaH'-puna`r jaaya'maanaa puraa`Nii sa'maa`naM varNa'm a`bhi
shumbha'maanaa
shva`ghniiva' kRi`tnur vija' aaminaa`naa marta'sya de`vii ja`raya`nty
aayuH' {1}{092}{10}
vyuu`rNva`tii di`vo antaa'm+ abo`dhy apa` svasaa'raM sanu`tar yu'yoti

pra`mi`na`tii ma'nu`Shyaa yu`gaani` yoShaa' jaa`rasya` cakSha'saa` vi
bhaa'ti {1}{092}{11}
pa`shuun na ci`traa su`bhagaa' prathaa`naa sindhu`r na kShoda'
urvi`yaa vy ashvait
ami'natii` daivyaa'ni vra`taani` suurya'sya ceti ra`shmibhi'r
dRishaa`naa {1}{092}{12}
uSha`s tac ci`tram aa bha'raa`smabhyaM' vaajiniivati
ya' to`kaM ca` tana'yaM ca` dhaama'he {1}{092}{13}
uSho' a`dyeha go'ma`ty ashvaa'vati vibhaavari
re`vad a`sme vy ucCha suunRitaavati {1}{092}{14}
yu`kShvaa hi vaa'jiniiva`ty ashvaa'm+ a`dyaaru`Naam+ u'ShaH
athaa' no` vishvaa` saubha'gaa`ny aa va'ha {1}{092}{15}
ashvi'naa va`rtir a`smad aa goma'd dasraa` hira'Nyavat
a`rvaag rathaM` sama'nasaa` ni ya'cChatam {1}{092}{16}
yaav i`tthaa shloka`m aa di`vo jyoti`r janaa'ya ca`krathuH'
aa na` uurjaM' vahatam ashvinaa yu`vam {1}{092}{17}
eha de`vaa ma'yo`bhuvaa' da`sraa hira'Nyavartanii
u`Sha`rbudho' vahantu` soma'piitaye {1}{092}{18}


agnii'Shomaav i`maM su me' shRiNu`taM vRi'ShaNaa` hava'm
prati' suu`ktaani' haryata`m bhava'taM daa`shuShe` mayaH'
{1}{093}{01}
agnii'Shomaa` yo a`dya vaa'm i`daM vacaH' sapa`ryati'
tasmai' dhattaM su`viiryaM` gavaa`m poShaM` svashvya'm
{1}{093}{02}
agnii'Shomaa` ya aahu'tiM` yo vaaM` daashaa'd dha`viShkRi'tim
sa pra`jayaa' su`viiryaM` vishva`m aayu`r vy ashnavat
{1}{093}{03}
agnii'Shomaa` ceti` tad vii`ryaM vaaM` yad amu'ShNiitam ava`sam
pa`NiM gaaH
avaa'tirata`m bRisa'yasya` sheSho .a'vindataM` jyoti`r eka'm
ba`hubhyaH' {1}{093}{04}
yu`vam e`taani' di`vi ro'ca`naany a`gnish ca' soma` sakra'tuu
adhattam
yu`vaM sindhuu'm+r a`bhisha'ster ava`dyaad agnii'Shomaa`v amu'~ncataM
gRibhii`taan {1}{093}{05}
aanyaM di`vo maa'ta`rishvaa' jabhaa`raama'thnaad a`nyam pari' shye`no
adreH'
agnii'Shomaa` brahma'Naa vaavRidhaa`noruM ya`j~naaya' cakrathur
ulo`kam {1}{093}{06}
agnii'Shomaa ha`viShaH` prasthi'tasya vii`taM harya'taM vRiShaNaa
ju`Shethaa'm
su`sharmaa'Naa` svava'saa` hi bhuu`tam athaa' dhattaM` yaja'maanaaya`
shaM yoH {1}{093}{07}
yo a`gniiShomaa' ha`viShaa' sapa`ryaad de'va`driicaa` mana'saa` yo
ghRi`ta'
tasya' vra`taM ra'kShatam paa`tam aMha'so vi`she janaa'ya` mahi`
sharma' yacChatam {1}{093}{08}
agnii'Shomaa` save'dasaa` sahuu'tii vanataM` giraH'
saM de'va`traa ba'bhuuvathuH {1}{093}{09}
agnii'Shomaav a`na' vaaM` yo vaaM' ghRi`ta` daasha'ti
tasmai' diidayatam bRi`hat {1}{093}{10}
agnii'Shomaav i`maani' no yu`vaM ha`vyaa ju'joShatam
aa yaa'ta`m upa' naH` sacaa' {1}{093}{11}
agnii'Shomaa pipRi`tam arva'to na` aa pyaa'yantaam u`sriyaa'
havya`suudaH'
a`sme balaa'ni ma`ghava'tsu dhattaM kRiNu`taM no' adhva`raM
shru'ShTi`manta'm {1}{093}{12}


i`maM stoma`m arha'te jaa`tave'dase` ratha'm iva` sam ma'hemaa
manii`Shayaa'
bha`draa hi naH` prama'tir asya saM`sady agne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{01}
yasmai` tvam aa`yaja'se` sa saa'dhaty ana`rvaa kShe'ti` dadha'te
su`viirya'm
sa tuu'taava` naina'm ashnoty aMha`tir agne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{02}
sha`kema' tvaa sa`midhaM' saa`dhayaa` dhiya`s tve de`vaa ha`vir
a'da`nty aahu'tam
tvam aa'di`tyaam+ aa va'ha` taan hy ukp shmasy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{03}
bharaa'me`dhmaM kRi`Navaa'maa ha`viiMShi' te ci`taya'ntaH` parva'Naa-
parvaNaa va`yam
jii`vaata've prata`raM saa'dhayaa` dhiyo .a'gne sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{04}
vi`shaaM go`paa a'sya caranti ja`ntavo' dvi`pac ca` yad u`ta
catu'Shpad a`ktubhiH'
ci`traH pra'ke`ta u`Shaso' ma`haam+ a`sy agne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{05}
tvam a'dhva`ryur u`ta hotaa'si puu`rvyaH pra'shaa`staa potaa'
ja`nuShaa' pu`rohi'taH
vishvaa' vi`dvaam+ aartvi'jyaa dhiira puShya`sy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{06}
yo vi`shvataH' su`pratii'kaH sa`dRi~N~N asi' duu`re ci`t san ta`Lid
i`vaati' rocase
raatryaa'sh ci`d andho` ati' deva pashya`sy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{07}
puurvo' devaa bhavatu sunva`to ratho' .a`smaakaM` shaMso' a`bhy astu
duu`DhyaH
tad aa jaa'niito`ta pu'Shyataa` vaco .a'gne sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{08}
va`dhair duH`shaMsaa`m+ apa' duu`Dhyo jahi duu`re vaa` ye anti' vaa`
ke ci'd a`triNaH'
athaa' ya`j~naaya' gRiNa`te su`gaM kRi`dhy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{09}
yad ayu'kthaa aru`Shaa rohi'taa` rathe` vaata'juutaa vRiSha`bhasye'va
te` ravaH'
aad i'nvasi va`nino' dhuu`make'tu`naagne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{10}
adha' sva`naad u`ta bi'bhyuH pata`triNo' dra`psaa yat te' yava`saado`
vy asthi'ran
su`gaM tat te' taava`kebhyo` rathe`bhyo .a'gne sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{11}
a`yam mi`trasya` varu'Nasya` dhaaya'se .avayaa`taam ma`rutaaM` heLo`
adbhu'taH
mRi`Laa su no` bhuutv e'Shaa`m manaH` puna`r agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{12}
de`vo de`vaanaa'm asi mi`tro adbhu'to` vasu`r vasuu'naam asi` caaru'r
adhva`re
sharma'n syaama` tava' sa`pratha'sta`me .a'gne sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{13}
tat te' bha`draM yat sami'ddhaH` sve dame` somaa'huto` jara'se
mRiLa`yatta'maH
dadhaa'si` ratnaM` dravi'NaM ca daa`shuShe .a'gne sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{14}
yasmai` tvaM su'draviNo` dadaa'sho .anaagaa`stvam a'dite
sa`rvataa'taa
yam bha`dra` shava'saa co`dayaa'si pra`jaava'taa` raadha'saa` te
syaa'ma {1}{094}{15}
sa tvam a'gne saubhaga`tvasya' vi`dvaan a`smaaka`m aayuH` pra
ti're`ha de'va
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{094}{16}





dve viruu'pe carataH` svarthe' a`nyaanyaa' va`tsam upa' dhaapayete
hari'r a`nyasyaa`m bhava'ti sva`dhaavaa'~n Chu`kro a`nyasyaaM'
dadRishe su`varcaaH' {1}{095}{01}
dashe`maM tvaShTu'r janayanta` garbha`m ata'ndraaso yuva`tayo`
vibhRi'tram
ti`gmaanii'kaM` svaya'shasaM` jane'Shu vi`roca'maana`m pari' ShiiM
nayanti {1}{095}{02}
triiNi` jaanaa` pari' bhuuShanty asya samu`dra ekaM' di`vy eka'm
a`psu
puurvaa`m anu` pra disha`m paarthi'vaanaam Ri`tuun pra`shaasa`d vi
da'dhaav anu`ShThu {1}{095}{03}
ka i`maM vo' ni`Nyam aa ci'keta va`tso maa`tRIr ja'nayata
sva`dhaabhiH'
ba`hvii`naaM garbho' a`pasaa'm u`pasthaa'n ma`haan ka`vir nish
ca'rati sva`dhaavaa'n {1}{095}{04}
aa`viShTyo' vardhate` caaru'r aasu ji`hmaanaa'm uu`rdhvaH svaya'shaa
u`pasthe'
u`bhe tvaShTu'r bibhyatu`r jaaya'maanaat pratii`cii siM`ham prati'
joShayete {1}{095}{05}
u`bhe bha`dre jo'Shayete` na me` gaavo` na vaa`shraa upa' tasthu`r
evaiH'
sa dakShaa'NaaM` dakSha'patir babhuuvaa`~njanti` yaM da'kShiNa`to
ha`virbhiH' {1}{095}{06}
ud yaM'yamiiti savi`teva' baa`huu u`bhe sicau' yatate bhii`ma
Ri`~njan
uc Chu`kram atka'm ajate si`masmaa`n navaa' maa`TRibhyo` vasa'naa
jahaati {1}{095}{07}
tve`ShaM ruu`paM kRi'Nuta` utta'raM` yat sa'mpRi~ncaa`naH sada'ne`
gobhi'r a`dbhiH
ka`vir bu`dhnam pari' marmRijyate` dhiiH saa de`vataa'taa` sami'tir
babhuuva {1}{095}{08}
u`ru te` jrayaH` pary e'ti bu`dhnaM vi`roca'maanam mahi`Shasya`
dhaama'
vishve'bhir agne` svaya'shobhir i`ddho .a'dabdhebhiH paa`yubhiH'
paahy a`smaan {1}{095}{09}
dhanva`n srotaH' kRiNute gaa`tum uu`rmiM shu`krair uu`rmibhi'r a`bhi
na'kShati` kShaam
vishvaa` sanaa'ni ja`Thare'Shu dhatte .a`ntar navaa'su carati
pra`suuShu' {1}{095}{10}
e`vaa no' agne sa`midhaa' vRidhaa`no re`vat paa'vaka` shrava'se` vi
bhaa'hi
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{095}{11}


sa pra`tnathaa` saha'saa` jaaya'maanaH sa`dyaH kaavyaa'ni` baL
a'dhatta` vishvaa'
aapa'sh ca mi`traM dhi`ShaNaa' ca saadhan de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{01}
sa puurva'yaa ni`vidaa' ka`vyataa`yor i`maaH pra`jaa a'janaya`n
manuu'naam
vi`vasva'taa` cakSha'saa` dyaam a`pash ca' de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{02}
tam ii'Lata pratha`maM ya'j~na`saadhaM` visha` aarii`r aahu'tam
Ri~njasaa`nam
uu`rjaH pu`tram bha'ra`taM sRi`pradaa'nuM de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{03}
sa maa'ta`rishvaa' puru`vaara'puShTir vi`dad gaa`tuM tana'yaaya
sva`rvit
vi`shaaM go`paa ja'ni`taa roda'syor de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{04}
nakto`Shaasaa` varNa'm aa`memyaa'ne dhaa`paye'te` shishu`m ekaM'
samii`cii
dyaavaa`kShaamaa' ru`kmo a`ntar vi bhaa'ti de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{05}
raa`yo bu`dhnaH saM`gama'no` vasuu'naaM ya`j~nasya' ke`tur
ma'nma`saadha'no` veH
a`mRi`ta`tvaM rakSha'maaNaasa aM de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{06}
nuu ca' pu`raa ca` sada'naM rayii`NaaM jaa`tasya' ca` jaaya'maanasya
ca` kShaam
sa`tash ca' go`paam bhava'tash ca` bhuure'r de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{07}
dra`vi`No`daa dravi'Nasas tu`rasya' draviNo`daaH sana'rasya` pra
yaM'sat
dra`vi`No`daa vii`rava'tii`m iShaM' no draviNo`daa raa'sate dii`rgham
aayuH' {1}{096}{08}
e`vaa no' agne sa`midhaa' vRidhaa`no re`vat paa'vaka` shrava'se` vi
bhaa'hi
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{096}{09}


apa' naH` shoshu'cad a`gham agne' shushu`gdhy aa ra`yim
apa' naH` shoshu'cad a`gham {1}{097}{01}
su`kShe`tri`yaa su'gaatu`yaa va'suu`yaa ca' yajaamahe
apa' naH` shoshu'cad a`gham {1}{097}{02}
pra yad bhandi'ShTha eShaa`m praasmaakaa'sash ca suu`rayaH'
apa' naH` shoshu'cad a`gham {1}{097}{03}
pra yat te' agne suu`rayo` jaaye'mahi` pra te' va`yam
apa' naH` shoshu'cad a`gham {1}{097}{04}
pra yad a`gneH saha'svato vi`shvato` yanti' bhaa`navaH'
apa' naH` shoshu'cad a`gham {1}{097}{05}
tvaM hi vi'shvatomukha vi`shvataH' pari`bhuur asi'
apa' naH` shoshu'cad a`gham {1}{097}{06}
dviSho' no vishvatomu`khaati' naa`veva' paaraya
apa' naH` shoshu'cad a`gham {1}{097}{07}
sa naH` sindhu'm iva naa`vayaati' parShaa sva`staye'
apa' naH` shoshu'cad a`gham {1}{097}{08}


vai`shvaa`na`rasya' suma`tau syaa'ma` raajaa` hi ka`m bhuva'naanaam
abhi`shriiH
i`to jaa`to vishva'm i`daM vi ca'ShTe vaishvaana`ro ya'tate`
suurye'Na {1}{098}{01}
pRi`ShTo di`vi pRi`ShTo a`gniH pRi'thi`vyaam pRi`ShTo vishvaa`
oSha'dhii`r aa vi'vesha
vai`shvaa`na`raH saha'saa pRi`ShTo a`gniH sa no` divaa` sa ri`ShaH
paa'tu` nakta'm {1}{098}{02}
vaishvaa'nara` tava` tat sa`tyam a'stv a`smaan raayo' ma`ghavaa'naH
sacantaam
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{098}{03}


jaa`tave'dase sunavaama` soma'm araatiiya`to ni da'haati` vedaH'
sa naH' parSha`d ati' du`rgaaNi` vishvaa' naa`veva` sindhuM'
duri`taaty a`gniH {1}{099}{01}


sa yo vRiShaa` vRiShNye'bhiH` samo'kaa ma`ho di`vaH pRi'thi`vyaash
ca' sa`mraaT
sa`tii`nasa'tvaa` havyo` bhare'Shu ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{01}
yasyaanaa'ptaH` suurya'syeva` yaamo` bhare'-bhare vRitra`haa shuShmo`
asti'
vRiSha'ntamaH` sakhi'bhiH` svebhi`r evai'r ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{02}
di`vo na yasya` reta'so` dughaa'naaH` panthaa'so` yanti`
shava`saapa'riitaaH
ta`raddve'ShaaH saasa`hiH pauMsye'bhir ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{03}
so a~Ngi'robhi`r a~Ngi'rastamo bhuu`d vRiShaa` vRiSha'bhiH`
sakhi'bhiH` sakhaa` san
Ri`gmibhi'r Ri`gmii gaa`tubhi`r jyeShTho' ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{04}
sa suu`nubhi`r na ru`drebhi`r Ribhvaa' nRi`Shaahye' saasa`hvaam+
a`mitraa'n
sanii'LebhiH shrava`syaani` tuurva'n ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{05}
sa ma'nyu`miiH sa`mada'nasya ka`rtaasmaake'bhi`r nRibhiH` suuryaM'
sanat
a`sminn aha`n satpa'tiH puruhuu`to ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{06}
tam uu`tayo' raNaya`~n Chuura'saatau` taM kShema'sya kShi`tayaH'
kRiNvata` traam
sa vishva'sya ka`ruNa'syesha` eko' ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{07}
tam a'psanta` shava'sa utsa`veShu` naro` nara`m ava'se` taM dhanaa'ya

so a`ndhe ci`t tama'si` jyoti'r vidan ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{08}
sa sa`vya' yamati` vraadha'tash ci`t sa da'kShi`Ne saMgRi'bhiitaa
kRi`taani'
sa kii`riNaa' ci`t sani'taa` dhanaa'ni ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{09}
sa graame'bhiH` sani'taa` sa rathe'bhir vi`de vishvaa'bhiH
kRi`ShTibhi`r nv akp dya
sa pauMsye'bhir abhi`bhuur asha'stiir ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{10}
sa jaa`mibhi`r yat sa`majaa'ti mii`Lhe .a'jaamibhir vaa puruhuu`ta
evaiH'
a`paaM to`kasya` tana'yasya je`She ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{11}
sa va'jra`bhRid da'syu`haa bhii`ma u`graH sa`hasra'cetaaH
sha`tanii'tha` Ribhvaa'
ca`mrii`Sho na shava'saa` paa~nca'janyo ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{12}
tasya` vajraH' krandati` smat sva`rShaa di`vo na tve`Sho ra`vathaH`
shimii'vaan
taM sa'cante sa`naya`s taM dhanaa'ni ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{13}
yasyaaja'sraM` shava'saa` maana'm u`ktham pa'ribhu`jad roda'sii
vi`shvataH' siim
sa paa'riSha`t kratu'bhir mandasaa`no ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{14}
na yasya' de`vaa de`vataa` na martaa` aapa'sh ca`na shava'so` anta'm
aa`puH
sa pra`rikvaa` tvakSha'saa` kShmo di`vash ca' ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{15}
ro`hic Chyaa`vaa su`madaM'shur lalaa`miir dyu`kShaa raa`ya
Ri`jraashva'sya
vRiSha'Nvanta`m bibhra'tii dhuu`rShu ratha'm ma`ndraa ci'keta`
naahu'ShiiShu vi`kShu {1}{100}{16}
e`tat tyat ta' indra` vRiShNa' u`kthaM vaa'rShaagi`raa a`bhi
gRi'Nanti` raadhaH'
Ri`jraashvaH` praShTi'bhir amba`riiShaH' sa`hade'vo` bhaya'maanaH
su`raadhaaH' {1}{100}{17}
dasyuu`~n ChimyuuM'sh ca puruhuu`ta evai'r ha`tvaa pRi'thi`vyaaM
sharvaa` ni ba'rhiit
sana`t kShetraM` sakhi'bhiH shvi`tnyebhiH` sana`t suuryaM` sana'd
a`paH su`vajraH' {1}{100}{18}
vi`shvaahdro' adhiva`ktaa no' a`stv apa'rihvRitaaH sanuyaama` vaaja'm

tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{100}{19}


pra ma`ndine' pitu`mad a'rcataa` vaco` yaH kRi`ShNaga'rbhaa
ni`raha'nn Ri`jishva'naa
a`va`syavo` vRiSha'NaM` vajra'dakShiNam ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{01}
yo vyaMsaM jaahRiShaa`Na' ma`nyunaa` yaH shamba'raM` yo aha`n pipru'm
avra`tam
indro` yaH shuShNa'm a`shuShaM` ny aavRi'Na~N ma`rutva'ntaM
sa`khyaaya' havaamahe {1}{101}{02}
yasya` dyaavaa'pRithi`vii pauMsya'm ma`had yasya' vra`te varu'No`
yasya` suuryaH'
yasydra'sya` sindha'vaH` sashca'ti vra`tam ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{03}
yo ashvaa'naaM` yo gavaaM` gopa'tir va`shii ya aa'ri`taH karma'Ni-
karmaNi sthi`raH
vii`Losh ci`d indro` yo asu'nvato va`dho ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{04}
yo vishva'sya` jaga'taH praaNa`tas pati`r yo bra`hmaNe' pratha`mo gaa
avi'ndat
indro` yo dasyuu`m+r adha'raam+ a`vaati'ran ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{05}
yaH shuure'bhi`r havyo` yash ca' bhii`rubhi`r yo dhaava'dbhir
huu`yate` yash ca' ji`gyubhiH'
indraM` yaM vishvaa` bhuva'naa`bhi saM'da`dhur ma`rutva'ntaM
sa`khyaaya' havaamahe {1}{101}{06}
ru`draaNaa'm eti pra`dishaa' vicakSha`No ru`drebhi`r yoShaa' tanute
pRi`thu jrayaH'
indra'm manii`Shaa a`bhy arcati shru`tam ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{07}
yad vaa' marutvaH para`me sa`dhasthe` yad vaa'va`me vRi`jane'
maa`dayaa'se
ata` aa yaa'hy adhva`raM no` acChaa' tvaa`yaa ha`vish ca'kRimaa
satyaraadhaH {1}{101}{08}
tvaa`ydra` somaM' suShumaa sudakSha tvaa`yaa ha`vish ca'kRimaa
brahmavaahaH
adhaa' niyutvaH` saga'No ma`rudbhi'r a`smin ya`j~ne ba`rhiShi'
maadayasva {1}{101}{09}
maa`daya'sva` hari'bhi`r ye ta' indra` vi Shya'sva` shipre` vi
sRi'jasva` dhe'
aa tvaa' sushipra` hara'yo vahantuu`shan ha`vyaani` prati' no
juShasva {1}{101}{10}
ma`rutsto'trasya vRi`jana'sya go`paa va`yam indre'Na sanuyaama`
vaaja'm
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{101}{11}


i`maaM te` dhiya`m pra bha're ma`ho ma`hiim a`sya sto`tre dhi`ShaNaa`
yat ta' aana`je
tam u'tsa`ve ca' prasa`ve ca' saasa`him indraM' de`vaasaH`
shava'saamada`nn anu' {1}{102}{01}
a`sya shravo' na`dyaH sa`pta bi'bhrati` dyaavaa`kShaamaa' pRithi`vii
da'rsha`taM vapuH'
a`sme suu'ryaacandra`masaa'bhi`cakShe' shra`ddhe kam i'ndra carato
vitartu`ram {1}{102}{02}
taM smaa` ratha'm maghava`n praava' saa`taye` jaitraM` yaM te'
anu`madaa'ma saMga`me
aa`jaa na' indra` mana'saa puruShTuta tvaa`yadbhyo' maghava`~n
Charma' yacCha naH {1}{102}{03}
va`yaM ja'yema` tvayaa' yu`jaa vRita'm a`smaaka`m aMsha`m ud a'vaa`
bhare'-bhare
a`smabhya'm indra` vari'vaH su`gaM kRi'dhi` pra shatruu'Naam
maghava`n vRiShNyaa' ruja {1}{102}{04}
naanaa` hi tvaa` hava'maanaa` janaa' i`me dhanaa'naaM dharta`r
ava'saa vipa`nyavaH'
a`smaakaM' smaa` ratha`m aa ti'ShTha saa`taye` jaitraM` hiindra`
nibhRi'ta`m mana`s tava' {1}{102}{05}
go`jitaa' baa`huu ami'takratuH si`maH karma'n-karma~n Cha`tamuu'tiH
khajaMka`raH
a`ka`lpa indraH' prati`maana`m oja`saathaa` janaa` vi hva'yante
siShaa`savaH' {1}{102}{06}
ut te' sha`taan ma'ghava`nn uc ca` bhuuya'sa` ut sa`hasraa'd ririce
kRi`ShTiShu` shravaH'
a`maa`traM tvaa' dhi`ShaNaa' titviShe ma`hy adhaa' vRi`traaNi'
jighnase puraMdara {1}{102}{07}
tri`vi`ShTi`dhaatu' prati`maana`m oja'sas ti`sro bhuumii'r nRipate`
triiNi' roca`naa
atii`daM vishva`m bhuva'naM vavakShithaasha`trur i'ndra ja`nuShaa'
sa`naad a'si {1}{102}{08}
tvaaM de`veShu' pratha`maM ha'vaamahe` tvam ba'bhuutha` pRita'naasu
saasa`hiH
semaM naH' kaa`rum u'pama`nyum u`dbhida`m indraH' kRiNotu prasa`ve
ratha'm pu`raH {1}{102}{09}
tvaM ji'getha` na dhanaa' rurodhi`thaarbhe'Shv aa`jaa ma'ghavan
ma`hatsu' ca
tvaam u`gram ava'se` saM shi'shiima`sy athaa' na indra` hava'neShu
codaya {1}{102}{10}
vi`shvaahdro' adhiva`ktaa no' a`stv apa'rihvRitaaH sanuyaama` vaaja'm

tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{102}{11}


tat ta' indri`yam pa'ra`mam pa'raa`cair adhaa'rayanta ka`vayaH'
pu`redam
kSha`medam a`nyad di`vy akp nyad a'sya` sam ii' pRicyate sama`neva'
ke`tuH {1}{103}{01}
sa dhaa'rayat pRithi`viim pa`pratha'c ca` vajre'Na ha`tvaa nir a`paH
sa'sarja
aha`nn ahi`m abhi'nad rauhi`NaM vy aha`n vyaMsam ma`ghavaa`
shacii'bhiH {1}{103}{02}
sa jaa`tuubha'rmaa shra`ddadhaa'na` ojaH` puro' vibhi`ndann a'cara`d
vi daasiiH'
vi`dvaan va'jri`n dasya've he`tim a`syaaryaM` saho' vardhayaa
dyu`mnam i'ndra {1}{103}{03}
tad uu`cuShe` maanu'She`maa yu`gaani' kii`rtya'm ma`ghavaa` naama`
bibhra't
u`pa`pra`yan da'syu`hatyaa'ya va`jrii yad dha' suu`nuH shrava'se`
naama' da`dhe {1}{103}{04}
tad a'sye`dam pa'shyataa` bhuuri' pu`ShTaM shrad indra'sya dhattana
vii`ryaaya
sa gaa a'vinda`t so a'vinda`d ashvaa`n sa oSha'dhiiH` so a`paH sa
vanaa'ni {1}{103}{05}
bhuuri'karmaNe vRiSha`bhaaya` vRiShNe' sa`tyashu'Shmaaya sunavaama`
soma'm
ya aa`dRityaa' paripa`nthiiva` shuuro .a'yajvano vi`bhaja`nn eti`
vedaH' {1}{103}{06}
tad i'ndra` preva' vii`ryaM cakartha` yat sa`santaM`
vajre`Naabo'dha`yo .a'him
anu' tvaa` patnii'r hRiShi`taM vaya'sh ca` vishve' de`vaaso' amada`nn
anu' tvaa {1}{103}{07}
shuShNa`m pipruM` kuya'vaM vRi`tram i'ndra ya`daava'dhii`r vi puraH`
shamba'rasya
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{103}{08}


yoni'Sh Ta indra ni`Shade' akaari` tam aa ni Shii'da svaa`no naarvaa'

vi`mucyaa` vayo' .ava`saayaashvaa'n do`Shaa vasto`r vahii'yasaH
prapi`tve {1}{104}{01}
o tye nara` indra'm uu`taye' gu`r nuu ci`t taan sa`dyo adhva'no
jagamyaat
de`vaaso' ma`nyuM daasa'sya shcamna`n te na` aa va'kShan suvi`taaya`
varNa'm {1}{104}{02}
ava` tmanaa' bharate` keta'vedaa` ava` tmanaa' bharate` pha'm u`dan

kShii`ra' snaataH` kuya'vasya` yoShe' ha`te te syaa'taam prava`Ne
shiphaa'yaaH {1}{104}{03}
yu`yopa` naabhi`r upa'rasyaa`yoH pra puurvaa'bhis tirate` raaShTi`
shuuraH'
a`~nja`sii ku'li`shii vii`rapa'tnii` payo' hinvaa`naa u`dabhi'r
bharante {1}{104}{04}
prati` yat syaa niithaada'rshi` dasyo`r oko` naacChaa` sada'naM
jaana`tii gaa't
adha' smaa no maghava~n carkRi`taad in maa no' ma`gheva' niShSha`pii
paraa' daaH {1}{104}{05}
sa tvaM na' indra` suurye` so a`psv anaagaa`stva aa bha'ja
jiivashaM`se
maanta'raa`m bhuja`m aa rii'riSho naH` shraddhi'taM te maha`ta
i'ndri`yaaya' {1}{104}{06}
adhaa' manye` shrat te' asmaa adhaayi` vRiShaa' codasva maha`te
dhanaa'ya
maa no` akRi'te puruhuuta` yonaa`v indra` kShudhya'dbhyo` vaya'
aasu`tiM daaH' {1}{104}{07}
maa no' vadhiir indra` maa paraa' daa` maa naH' pri`yaa bhoja'naani`
pra mo'ShiiH
aa`NDaa maa no' maghava~n Chakra` nir bhe`n maa naH` paatraa' bhet
sa`hajaa'nuShaaNi {1}{104}{08}
a`rvaa~N ehi` soma'kaamaM tvaahur a`yaM su`tas tasya' pibaa` madaa'ya

u`ru`vyacaa' ja`Thara` aa vRi'Shasva pi`teva' naH shRiNuhi
huu`yamaa'naH {1}{104}{09}


ca`ndramaa' a`psv akp ntar aa su'pa`rNo dhaa'vate di`vi
na vo' hiraNyanemayaH pa`daM vi'ndanti vidyuto vi`ttam me' a`sya
ro'dasii {1}{105}{01}
artha`m id vaa u' a`rthina` aa jaa`yaa yu'vate` pati'm
tu`~njaate` vRiShNya`m payaH' pari`daaya` rasaM' duhe vi`ttam me'
a`sya ro'dasii {1}{105}{02}
mo Shu de'vaa a`daH svakp r ava' paadi di`vas pari'
maa so`myasya' sha`mbhuvaH` shuune' bhuuma` kadaa' ca`na vi`ttam me'
a`sya ro'dasii {1}{105}{03}
ya`j~nam pRi'cChaamy ava`maM sa tad duu`to vi vo'cati
kva Ri`tam puu`rvyaM ga`taM kas tad bi'bharti` nuuta'no vi`ttam me'
a`sya ro'dasii {1}{105}{04}
a`mii ye de'vaa` sthana' tri`Shv aa ro'ca`ne di`vaH
kad va' Ri`taM kad anRi'taM` kva pra`tnaa va` aahu'tir vi`ttam me'
a`sya ro'dasii {1}{105}{05}
kad va' Ri`tasya' dharNa`si kad varu'Nasya` cakSha'Nam
kad a'rya`mNo ma`has pa`thaati' kraamema duu`Dhyo vi`ttam me' a`sya
ro'dasii {1}{105}{06}
a`haM so a'smi` yaH pu`raa su`te vadaa'mi` kaani' cit
tam maa' vyanty aa`dhyoKp vRiko` na tRi`ShNaja'm mRi`gaM vi`ttam me'
a`sya ro'dasii {1}{105}{07}
sam maa' tapanty a`bhitaH' sa`patnii'r iva` parsha'vaH
muuSho` na shi`shnaa vy adanti maa`dhya sto`taaraM' te shatakrato
vi`ttam me' a`sya ro'dasii {1}{105}{08}
a`mii ye sa`pta ra`shmaya`s tatraa' me` naabhi`r aata'taa
tri`tas tad ve'daa`ptyaH sa jaa'mi`tvaaya' rebhati vi`ttam me' a`sya
ro'dasii {1}{105}{09}
a`mii ye pa~nco`kShaNo` madhye' ta`sthur ma`ho di`vaH
de`va`traa nu pra`vaacyaM' sadhriicii`naa ni vaa'vRitur vi`ttam me'
a`sya ro'dasii {1}{105}{10}
su`pa`rNaa e`ta aa'sate` madhya' aa`rodha'ne di`vaH
te se'dhanti pa`tho vRikaM` tara'ntaM ya`hvatii'r a`po vi`ttam me'
a`sya ro'dasii {1}{105}{11}
navyaM` tad u`kthyaM hi`taM devaa'saH supravaaca`nam
Ri`tam a'rShanti` sindha'vaH sa`tyaM taa'taana` suuryo' vi`ttam me'
a`sya ro'dasii {1}{105}{12}
agne` tava` tyad u`kthyaM de`veShv a`sty aapya'm
sa naH' sa`tto ma'nu`Shvad aa de`vaan ya'kShi vi`duShTa'ro vi`ttam
me' a`sya ro'dasii {1}{105}{13}
sa`tto hotaa' manu`Shvad aa de`vaam+ acChaa' vi`duShTa'raH
a`gnir ha`vyaa su'Shuudati de`vo de`veShu` medhi'ro vi`ttam me' a`sya
ro'dasii {1}{105}{14}
brahmaa' kRiNoti` varu'No gaatu`vidaM` tam ii'mahe
vy uurNoti hRi`daa ma`tiM navyo' jaayataam Ri`taM vi`ttam me' a`sya
ro'dasii {1}{105}{15}
a`sau yaH panthaa' aadi`tyo di`vi pra`vaacyaM' kRi`taH
na sa de'vaa ati`krame` tam ma'rtaaso` na pa'shyatha vi`ttam me'
a`sya ro'dasii {1}{105}{16}
tri`taH kuupe .a'vahito de`vaan ha'vata uu`taye'
tac Chu'shraava` bRiha`spatiH' kRi`Nvann aM'huura`Naad u`ru vi`ttam
me' a`sya ro'dasii {1}{105}{17}
a`ru`No maa' sa`kRid vRikaH' pa`thaa yantaM' da`darsha` hi
uj ji'hiite ni`caayyaa` taShTe'va pRiShTyaama`yii vi`ttam me' a`sya
ro'dasii {1}{105}{18}
e`naa~Nguu`Sha' va`yam indra'vanto .a`bhi Shyaa'ma vRi`jane`
sarva'viiraaH
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{105}{19}


indra'm mi`traM varu'Nam a`gnim uu`taye` maaru'taM` shardho` adi'tiM
havaamahe
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{01}
ta aa'dityaa` aa ga'taa sa`rvataa'taye bhuu`ta de'vaa
vRitra`tuurye'Shu sha`mbhuvaH'
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{02}
ava'ntu naH pi`taraH' supravaaca`naa u`ta de`vii de`vapu'tre
Ritaa`vRidhaa'
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{03}
naraa`shaMsaM' vaa`jinaM' vaa`jaya'nn i`ha kSha`yadvii'ram
puu`ShaNaM' su`mnair ii'mahe
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{04}
bRiha'spate` sada`m in naH' su`gaM kRi'dhi` shaM yor yat te`
manu'rhitaM` tad ii'mahe
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{05}
indraM` kutso' vRitra`haNaM` shacii`patiM' kaa`Te nibaa'Lha` RiShi'r
ahvad uu`taye'
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{06}
de`vair no' de`vy adi'ti`r ni paa'tu de`vas traa`taa traa'yataa`m
apra'yucChan
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{106}{07}


ya`j~no de`vaanaa`m praty e'ti su`mnam aadi'tyaaso` bhava'taa
mRiLa`yantaH'
aa vo' .a`rvaacii' suma`tir va'vRityaad aM`hosh ci`d yaa
va'rivo`vitta`raasa't {1}{107}{01}
upa' no de`vaa ava`saa ga'ma`ntv a~Ngi'rasaaM` saama'bhi
stuu`yamaa'naaH
indra' indri`yair ma`ruto' ma`rudbhi'r aadi`tyair no` adi'tiH`
sharma' yaMsat {1}{107}{02}
tan na` indra`s tad varu'Na`s tad a`gnis tad a'rya`maa tat sa'vi`taa
cano' dhaat
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{107}{03}


ya i'ndraagnii ci`trata'mo` ratho' vaam a`bhi vishvaa'ni`
bhuva'naani` caShTe'
taa yaa'taM sa`rathaM' tasthi`vaaMsaathaa` soma'sya pibataM su`tasya'
{1}{108}{01}
yaava'd i`dam bhuva'naM` vishva`m asty u'ru`vyacaa' vari`mataa'
gabhii`ram
taavaa'm+ a`yam paata've` somo' a`stv ara'm indraagnii` mana'se
yu`vabhyaa'm {1}{108}{02}
ca`kraathe` hi sa`dhryakp ~N naama' bha`draM sa'dhriicii`naa
vRi'trahaNaa u`ta sthaH'
taav i'ndraagnii sa`dhrya~ncaa ni`Shadyaa` vRiShNaH` soma'sya
vRiSha`Naa vRi'Shethaam {1}{108}{03}
sami'ddheShv a`gniShv aa'najaa`naa ya`tasru'caa ba`rhir u'
tistiraa`Naa
tii`vraiH somaiH` pari'Shiktebhir a`rvaag draa'gnii saumana`saaya'
yaatam {1}{108}{04}
yaanii'ndraagnii ca`krathu'r vii`ryaaNi` yaani' ruu`paaNy u`ta
vRiShNyaa'ni
yaa vaa'm pra`tnaani' sa`khyaa shi`vaani` tebhiH` soma'sya pibataM
su`tasya' {1}{108}{05}
yad abra'vam pratha`maM vaaM' vRiNaa`no .a`yaM somo` asu'rair no
vi`havyaH'
taaM sa`tyaaM shra`ddhaam a`bhy aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{06}
yad i'ndraagnii` mada'thaH` sve du'ro`Ne yad bra`hmaNi` raaja'ni vaa
yajatraa
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{07}
yad i'ndraagnii` yadu'Shu tu`rvashe'Shu` yad dru`hyuShv anu'Shu
puu`ruShu` sthaH
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{08}
yad i'ndraagnii ava`masyaa'm pRithi`vyaam ma'dhya`masyaa'm
para`masyaa'm u`ta sthaH
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{09}
yad i'ndraagnii para`masyaa'm pRithi`vyaam ma'dhya`masyaa'm
ava`masyaa'm u`ta sthaH
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{10}
yad i'ndraagnii di`vi ShTho yat pRi'thi`vyaaM yat parva'te`Shv
oSha'dhiiShv a`psu
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{11}
yad i'ndraagnii` udi'taa` suurya'sya` madhye' di`vaH sva`dhayaa'
maa`daye'the
ataH` pari` vRiSha'Naa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{12}
e`vdraa'gnii papi`vaaMsaa' su`tasya` vishvaa`smabhyaM` saM ja'yataM`
dhanaa'ni
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{108}{13}


vi hy akhya`m mana'saa` vasya' i`cChann indraa'gnii j~naa`sa u`ta
vaa' sajaa`taan
naanyaa yu`vat prama'tir asti` mahyaM` sa vaaM` dhiyaM'
vaaja`yantii'm atakSham {1}{109}{01}
ashra'vaM` hi bhuu'ri`daava'ttaraa vaaM` vijaa'maatur u`ta vaa' ghaa
syaa`laat
athaa` soma'sya` praya'tii yu`vabhyaa`m indraa'gnii` stomaM'
janayaami` navya'm {1}{109}{02}
maa Che'dma ra`shmiim+r iti` naadha'maanaaH pitRI`NaaM sha`ktiir
a'nu`yacCha'maanaaH
i`ndraa`gnibhyaaM` kaM vRiSha'No madanti` taa hy adrii'
dhi`ShaNaa'yaa u`pasthe' {1}{109}{03}
yu`vaabhyaaM' de`vii dhi`ShaNaa` madaa`ydraa'gnii` soma'm usha`tii
su'noti
taav a'shvinaa bhadrahastaa supaaNii` aa dhaa'vata`m madhu'naa
pRi`~Nktam a`psu {1}{109}{04}
yu`vaam i'ndraagnii` vasu'no vibhaa`ge ta`vasta'maa shushrava
vRitra`hatye'
taav aa`sadyaa' ba`rhiShi' ya`j~ne a`smin pra ca'rShaNii maadayethaaM
su`tasya' {1}{109}{05}
pra ca'rSha`NibhyaH' pRitanaa`have'Shu` pra pRi'thi`vyaa ri'ricaathe
di`vash ca'
pra sindhu'bhyaH` pra gi`ribhyo' mahi`tvaa prdraa'gnii` vishvaa`
bhuva`naaty a`nyaa {1}{109}{06}
aa bha'rataM` shikSha'taM vajrabaahuu a`smaam+ i'ndraagnii avataM`
shacii'bhiH
i`me nu te ra`shmayaH` suurya'sya` yebhiH' sapi`tvam pi`taro' na`
aasa'n {1}{109}{07}
puraM'daraa` shikSha'taM vajrahastaa`smaam+ i'ndraagnii avata`m
bhare'Shu
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{109}{08}


ta`tam me` apa`s tad u' taayate` punaH` svaadi'ShThaa dhii`tir
u`cathaa'ya shasyate
a`yaM sa'mu`dra i`ha vi`shvade'vyaH` svaahaa'kRitasya` sam u'
tRipNuta RibhavaH {1}{110}{01}
aa`bho`gaya`m pra yad i`cChanta` aita`naapaa'kaaH` praa~nco` mama` ke
ci'd aa`payaH'
saudha'nvanaasash cari`tasya' bhuu`manaaga'cChata savi`tur
daa`shuSho' gRi`ham {1}{110}{02}
tat sa'vi`taa vo' .amRita`tvam aasu'va`d ago'hyaM` yac Chra`vaya'nta`
aita'na
tyaM ci'c cama`sam asu'rasya` bhakSha'Na`m ekaM` santa'm akRiNutaa`
catu'rvayam {1}{110}{03}
vi`ShTvii shamii' taraNi`tva' vaa`ghato` martaa'saH` santo'
amRita`tvam aa'nashuH
sau`dha`nva`naa Ri`bhavaH` suura'cakShasaH saMvatsa`re sam
a'pRicyanta dhii`tibhiH' {1}{110}{04}
kShetra'm iva` vi ma'mu`s teja'na`m+ eka`m paatra'm Ri`bhavo`
jeha'maanam
upa'stutaa upa`maM naadha'maanaa` ama'rtyeShu` shrava' i`cChamaa'naaH
{1}{110}{05}
aa ma'nii`Shaam a`ntari'kShasya` nRibhyaH' sru`ceva' ghRi`taM
ju'havaama vi`dmanaa'
ta`ra`Ni`tvaa ye pi`tur a'sya sashci`ra Ri`bhavo` vaaja'm aruhan
di`vo rajaH' {1}{110}{06}
Ri`bhur na` indraH` shava'saa` navii'yaan Ri`bhur vaaje'bhi`r
vasu'bhi`r vasu'r da`diH
yu`ShmaakaM' devaa` ava`saaha'ni pri`ye .a`bhi ti'ShThema pRitsu`tiir
asu'nvataam {1}{110}{07}
nish carma'Na Ribhavo` gaam a'piMshata` saM va`tsaa'sRijataa
maa`tara`m punaH'
saudha'nvanaasaH svapa`syayaa' naro` jivrii` yuvaa'naa
pi`taraa'kRiNotana {1}{110}{08}
vaaje'bhir no` vaaja'saataav aviDDhy Ribhu`maam+ i'ndra ci`tram aa
da'rShi` raadhaH'
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{110}{09}


takSha`n rathaM' su`vRitaM' vidma`naapa'sa`s takSha`n harii'
indra`vaahaa` vRiSha'Nvasuu
takSha'n pi`tRibhyaa'm Ri`bhavo` yuva`d vaya`s takSha'n va`tsaaya'
maa`taraM' sacaa`bhuva'm {1}{111}{01}
aa no' ya`j~naaya' takShata Ribhu`mad vayaH` kratve` dakShaa'ya
supra`jaava'tii`m iSha'm
yathaa` kShayaa'ma` sarva'viirayaa vi`shaa tan naH` shardhaa'ya
dhaasathaa sv aindri`yam {1}{111}{02}
aa ta'kShata saa`tim a`smabhya'm RibhavaH saa`tiM rathaa'ya saa`tim
arva'te naraH
saa`tiM no` jaitriiM` sam ma'heta vi`shvahaa' jaa`mim ajaa'mi`m
pRita'naasu sa`kShaNi'm {1}{111}{03}
Ri`bhu`kShaNa`m indra`m aa hu'va uu`taya' Ri`bhuun vaajaa'n ma`rutaH`
soma'piitaye
u`bhaa mi`traavaru'Naa nuu`nam a`shvinaa` te no' hinvantu saa`taye'
dhi`ye ji`She {1}{111}{04}
Ri`bhur bharaa'ya` saM shi'shaatu saa`tiM sa'marya`jid vaajo'
a`smaam+ a'viShTu
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{111}{05}


iiLe` dyaavaa'pRithi`vii puu`rvaci'ttaye .a`gniM gha`rmaM su`rucaM`
yaama'nn i`ShTaye'
yaabhi`r bhare' kaa`ram aMshaa'ya` jinva'tha`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{01}
yu`vor daa`naaya' su`bharaa' asa`shcato` ratha`m aa ta'sthur vaca`saM
na manta've
yaabhi`r dhiyo .a'vathaH` karma'nn i`ShTaye` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{02}
yu`vaM taasaaM' di`vyasya' pra`shaasa'ne vi`shaaM kSha'yatho
a`mRita'sya ma`jmanaa'
yaabhi'r dhe`num a`svakp m pinva'tho naraa` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{03}
yaabhiH` pari'jmaa` tana'yasya ma`jmanaa' dvimaa`taa tuu`rShu
ta`raNi'r vi`bhuuSha'ti
yaabhi's tri`mantu`r abha'vad vicakSha`Nas taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{04}
yaabhii' re`bhaM nivRi'taM si`tam a`dbhya ud vanda'na`m aira'yataM`
svar dRi`she
yaabhiH` kaNva`m pra siShaa'santa`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{05}
yaabhi`r anta'kaM` jasa'maana`m aara'Ne bhu`jyuM yaabhi'r
avya`thibhi'r jiji`nvathuH'
yaabhiH' ka`rkandhuM' va`yyaM ca` jinva'tha`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{06}
yaabhiH' shuca`ntiM dha'na`saaM su'ShaM`sadaM' ta`ptaM gha`rmam
o`myaava'nta`m atra'ye
yaabhiH` pRishni'gum puru`kutsa`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{07}
yaabhiH` shacii'bhir vRiShaNaa paraa`vRija`m praandhaM shro`NaM
cakSha'sa` eta've kRi`thaH
yaabhi`r varti'kaaM grasi`taam amu'~ncataM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{08}
yaabhiH` sindhu`m madhu'manta`m asa'shcataM` vasi'ShThaM` yaabhi'r
ajaraa`v aji'nvatam
yaabhiH` kutsaM' shru`taryaM` narya`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{09}
yaabhi'r vi`shpalaaM' dhana`saam a'tha`rvyaM sa`hasra'miiLha aa`jaav
aji'nvatam
yaabhi`r vasha'm a`shvyam pre`Nim aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{10}
yaabhiH' sudaanuu aushi`jaaya' va`Nije' dii`rghashra'vase` madhu`
kosho` akSha'rat
ka`kShiiva'ntaM sto`taaraM` yaabhi`r aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{11}
yaabhii' ra`saaM kShoda'so`dnaH pi'pi`nvathu'r ana`shvaM yaabhii`
ratha`m aava'taM ji`She
yaabhi's tri`shoka' u`sriyaa' u`daaja'ta` taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{12}
yaabhiH` suurya'm pariyaa`thaH pa'raa`vati' mandhaa`taaraM`
kShaitra'patye`Shv aava'tam
yaabhi`r vipra`m pra bha`radvaa'ja`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{13}
yaabhi'r ma`haam a'tithi`gvaM ka'sho`juvaM` divo'daasaM
shambara`hatya` aava'tam
yaabhiH' puu`rbhidye' tra`sada'syu`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{14}
yaabhi'r va`mraM vi'pipaa`nam u'pastu`taM ka`liM yaabhi'r
vi`ttajaa'niM duva`syathaH'
yaabhi`r vyashvam u`ta pRithi`m aava'taM` taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{15}
yaabhi'r naraa sha`yave` yaabhi`r atra'ye` yaabhiH' pu`raa mana've
gaa`tum ii`ShathuH'
yaabhiH` shaarii`r aaja'taM` syuuma'rashmaye` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{16}
yaabhiH` paTha'rvaa` jaTha'rasya ma`jmanaa`gnir naadii'dec ci`ta
i`ddho ajma`nn aa
yaabhiH` sharyaa'ta`m ava'tho mahaadha`ne taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{17}
yaabhi'r a~Ngiro` mana'saa nira`Nyatho .a'graM` gacCha'tho viva`re
goa'rNasaH
yaabhi`r manuM` shuura'm i`Shaa sa`maava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{18}
yaabhiH` patnii'r vima`daaya' nyuu`hathu`r aa gha' vaa` yaabhi'r
aru`Niir ashi'kShatam
yaabhiH' su`daasa' uu`hathuH' sude`vyakp M taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{19}
yaabhiH` shaMtaa'tii` bhava'tho dadaa`shuShe' bhu`jyuM yaabhi`r
ava'tho` yaabhi`r adhri'gum
o`myaava'tiiM su`bharaa'm Rita`stubhaM` taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{20}
yaabhiH' kRi`shaanu`m asa'ne duva`syatho' ja`ve yaabhi`r yuuno`
arva'nta`m aava'tam
madhu' pri`yam bha'ratho` yat sa`raDbhya`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{21}
yaabhi`r naraM' goShu`yudhaM' nRi`Shaahye` kShetra'sya saa`taa
tana'yasya` jinva'thaH
yaabhii` rathaa`m+ ava'tho` yaabhi`r arva'ta`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{22}
yaabhiH` kutsa'm aarjune`yaM sha'takratuu` pra tu`rviiti`m pra ca'
da`bhiiti`m aava'tam
yaabhi'r dhva`santi'm puru`Shanti`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{23}
apna'svatiim ashvinaa` vaaca'm a`sme kRi`taM no' dasraa` vRiSha'Naa
manii`Shaam
a`dyuu`tye .a'vase` ni hva'ye vaaM vRi`dhe ca' no bhavataM`
vaaja'saatau {1}{112}{24}
dyubhi'r a`ktubhiH` pari' paatam a`smaan ari'ShTebhir ashvinaa`
saubha'gebhiH
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{112}{25}


i`daM shreShThaM` jyoti'ShaaM` jyoti`r aagaa'c ci`traH pra'ke`to
a'janiShTa` vibhvaa'
yathaa` prasuu'taa savi`tuH sa`vaaya'm+ e`vaa raatry u`Shase` yoni'm
aaraik {1}{113}{01}
rusha'dvatsaa` rusha'tii shve`tyaagaa`d aarai'g u kRi`ShNaa
sada'naany asyaaH
sa`maa`naba'ndhuu a`mRite' anuu`cii dyaavaa` varNaM' carata
aaminaa`ne {1}{113}{02}
sa`maa`no adhvaa` svasro'r ana`ntas tam a`nyaanyaa' carato
de`vashi'ShTe
na me'thete` na ta'sthatuH su`meke` nakto`Shaasaa` sama'nasaa`
viruu'pe {1}{113}{03}
bhaasva'tii ne`trii suu`nRitaa'naa`m ace'ti ci`traa vi duro' na aavaH

praarpyaa` jaga`d vy u no raa`yo a'khyad u`Shaa a'jiiga`r
bhuva'naani` vishvaa' {1}{113}{04}
ji`hma`shyeKp cari'tave ma`ghony aa'bho`gaya' i`ShTaye' raa`ya u'
tvam
da`bhram pashya'dbhya urvi`yaa vi`cakSha' u`Shaa a'jiiga`r
bhuva'naani` vishvaa' {1}{113}{05}
kSha`traaya' tvaM` shrava'se tvam mahii`yaa i`ShTaye' tva`m artha'm
iva tvam i`tyai
visa'dRishaa jiivi`taabhi'pra`cakSha' u`Shaa a'jiiga`r bhuva'naani`
vishvaa' {1}{113}{06}
e`Shaa di`vo du'hi`taa praty a'darshi vyu`cChantii' yuva`tiH
shu`kravaa'saaH
vishva`syeshaa'naa` paarthi'vasya` vasva` uSho' a`dyeha su'bhage` vy
ucCha {1}{113}{07}
pa`raa`ya`tii`naam anv e'ti` paatha' aayatii`naam pra'tha`maa
shashva'tiinaam
vyu`cChantii' jii`vam u'dii`raya'nty u`Shaa mRi`taM kaM ca`na
bo`dhaya'ntii {1}{113}{08}
uSho` yad a`gniM sa`midhe' ca`kartha` vi yad aava`sh cakSha'saa`
suurya'sya
yan maanu'Shaan ya`kShyamaa'Naa`m+ ajii'ga`s tad de`veShu' cakRiShe
bha`dram apnaH' {1}{113}{09}
kiyaa`ty aa yat sa`mayaa` bhavaa'ti` yaa vyuu`Shur yaash ca' nuu`naM
vyu`cChaan
anu` puurvaaH' kRipate vaavashaa`naa pra`diidhyaa'naa` joSha'm
a`nyaabhi'r eti {1}{113}{10}
ii`yuSh Te ye puurva'taraa`m apa'shyan vyu`cChantii'm u`Shasa`m
martyaa'saH
a`smaabhi'r uu` nu pra'ti`cakShyaa'bhuu`d o te ya'nti` ye
a'pa`riiShu` pashyaa'n {1}{113}{11}
yaa`va`yaddve'Shaa Rita`paa Ri'te`jaaH su'mnaa`varii' suu`nRitaa'
ii`raya'ntii
su`ma`~Nga`liir bibhra'tii de`vavii'tim i`haadyoShaH`
shreShTha'tamaa` vy ucCha {1}{113}{12}
shashva't pu`roShaa vy uvaasa de`vy atho' a`dyedaM vy aavo ma`ghonii'

atho` vy ucChaa`d utta'raa`m+ anu` dyuun a`jaraa`mRitaa' carati
sva`dhaabhiH' {1}{113}{13}
vy akp ~njibhi'r di`va aataa'sv adyau`d apa' kRi`ShNaaM ni`rNijaM'
de`vy aavaH
pra`bo`dhaya'nty aru`Nebhi`r ashvai`r oShaa yaa'ti su`yujaa` rathe'na
{1}{113}{14}
aa`vaha'ntii` poShyaa` vaaryaa'Ni ci`traM ke`tuM kRi'Nute`
ceki'taanaa
ii`yuShii'Naam upa`maa shashva'tiinaaM vibhaatii`naam pra'tha`moShaa
vy ashvait {1}{113}{15}
ud ii'rdhvaM jii`vo asu'r na` aagaa`d apa` praagaa`t tama` aa jyoti'r
eti
aarai`k panthaaM` yaata've` suuryaa`yaaga'nma` yatra' prati`ranta`
aayuH' {1}{113}{16}
syuuma'naa vaa`ca ud i'yarti` vahni` stavaa'no re`bha u`Shaso'
vibhaa`tiiH
a`dyaa tad u'cCha gRiNa`te ma'ghony a`sme aayu`r ni di'diihi
pra`jaava't {1}{113}{17}
yaa goma'tiir u`ShasaH` sarva'viiraa vyu`cChanti' daa`shuShe`
martyaa'ya
vaa`yor i'va suu`nRitaa'naam uda`rke taa a'shva`daa a'shnavat
soma`sutvaa' {1}{113}{18}
maa`taa de`vaanaa`m adi'te`r anii'kaM ya`j~nasya' ke`tur bRi'ha`tii
vi bhaa'hi
pra`sha`sti`kRid brahma'Ne no` vy ukp cChaa no` jane' janaya
vishvavaare {1}{113}{19}
yac ci`tram apna' u`Shaso` vaha'ntiijaa`naaya' shashamaa`naaya'
bha`dram
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{113}{20}


i`maa ru`draaya' ta`vase' kapa`rdine' kSha`yadvii'raaya` pra
bha'raamahe ma`tiiH
yathaa` sham asa'd dvi`pade` catu'Shpade` vishva'm pu`ShTaM graame'
a`sminn a'naatu`ram {1}{114}{01}
mRi`Laa no' rudro`ta no` maya's kRidhi kSha`yadvii'raaya` nama'saa
vidhema te
yac ChaM ca` yosh ca` manu'r aaye`je pi`taa tad a'shyaama` tava'
rudra` praNii'tiShu {1}{114}{02}
a`shyaama' te suma`tiM de'vaya`jyayaa' kSha`yadvii'rasya` tava' rudra
miiDhvaH
su`mnaa`yann id visho' a`smaaka`m aa ca`raari'ShTaviiraa juhavaama te
ha`viH {1}{114}{03}
tve`ShaM va`yaM ru`draM ya'j~na`saadhaM' va`~NkuM ka`vim ava'se` ni
hva'yaamahe
aa`re a`smad daivyaM` heLo' asyatu suma`tim id va`yam a`syaa
vRi'Niimahe {1}{114}{04}
di`vo va'raa`ham a'ru`ShaM ka'pa`rdinaM' tve`ShaM ruu`paM nama'saa`
ni hva'yaamahe
haste` bibhra'd bheSha`jaa vaaryaa'Ni` sharma` varma' Cha`rdir
a`smabhyaM' yaMsat {1}{114}{05}
i`dam pi`tre ma`rutaa'm ucyate` vacaH' svaa`doH svaadii'yo ru`draaya`
vardha'nam
raasvaa' ca no amRita marta`bhoja'naM` tmane' to`kaaya` tana'yaaya
mRiLa {1}{114}{06}
maa no' ma`haanta'm u`ta maa no' arbha`kam maa na` ukSha'ntam u`ta
maa na' ukShi`tam
maa no' vadhiiH pi`tara`m mota maa`tara`m maa naH' pri`yaas ta`nvo
rudra riiriShaH {1}{114}{07}
maa na's to`ke tana'ye` maa na' aa`yau maa no` goShu` maa no`
ashve'Shu riiriShaH
vii`raan maa no' rudra bhaami`to va'dhiir ha`viShma'ntaH` sada`m it
tvaa' havaamahe {1}{114}{08}
upa' te` stomaa'n pashu`paa i`vaaka'raM` raasvaa' pitar marutaaM
su`mnam a`sme
bha`draa hi te' suma`tir mRi'La`yatta`maathaa' va`yam ava` it te'
vRiNiimahe {1}{114}{09}
aa`re te' go`ghnam u`ta puu'ruSha`ghnaM kShaya'dviira su`mnam a`sme
te' astu
mRi`Laa ca' no` adhi' ca bruuhi de`vaadhaa' ca naH` sharma' yacCha
dvi`barhaaH' {1}{114}{10}
avo'caama` namo' asmaa ava`syavaH' shRi`Notu' no` havaM' ru`dro
ma`rutvaa'n
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{114}{11}


ci`traM de`vaanaa`m ud a'gaa`d anii'kaM` cakShu'r mi`trasya`
varu'Nasyaa`gneH
aapraa` dyaavaa'pRithi`vii a`ntari'kShaM` suurya' aa`tmaa jaga'tas
ta`sthuSha'sh ca {1}{115}{01}
suuryo' de`viim u`ShasaM` roca'maanaa`m maryo` na yoShaa'm a`bhy eti
pa`shcaat
yatraa` naro' deva`yanto' yu`gaani' vitanva`te prati' bha`draaya'
bha`dram {1}{115}{02}
bha`draa ashvaa' ha`ritaH` suurya'sya ci`traa eta'gvaa
anu`maadyaa'saH
na`ma`syanto' di`va aa pRi`ShTham a'sthuH` pari` dyaavaa'pRithi`vii
ya'nti sa`dyaH {1}{115}{03}
tat suurya'sya deva`tvaM tan ma'hi`tvam ma`dhyaa karto`r vita'taM`
saM ja'bhaara
ya`ded ayu'kta ha`ritaH' sa`dhasthaa`d aad raatrii` vaasa's tanute
si`masmai' {1}{115}{04}
tan mi`trasya` varu'Nasyaabhi`cakShe` suuryo' ruu`paM kRi'Nute` dyor
u`pasthe'
a`na`ntam a`nyad rusha'd asya` paajaH' kRi`ShNam a`nyad dha`ritaH`
sam bha'ranti {1}{115}{05}
a`dyaa de'vaa` udi'taa` suurya'sya` nir aMha'saH pipRi`taa nir
a'va`dyaat
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{115}{06}


naasa'tyaabhyaam ba`rhir i'va` pra vRi'~nje` stomaa'm+ iyarmy
a`bhriye'va` vaataH'
yaav arbha'gaaya vima`daaya' jaa`yaaM se'naa`juvaa' nyuu`hatuu`
rathe'na {1}{116}{01}
vii`Lu`patma'bhir aashu`hema'bhir vaa de`vaanaaM' vaa juu`tibhiH`
shaasha'daanaa
tad raasa'bho naasatyaa sa`hasra'm aa`jaa ya`masya' pra`dhane'
jigaaya {1}{116}{02}
tugro' ha bhu`jyum a'shvinodame`ghe ra`yiM na kash ci'n mamRi`vaam+
avaa'haaH
tam uu'hathur nau`bhir aa'tma`nvatii'bhir antarikSha`prudbhi`r
apo'dakaabhiH {1}{116}{03}
ti`sraH kShapa`s trir ahaa'ti`vraja'dbhi`r naasa'tyaa bhu`jyum
uu'hathuH pataM`gaiH
sa`mu`drasya` dhanva'nn aa`rdrasya' paa`re tri`bhii rathaiH'
sha`tapa'dbhiH` ShaLa'shvaiH {1}{116}{04}
a`naa`ra`mbha`Ne tad a'viirayethaam anaasthaa`ne a'grabha`Ne
sa'mu`dre
yad a'shvinaa uu`hathu'r bhu`jyum astaM' sha`taari'traaM` naava'm
aatasthi`vaaMsa'm {1}{116}{05}
yam a'shvinaa da`dathuH' shve`tam ashva'm a`ghaashvaa'ya` shashva`d
it sva`sti
tad vaaM' daa`tram mahi' kii`rtya'm bhuut pai`dvo vaa`jii sada`m id
dhavyo' a`ryaH {1}{116}{06}
yu`vaM na'raa stuva`te pa'jri`yaaya' ka`kShiiva'te aradata`m
puraM'dhim
kaa`ro`ta`raac Cha`phaad ashva'sya` vRiShNaH' sha`taM ku`mbhaam+
a'si~ncataM` suraa'yaaH {1}{116}{07}
hi`maa`gniM ghraM`sam a'vaarayethaam pitu`matii`m uurja'm asmaa
adhattam
Ri`biise` atri'm ashvi`naava'niita`m un ni'nyathuH` sarva'gaNaM
sva`sti {1}{116}{08}
paraa'va`taM naa'satyaanudethaam u`ccaabu'dhnaM cakrathur
ji`hmabaa'ram
kShara`nn aapo` na paa`yanaa'ya raa`ye sa`hasraa'ya` tRiShya'te`
gota'masya {1}{116}{09}
ju`ju`ruSho' naasatyo`ta va`vrim praamu'~ncataM draa`pim i'va`
cyavaa'naat
praati'rataM jahi`tasyaayu'r da`sraad it pati'm akRiNutaM ka`niinaa'm
{1}{116}{10}
tad vaaM' naraa` shaMsyaM` raadhyaM' caabhiShTi`man naa'satyaa`
varuu'tham
yad vi`dvaaMsaa' ni`dhim i`vaapa'guuLha`m ud da'rsha`taad uu`pathu`r
vanda'naaya {1}{116}{11}
tad vaaM' naraa sa`naye` daMsa' u`gram aa`viSh kRi'Nomi tanya`tur na
vRi`ShTim
da`dhya~N ha` yan madhv aa'tharva`No vaa`m ashva'sya shii`rShNaa pra
yad ii'm u`vaaca' {1}{116}{12}
ajo'haviin naasatyaa ka`raa vaa'm ma`he yaama'n purubhujaa`
puraM'dhiH
shru`taM tac Chaasu'r iva vadhrima`tyaa hira'Nyahastam ashvinaav
adattam {1}{116}{13}
aa`sno vRika'sya` varti'kaam a`bhiike' yu`vaM na'raa
naasatyaamumuktam
u`to ka`vim pu'rubhujaa yu`vaM ha` kRipa'maaNam akRiNutaM vi`cakShe'
{1}{116}{14}
ca`ritraM` hi ver i`vaacChe'di pa`rNam aa`jaa khe`lasya`
pari'takmyaayaam
sa`dyo ja~Nghaa`m aaya'siiM vi`shpalaa'yai` dhane' hi`te sarta've`
praty a'dhattam {1}{116}{15}
sha`tam me`Shaan vRi`kye cakShadaa`nam Ri`jraashvaM` tam pi`taandhaM
ca'kaara
tasmaa' a`kShii naa'satyaa vi`cakSha` aadha'ttaM dasraa bhiShajaav
ana`rvan {1}{116}{16}
aa vaaM` rathaM' duhi`taa suurya'sya` kaarShme'vaatiShTha`d arva'taa`
jaya'ntii
vishve' de`vaa anv a'manyanta hRi`dbhiH sam u' shri`yaa naa'satyaa
sacethe {1}{116}{17}
yad ayaa'taM` divo'daasaaya va`rtir bha`radvaa'jaayaashvinaa`
haya'ntaa
re`vad u'vaaha saca`no ratho' vaaM vRiSha`bhash ca' shiMshu`maara'sh
ca yu`ktaa {1}{116}{18}
ra`yiM su'kSha`traM sva'pa`tyam aayuH' su`viiryaM' naasatyaa`
vaha'ntaa
aa ja`hnaaviiM` sama'na`sopa` vaajai`s trir ahno' bhaa`gaM dadha'tiim
ayaatam {1}{116}{19}
pari'viShTaM jaahu`ShaM vi`shvataH' siiM su`gebhi`r nakta'm uuhathuu`
rajo'bhiH
vi`bhi`ndunaa' naasatyaa` rathe'na` vi parva'taam+ ajara`yuu a'yaatam
{1}{116}{20}
eka'syaa` vasto'r aavataM` raNaa'ya` vasha'm ashvinaa sa`naye'
sa`hasraa'
nir a'hataM du`cChunaa` indra'vantaa pRithu`shrava'so vRiShaNaa`v
araa'tiiH {1}{116}{21}
sha`rasya' cid aarca`tkasyaa'va`taad aa nii`caad u`ccaa ca'krathuH`
paata've` vaaH
sha`yave' cin naasatyaa` shacii'bhi`r jasu'raye sta`ryam pipyathu`r
gaam {1}{116}{22}
a`va`sya`te stu'va`te kRi'ShNi`yaaya' Rijuuya`te naa'satyaa`
shacii'bhiH
pa`shuM na na`ShTam i'va` darsha'naaya viShNaa`pvaM dadathu`r
vishva'kaaya {1}{116}{23}
dasha` raatrii`r ashi'vaa` nava` dyuun ava'naddhaM shnathi`tam a`psv
akp ntaH
vipru'taM re`bham u`dani` pravRi'kta`m un ni'nyathuH` soma'm iva
sru`va' {1}{116}{24}
pra vaaM` daMsaaM'sy ashvinaav avocam a`sya patiH' syaaM su`gavaH'
su`viiraH'
u`ta pashya'nn ashnu`van dii`rgham aayu`r asta'm i`vej ja'ri`maaNaM'
jagamyaam {1}{116}{25}


madhvaH` soma'syaashvinaa` madaa'ya pra`tno hotaa vi'vaasate vaam
ba`rhiShma'tii raa`tir vishri'taa` giir i`Shaa yaa'taM naasa`tyopa`
vaajaiH' {1}{117}{01}
yo vaa'm ashvinaa` mana'so` javii'yaa`n rathaH` svashvo` visha'
aa`jigaa'ti
ya` gacCha'thaH su`kRito' duro`NaM ta' naraa va`rtir a`smabhyaM'
yaatam {1}{117}{02}
RiShiM' naraa`v aMha'saH` paa~nca'janyam Ri`biisaa`d atri'm mu~ncatho
ga`Na'
mi`nantaa` dasyo`r ashi'vasya maa`yaa a'nupuu`rvaM vRi'ShaNaa
co`daya'ntaa {1}{117}{03}
ashvaM` na guu`Lham a'shvinaa du`revai`r RiShiM' naraa vRiShaNaa
re`bham a`psu
saM taM ri'Niitho` vipru'taM` daMso'bhi`r na vaaM' juuryanti
puu`rvyaa kRi`taani' {1}{117}{04}
su`Shu`pvaaMsaM` na nirRi'ter u`pasthe` suuryaM` na da'sraa` tama'si
kShi`yanta'm
shu`bhe ru`kmaM na da'rsha`taM nikhaa'ta`m ud uu'pathur ashvinaa`
vanda'naaya {1}{117}{05}
tad vaaM' naraa` shaMsya'm pajri`ya' ka`kShiiva'taa naasatyaa`
pari'jman
sha`phaad ashva'sya vaa`jino` janaa'ya sha`taM ku`mbhaam+
a'si~ncata`m madhuu'naam {1}{117}{06}
yu`vaM na'raa stuva`te kRi'ShNi`yaaya' viShNaa`pvaM dadathu`r
vishva'kaaya
ghoShaa'yai cit pitRi`Shade' duro`Ne patiM` juurya'ntyaa ashvinaav
adattam {1}{117}{07}
yu`vaM shyaavaa'ya` rusha'tiim adattam ma`haH kSho`Nasyaa'shvinaa`
kaNvaa'ya
pra`vaacyaM` tad vRi'ShaNaa kRi`taM vaaM` yan naa'rSha`daaya` shravo'
a`dhyadha'ttam {1}{117}{08}
pu`ruu varpaaM'sy ashvinaa` dadhaa'naa` ni pe`dava' uuhathur aa`shum
ashva'm
sa`ha`sra`saaM vaa`jina`m apra'tiitam ahi`hanaM' shrava`syakp M
taru'tram {1}{117}{09}
e`taani' vaaM shrava`syaa sudaanuu` brahmaa'~Nguu`ShaM sada'naM`
roda'syoH
yad vaa'm pa`jraaso' ashvinaa` hava'nte yaa`tam i`Shaa ca' vi`duShe'
ca` vaaja'm {1}{117}{10}
suu`nor maane'naashvinaa gRiNaa`naa vaajaM` vipraa'ya bhuraNaa`
rada'ntaa
a`gastye` brahma'Naa vaavRidhaa`naa saM vi`shpalaaM'
naasatyaariNiitam {1}{117}{11}
kuha` yaantaa' suShTu`tiM kaa`vyasya` divo' napaataa vRiShaNaa
shayu`traa
hira'Nyasyeva ka`lashaM` nikhaa'ta`m ud uu'pathur dasha`me
a'shvi`naaha'n {1}{117}{12}
yu`vaM cyavaa'nam ashvinaa` jara'nta`m puna`r yuvaa'naM cakrathuH`
shacii'bhiH
yu`vo rathaM' duhi`taa suurya'sya sa`ha shri`yaa naa'satyaavRiNiita
{1}{117}{13}
yu`vaM tugraa'ya puu`rvyebhi`r evaiH' punarma`nyaav a'bhavataM
yuvaanaa
yu`vam bhu`jyum arNa'so` niH sa'mu`draad vibhi'r uuhathur Ri`jrebhi`r
ashvaiH' {1}{117}{14}
ajo'haviid ashvinaa tau`gryo vaa`m proLhaH' samu`dram a'vya`thir
ja'ga`nvaan
niSh Tam uu'hathuH su`yujaa` rathe'na` mano'javasaa vRiShaNaa sva`sti
{1}{117}{15}
ajo'haviid ashvinaa` varti'kaa vaam aa`sno yat sii`m amu'~ncataM`
vRika'sya
vi ja`yuShaa' yayathuH` saanv adre'r jaa`taM vi`Shvaaco' ahataM
vi`Sha' {1}{117}{16}
sha`tam me`Shaan vRi`kye maamahaa`naM tamaH` praNii'ta`m ashi'va
pi`traa
aakShii Ri`jraashve' ashvinaav adhattaM` jyoti'r a`ndhaaya' cakrathur
vi`cakShe' {1}{117}{17}
shu`nam a`ndhaaya` bhara'm ahvaya`t saa vRi`kiir a'shvinaa vRiShaNaa`
nareti'
jaa`raH ka`niina' iva cakShadaa`na Ri`jraashvaH' sha`tam ekaM' ca
me`Shaan {1}{117}{18}
ma`hii vaa'm uu`tir a'shvinaa mayo`bhuur u`ta sraa`maM dhi'ShNyaa`
saM ri'NiithaH
athaa' yu`vaam id a'hvaya`t puraM'dhi`r aaga'cChataM siiM vRiShaNaa`v
avo'bhiH {1}{117}{19}
adhe'nuM dasraa sta`ryakp M viSha'ktaa`m api'nvataM sha`yave'
ashvinaa` gaam
yu`vaM shacii'bhir vima`daaya' jaa`yaaM ny uuhathuH purumi`trasya`
yoShaa'm {1}{117}{20}
yavaM` vRike'Naashvinaa` vapa`nteShaM' du`hantaa` manu'Shaaya dasraa

a`bhi dasyu`m baku'raa` dhama'nto`ru jyoti'sh cakrathu`r aaryaa'ya
{1}{117}{21}
aa`tha`rva`Naayaa'shvinaa dadhii`ce .a'shvyaM` shiraH` praty
ai'rayatam
sa vaa`m madhu` pra vo'cad Ritaa`yan tvaa`ShTraM yad da'sraav
apika`kShyaM vaam {1}{117}{22}
sadaa' kavii suma`tim aa ca'ke vaaM` vishvaa` dhiyo' ashvinaa`
praava'tam me
a`sme ra`yiM naa'satyaa bRi`hanta'm apatya`saacaM` shrutyaM'
raraathaam {1}{117}{23}
hira'Nyahastam ashvinaa` raraa'Naa pu`traM na'raa vadhrima`tyaa
a'dattam
tridhaa' ha` shyaava'm ashvinaa` vika'sta`m uj jii`vasa' airayataM
sudaanuu {1}{117}{24}
e`taani' vaam ashvinaa vii`ryaaNi` pra puu`rvyaaNy aa`yavo' .avocan

brahma' kRi`Nvanto' vRiShaNaa yu`vabhyaaM' su`viiraa'so vi`datha`m aa
va'dema {1}{117}{25}


aa vaaM` ratho' ashvinaa shye`napa'tvaa sumRiLii`kaH svavaa'm+ yaatv
a`rvaa~N
yo martya'sya` mana'so` javii'yaan trivandhu`ro vRi'ShaNaa`
vaata'raMhaaH {1}{118}{01}
tri`va`ndhu`ra' tri`vRitaa` rathe'na trica`kra' su`vRitaa yaa'tam
a`rvaak
pinva'taM` gaa jinva'ta`m arva'to no va`rdhaya'tam ashvinaa vii`ram
a`sme {1}{118}{02}
pra`vadyaa'manaa su`vRitaa` rathe'na` dasraa'v i`maM shRi'NutaM`
shloka`m adreH'
kim a`~Nga vaa`m praty ava'rtiM` gami'ShThaa`hur vipraa'so ashvinaa
puraa`jaaH {1}{118}{03}
aa vaaM' shye`naaso' ashvinaa vahantu` rathe' yu`ktaasa' aa`shavaH'
pataM`gaaH
ye a`pturo' di`vyaaso` na gRidhraa' a`bhi prayo' naasatyaa` vaha'nti
{1}{118}{04}
aa vaaM` rathaM' yuva`tis ti'ShTha`d atra' ju`ShTvii na'raa duhi`taa
suurya'sya
pari' vaa`m ashvaa` vapu'ShaH pataM`gaa vayo' vahantv aru`Shaa
a`bhiike' {1}{118}{05}
ud vanda'nam airataM daM`sanaa'bhi`r ud re`bhaM da'sraa vRiShaNaa`
shacii'bhiH
niSh Tau`gryam paa'rayathaH samu`draat puna`sh cyavaa'naM cakrathu`r
yuvaa'nam {1}{118}{06}
yu`vam atra`ye .a'vaniitaaya ta`ptam uurja'm o`maana'm ashvinaav
adhattam
yu`vaM kaNvaa`yaapi'riptaaya` cakShuH` praty a'dhattaM suShTu`tiM
ju'juShaa`Naa {1}{118}{07}
yu`vaM dhe`nuM sha`yave' naadhi`taayaapi'nvatam ashvinaa puu`rvyaaya'

amu'~ncataM` varti'kaa`m aMha'so` niH prati` ja~NghaaM'
vi`shpalaa'yaa adhattam {1}{118}{08}
yu`vaM shve`tam pe`dava` indra'juutam ahi`hana'm ashvinaadatta`m
ashva'm
jo`huutra'm a`ryo a`bhibhuu'tim u`graM sa'hasra`saaM vRiSha'NaM
vii`Dva~Ngam {1}{118}{09}
taa vaaM' naraa` sv ava'se sujaa`taa havaa'mahe ashvinaa`
naadha'maanaaH
aa na` upa` vasu'mataa` rathe'na` giro' juShaa`Naa su'vi`taaya'
yaatam {1}{118}{10}
aa shye`nasya` java'saa` nuuta'naa`sme yaa'taM naasatyaa sa`joShaaH'

have` hi vaa'm ashvinaa raa`taha'vyaH shashvatta`maayaa' u`Shaso`
vyuShTau {1}{118}{11}


aa vaaM` ratha'm purumaa`yam ma'no`juvaM' jii`raashvaM' ya`j~niyaM'
jii`vase' huve
sa`hasra'ketuM va`ninaM' sha`tadva'suM shruShTii`vaanaM' varivo`dhaam
a`bhi prayaH' {1}{119}{01}
uu`rdhvaa dhii`tiH praty a'sya` prayaa'ma`ny adhaa'yi` shasma`n sam
a'yanta` aa dishaH'
svadaa'mi gha`rmam prati' yanty uu`taya` aa vaa'm uu`rjaanii` ratha'm
ashvinaaruhat {1}{119}{02}
saM yan mi`thaH pa'spRidhaa`naaso` agma'ta shu`bhe ma`khaa ami'taa
jaa`yavo` raNe'
yu`vor aha' prava`Ne ce'kite` ratho` yad a'shvinaa` vaha'thaH suu`rim
aa vara'm {1}{119}{03}
yu`vam bhu`jyum bhu`ramaa'NaM` vibhi'r ga`taM svayu'ktibhir
ni`vaha'ntaa pi`tRibhya` aa
yaa`si`ShTaM va`rtir vRi'ShaNaa vije`nyakp M divo'daasaaya` mahi'
ceti vaa`m avaH' {1}{119}{04}
yu`vor a'shvinaa` vapu'She yuvaa`yujaM` rathaM` vaaNii' yematur asya`
shardhya'm
aa vaa'm pati`tvaM sa`khyaaya' ja`gmuShii` yoShaa'vRiNiita` jyaa'
yu`vaam patii' {1}{119}{05}
yu`vaM re`bham pari'Shuuter uruShyatho hi`ma' gha`rmam pari'tapta`m
atra'ye
yu`vaM sha`yor a'va`sam pi'pyathu`r gavi` pra dii`rgha` vanda'nas
taa`ry aayu'Shaa {1}{119}{06}
yu`vaM vanda'naM` nirRi'taM jara`Nyayaa` rathaM` na da'sraa kara`Naa
sam i'nvathaH
kShetraa`d aa vipraM' janatho vipa`nyayaa` pra vaa`m atra' vidha`te
daM`sanaa' bhuvat {1}{119}{07}
aga'cChataM` kRipa'maaNam paraa`vati' pi`tuH svasya` tyaja'saa`
nibaa'dhitam
svarvatiir i`ta uu`tiir yu`vor aha' ci`traa a`bhiike' abhavann
a`bhiShTa'yaH {1}{119}{08}
u`ta syaa vaa`m madhu'ma`n makShi'kaarapa`n made` soma'syaushi`jo
hu'vanyati
yu`vaM da'dhii`co mana` aa vi'vaasa`tho .a'thaa` shiraH` prati' vaa`m
ashvyaM' vadat {1}{119}{09}
yu`vam pe`dave' puru`vaara'm ashvinaa spRi`dhaaM shve`taM
ta'ru`taaraM' duvasyathaH
sharyai'r a`bhidyu`m pRita'naasu du`ShTaraM' ca`rkRitya`m indra'm iva
carShaNii`saha'm {1}{119}{10}


kaa raa'dha`d dhotraa'shvinaa vaaM` ko vaaM` joSha' u`bhayoH'
ka`thaa vi'dhaa`ty apra'cetaaH {1}{120}{01}
vi`dvaaMsaa`v id duraH' pRicChe`d avi'dvaan i`tthaapa'ro ace`taaH
nuu ci`n nu marte` akrau' {1}{120}{02}
taa vi`dvaaMsaa' havaamahe vaaM` taa no' vi`dvaaMsaa` manma' vocetam
a`dya
praarca`d daya'maano yu`vaakuH' {1}{120}{03}
vi pRi'cChaami paa`kyaaKp na de`vaan vaSha'TkRitasyaadbhu`tasya'
dasraa
paa`taM ca` sahya'so yu`vaM ca` rabhya'so naH {1}{120}{04}
pra yaa ghoShe` bhRiga'vaaNe` na shobhe` yayaa' vaa`caa yaja'ti
pajri`yo vaa'm
praiSha`yur na vi`dvaan {1}{120}{05}
shru`taM gaa'ya`traM taka'vaanasyaa`haM ci`d dhi ri`rebhaa'shvinaa
vaam
aakShii shu'bhas patii` dan {1}{120}{06}
yu`vaM hy aasta'm ma`ho ran yu`vaM vaa` yan ni`rata'taMsatam
taa no' vasuu sugo`paa syaa'tam paa`taM no` vRikaa'd aghaa`yoH
{1}{120}{07}
maa kasmai' dhaatam a`bhy ami`triNe' no` maakutraa' no gRi`hebhyo'
dhe`navo' guH
sta`naa`bhujo` ashi'shviiH {1}{120}{08}
du`hii`yan mi`tradhi'taye yu`vaaku' raa`ye ca' no mimii`taM
vaaja'vatyai
i`She ca' no mimiitaM dhu`matyai' {1}{120}{09}
a`shvino'r asanaM` ratha'm ana`shvaM vaa`jinii'vatoH
taa`ham bhuuri' caakana {1}{120}{10}
a`yaM sa'maha maa tanuu`hyaate` janaa`m+ anu'
so`ma`peyaM' su`kho rathaH' {1}{120}{11}
adha` svapna'sya` nir vi`de .a'bhu~njatash ca re`vataH'
u`bhaa taa basri' nashyataH {1}{120}{12}


kad i`tthaa nRIm+H paatraM' devaya`taaM shrava`d giro` a~Ngi'rasaaM
tura`Nyan
pra yad aana`D visha` aa ha`rmyasyo`ru kraM'sate adhva`re yaja'traH
{1}{121}{01}
stambhii'd dha` dyaaM sa dha`ruNa'm pruShaayad Ri`bhur vaajaa'ya`
dravi'NaM` naro` goH
anu' sva`jaam ma'hi`Shash ca'kShata` vraam maa`m ashva'sya` pari'
maa`taraM` goH {1}{121}{02}
nakSha`d dhava'm aru`NiiH puu`rvyaM raaT tu`ro vi`shaam a~Ngi'rasaa`m
anu` dyuun
takSha`d vajraM` niyu'taM ta`stambha`d dyaaM catu'Shpade` naryaa'ya
dvi`paade' {1}{121}{03}
a`sya made' sva`ryaM daa Ri`taayaapii'vRitam u`sriyaa'Naa`m anii'kam

yad dha' pra`sarge' trika`kuM ni`varta`d apa` druho` maanu'Shasya`
duro' vaH {1}{121}{04}
tubhya`m payo` yat pi`taraa`v anii'taaM` raadhaH' su`reta's tu`raNe'
bhura`Nyuu
shuci` yat te` rekNa` aaya'janta saba`rdughaa'yaaH` paya'
u`sriyaa'yaaH {1}{121}{05}
adha` pra ja'j~ne ta`raNi'r mamattu` pra ro'cy a`syaa u`Shaso` na
suuraH'
indu`r yebhi`r aaShTa` svedu'havyaiH sru`va' si`~nca~n ja`raNaa`bhi
dhaama' {1}{121}{06}
svi`dhmaa yad va`nadhi'tir apa`syaat suuro' adhva`re pari` rodha'naa`
goH
yad dha' pra`bhaasi` kRitvyaa`m+ anu` dyuun ana'rvishe pa`shviShe'
tu`raaya' {1}{121}{07}
a`ShTaa ma`ho di`va aado` harii' i`ha dyu'mnaa`saaha'm a`bhi
yo'dhaa`na utsa'm
hariM` yat te' ma`ndinaM' du`kShan vRi`dhe gora'bhasa`m adri'bhir
vaa`taapya'm {1}{121}{08}
tvam aa'ya`sam prati' vartayo` gor di`vo ashmaa'na`m upa'niita`m
Ribhvaa'
kutsaa'ya` yatra' puruhuuta va`nva~n ChuShNa'm ana`ntaiH pa'ri`yaasi'
va`dhaiH {1}{121}{09}
pu`raa yat suura`s tama'so` apii'te`s tam a'drivaH phali`gaM he`tim
a'sya
shuShNa'sya ci`t pari'hitaM` yad ojo' di`vas pari` sugra'thitaM` tad
aadaH' {1}{121}{10}
anu' tvaa ma`hii paaja'sii aca`kre dyaavaa`kShaamaa' madataam indra`
karma'n
tvaM vRi`tram aa`shayaa'naM si`raasu' ma`ho vajre'Na siShvapo
va`raahu'm {1}{121}{11}
tvam i'ndra` naryo` yaam+ avo` nRIn tiShThaa` vaata'sya su`yujo`
vahi'ShThaan
yaM te' kaa`vya u`shanaa' ma`ndinaM` daad vRi'tra`haNa`m paaryaM'
tatakSha` vajra'm {1}{121}{12}
tvaM suuro' ha`rito' raamayo` nRIn bhara'c ca`kram eta'sho` naayam
i'ndra
praasya' paa`raM na'va`tiM naa`vyaanaa`m api' ka`rtam a'varta`yo
.a'yajyuun {1}{121}{13}
tvaM no' a`syaa i'ndra du`rhaNaa'yaaH paa`hi va'jrivo duri`taad
a`bhiike'
pra no` vaajaa'n ra`thyoKp ashva'budhyaan i`She ya'ndhi` shrava'se
suu`nRitaa'yai {1}{121}{14}
maa saa te' a`smat su'ma`tir vi da'sa`d vaaja'pramahaH` sam iSho'
varanta
aa no' bhaja maghava`n goShv a`ryo maMhi'ShThaas te sadha`maadaH'
syaama {1}{121}{15}


pra vaH` paantaM' raghumanya`vo .a'ndho ya`j~naM ru`draaya'
mii`LhuShe' bharadhvam
di`vo a'sto`Shy asu'rasya vii`rair i'Shu`dhyeva' ma`ruto` roda'syoH
{1}{122}{01}
patnii'va puu`rvahuu'tiM vaavRi`dhadhyaa' u`Shaasaa`naktaa' puru`dhaa
vidaa'ne
sta`riir naatkaM` vyutaM` vasaa'naa` suurya'sya shri`yaa su`dRishii`
hira'NyaiH {1}{122}{02}
ma`mattu' naH` pari'jmaa vasa`rhaa ma`mattu` vaato' a`paaM
vRiSha'Nvaan
shi`shii`tam i'ndraaparvataa yu`vaM na`s tan no` vishve' varivasyantu
de`vaaH {1}{122}{03}
u`ta tyaa me' ya`shasaa' shveta`naayai` vyantaa` paantau'shi`jo
hu`vadhyai'
pra vo` napaa'tam a`paaM kRi'Nudhva`m pra maa`taraa'
raaspi`nasyaa`yoH {1}{122}{04}
aa vo' ruva`Nyum au'shi`jo hu`vadhyai` ghoShe'va` shaMsa`m
arju'nasya` naMshe'
pra vaH' puu`ShNe daa`vana` aam+ acChaa' voceya va`sutaa'tim a`gneH
{1}{122}{05}
shru`tam me' mitraavaruNaa` have`mota shru'taM` sada'ne vi`shvataH'
siim
shrotu' naH` shrotu'raatiH su`shrotuH' su`kShetraa` sindhu'r a`dbhiH
{1}{122}{06}
stu`She saa vaaM' varuNa mitra raa`tir gavaaM' sha`taa
pRi`kShayaa'meShu pa`jre
shru`tara'the pri`yara'the` dadhaa'naaH sa`dyaH pu`ShTiM
ni'rundhaa`naaso' agman {1}{122}{07}
a`sya stu'She` mahi'maghasya` raadhaH` sacaa' sanema` nahu'ShaH
su`viiraaH'
jano` yaH pa`jrebhyo' vaa`jinii'vaa`n ashvaa'vato ra`thino` mahyaM'
suu`riH {1}{122}{08}
jano` yo mi'traavaruNaav abhi`dhrug a`po na vaaM' su`noty
a'kShNayaa`dhruk
sva`yaM sa yakShmaM` hRida'ye` ni dha'tta` aapa` yad iiM` hotraa'bhir
Ri`taavaa' {1}{122}{09}
sa vraadha'to` nahu'Sho` daMsu'juutaH` shardha'staro na`raaM
guu`rtashra'vaaH
visRi'ShTaraatir yaati baaLha`sRitvaa` vishvaa'su pRi`tsu sada`m ic
ChuuraH' {1}{122}{10}
adha` gmantaa` nahu'Sho` havaM' suu`reH shrotaa' raajaano a`mRita'sya
mandraaH
na`bho`juvo` yan ni'ra`vasya` raadhaH` prasha'staye mahi`naa
ratha'vate {1}{122}{11}
e`taM shardhaM' dhaama` yasya' suu`rer ity a'voca`n dasha'tayasya`
naMshe'
dyu`mnaani` yeShu' va`sutaa'tii raa`ran vishve' sanvantu
prabhRi`theShu` vaaja'm {1}{122}{12}
mandaa'mahe` dasha'tayasya dhaa`ser dvir yat pa~nca` bibhra'to` yanty
annaa'
kim i`ShTaashva' i`ShTara'shmir e`ta ii'shaa`naasa`s taru'Sha
Ri~njate` nRIn {1}{122}{13}
hira'NyakarNam maNigriiva`m arNa`s tan no` vishve' varivasyantu
de`vaaH
a`ryo giraH' sa`dya aa ja`gmuShii`r osraash caa'kantuu`bhaye'Shv
a`sme {1}{122}{14}
ca`tvaaro' maa masha`rshaara'sya` shishva`s trayo` raaj~na`
aaya'vasasya ji`ShNoH
ratho' vaam mitraavaruNaa dii`rghaapsaaH` syuuma'gabhastiH` suuro`
naadyau't {1}{122}{15}


pRi`thuu ratho` dakShi'Naayaa ayo`jy ainaM' de`vaaso' a`mRitaa'so
asthuH
kRi`ShNaad ud a'sthaad a`ryaaKp vihaa'yaa`sh ciki'tsantii`
maanu'Shaaya` kShayaa'ya {1}{123}{01}
puurvaa` vishva'smaa`d bhuva'naad abodhi` jaya'ntii` vaaja'm
bRiha`tii sanu'trii
u`ccaa vy akhyad yuva`tiH pu'na`rbhuur oShaa a'gan pratha`maa
puu`rvahuu'tau {1}{123}{02}
yad a`dya bhaa`gaM vi`bhajaa'si` nRibhya` uSho' devi martya`traa
su'jaate
de`vo no` atra' savi`taa damuu'naa` anaa'gaso vocati` suuryaa'ya
{1}{123}{03}
gRi`haM-gRi'ham aha`naa yaa`ty acChaa' di`ve-di've` adhi` naamaa`
dadhaa'naa
siShaa'santii dyota`naa shashva`d aagaa`d agra'm-agra`m id bha'jate`
vasuu'naam {1}{123}{04}
bhaga'sya` svasaa` varu'Nasya jaa`mir uShaH' suunRite pratha`maa
ja'rasva
pa`shcaa sa da'ghyaa` yo a`ghasya' dhaa`taa jaye'ma` taM
dakShi'Nayaa` rathe'na {1}{123}{05}
ud ii'rataaM suu`nRitaa` ut puraM'dhii`r ud a`gnayaH'
shushucaa`naaso' asthuH
spaa`rhaa vasuu'ni` tama`saapa'guuLhaa`viSh kRi'Nvanty u`Shaso'
vibhaa`tiiH {1}{123}{06}
apaa`nyad ety a`bhy akp nyad e'ti` viShu'ruupe` aha'nii` saM ca'rete

pa`ri`kShito`s tamo' a`nyaa guhaa'ka`r adyau'd u`ShaaH shoshu'cataa`
rathe'na {1}{123}{07}
sa`dRishii'r a`dya sa`dRishii`r id u` shvo dii`rghaM sa'cante`
varu'Nasya` dhaama'
a`na`va`dyaas triM`shataM` yoja'naa`ny ekai'kaa` kratu`m pari' yanti
sa`dyaH {1}{123}{08}
jaa`na`ty ahnaH' pratha`masya` naama' shu`kraa kRi`ShNaad a'janiShTa
shvitii`cii
Ri`tasya` yoShaa` na mi'naati` dhaamaaha'r-ahar niShkRi`tam
aa`cara'ntii {1}{123}{09}
ka`nyeva ta`nvaaKp shaasha'daanaa`m+ eShi' devi de`vam
iya'kShamaaNam
saM`smaya'maanaa yuva`tiH pu`rastaa'd aa`vir vakShaaM'si kRiNuShe
vibhaa`tii {1}{123}{10}
su`saM`kaa`shaa maa`tRimRi'ShTeva` yoShaa`vis ta`nvaM kRiNuShe
dRi`she kam
bha`draa tvam u'Sho vita`raM vy ucCha` na tat te' a`nyaa u`Shaso'
nashanta {1}{123}{11}
ashvaa'vatii`r goma'tiir vi`shvavaa'raa` yata'maanaa ra`shmibhiH`
suurya'sya
paraa' ca` yanti` puna`r aa ca' yanti bha`draa naama` vaha'maanaa
u`ShaasaH' {1}{123}{12}
Ri`tasya' ra`shmim a'nu`yacCha'maanaa bha`dram-bha'draM` kratu'm
a`smaasu' dhehi
uSho' no a`dya su`havaa` vy ucChaa`smaasu` raayo' ma`ghava'tsu ca
syuH {1}{123}{13}


u`Shaa u`cChantii' samidhaa`ne a`gnaa u`dyan suurya' urvi`yaa jyoti'r
ashret
de`vo no` atra' savi`taa nv artha`m praasaa'viid dvi`pat pra
catu'Shpad i`tyai {1}{124}{01}
ami'natii` daivyaa'ni vra`taani' pramina`tii ma'nu`Shyaa yu`gaani'
ii`yuShii'Naam upa`maa shashva'tiinaam aayatii`naam pra'tha`moShaa vy
adyaut {1}{124}{02}
e`Shaa di`vo du'hi`taa praty a'darshi` jyoti`r vasaa'naa sama`naa
pu`rastaa't
Ri`tasya` panthaa`m anv e'ti saa`dhu pra'jaana`tiiva` na disho'
minaati {1}{124}{03}
upo' adarshi shu`ndhyuvo` na vakSho' no`dhaa i'vaa`vir a'kRita
pri`yaaNi'
a`dma`san na sa'sa`to bo`dhaya'ntii shashvatta`maagaa`t puna'r
e`yuShii'Naam {1}{124}{04}
puurve` ardhe` raja'so a`ptyasya` gavaaM` jani'try akRita` pra ke`tum

vy u prathate vita`raM varii'ya` obhaa pRi`Nantii' pi`tror u`pasthaa'
{1}{124}{05}
e`ved e`Shaa pu'ru`tamaa' dRi`she kaM naajaa'miM` na pari' vRiNakti
jaa`mim
a`re`pasaa' ta`nvaaKp shaasha'daanaa` naarbhaa`d iiSha'te` na ma`ho
vi'bhaa`tii {1}{124}{06}
a`bhraa`teva' puM`sa e'ti pratii`cii ga'rtaa`rug i'va sa`naye`
dhanaa'naam
jaa`yeva` patya' usha`tii su`vaasaa' u`Shaa ha`sreva` ni ri'Niite`
apsaH' {1}{124}{07}
svasaa` svasre` jyaaya'syai` yoni'm aarai`g apai'ty asyaaH
prati`cakShye'va
vyu`cChantii' ra`shmibhiH` suurya'syaa`~njy a~Nkte samana`gaa i'va`
vraaH {1}{124}{08}
aa`saam puurvaa'saa`m aha'su` svasRI'Naa`m apa'raa` puurvaa'm a`bhy
eti pa`shcaat
taaH pra'tna`van navya'siir nuu`nam a`sme re`vad u'cChantu su`dinaa'
u`ShaasaH' {1}{124}{09}
pra bo'dhayoShaH pRiNa`to ma'gho`ny abu'dhyamaanaaH pa`NayaH' sasantu

re`vad u'cCha ma`ghava'dbhyo maghoni re`vat sto`tre suu'nRite
jaa`raya'ntii {1}{124}{10}
ave`yam a'shvaid yuva`tiH pu`rastaa'd yu`~Nkte gavaa'm aru`Naanaa`m
anii'kam
vi nuu`nam u'cChaa`d asa'ti` pra ke`tur gRi`haM-gRi'ha`m upa'
tiShThaate a`gniH {1}{124}{11}
ut te` vaya'sh cid vasa`ter a'papta`n nara'sh ca` ye pi'tu`bhaajo`
vyuShTau
a`maa sa`te va'hasi` bhuuri' vaa`mam uSho' devi daa`shuShe`
martyaa'ya {1}{124}{12}
asto'DhvaM stomyaa` brahma'Naa` me .a'viivRidhadhvam usha`tiir
u'ShaasaH
yu`ShmaakaM' devii`r ava'saa sanema saha`sriNaM' ca sha`tinaM' ca`
vaaja'm {1}{124}{13}


praa`taa ratna'm praata`ritvaa' dadhaati` taM ci'ki`tvaan
pra'ti`gRihyaa` ni dha'tte
ta' pra`jaaM va`rdhaya'maana` aayuu' raa`yas poShe'Na sacate
su`viiraH' {1}{125}{01}
su`gur a'sat suhira`NyaH svashvo' bRi`had a'smai` vaya` indro'
dadhaati
yas tvaa`yantaM` vasu'naa praataritvo mu`kShiija'yeva` padi'm
utsi`naati' {1}{125}{02}
aaya'm a`dya su`kRita'm praa`tar i`cChann i`ShTeH pu`traM vasu'mataa`
rathe'na
aM`shoH su`tam paa'yaya matsa`rasya' kSha`yadvii'raM vardhaya
suu`nRitaa'bhiH {1}{125}{03}
upa' kSharanti` sindha'vo mayo`bhuva' iijaa`naM ca' ya`kShyamaa'NaM
ca dhe`navaH'
pRi`NantaM' ca` papu'riM ca shrava`syavo' ghRi`tasya` dhaaraa` upa'
yanti vi`shvataH' {1}{125}{04}
naaka'sya pRi`ShThe adhi' tiShThati shri`to yaH pRi`Naati` sa ha'
de`veShu' gacChati
tasmaa` aapo' ghRi`tam a'rShanti` sindha'va`s tasmaa' i`yaM
dakShi'Naa pinvate` sadaa' {1}{125}{05}
dakShi'Naavataa`m id i`maani' ci`traa dakShi'NaavataaM di`vi
suuryaa'saH
dakShi'Naavanto a`mRita'm bhajante` dakShi'NaavantaH` pra ti'ranta`
aayuH' {1}{125}{06}
maa pRi`Nanto` duri'ta`m a` aara`n maa jaa'riShuH suu`rayaH'
suvra`taasaH'
a`nyas teShaa'm pari`dhir a'stu` kash ci`d apRi'Nantam a`bhi saM
ya'ntu` shokaaH' {1}{125}{07}


ama'ndaa`n stomaa`n pra bha're manii`Shaa sindhaa`v adhi' kShiya`to
bhaa`vyasya'
yo me' sa`hasra`m ami'miita sa`vaan a`tuurto` raajaa` shrava'
i`cChamaa'naH {1}{126}{01}
sha`taM raaj~no` naadha'maanasya ni`Shkaa~n Cha`tam ashvaa`n
praya'taan sa`dya aada'm
sha`taM ka`kShiivaa`m+ asu'rasya` gonaaM' di`vi shravo' .a`jara`m aa
ta'taana {1}{126}{02}
upa' maa shyaa`vaaH sva`naye'na da`ttaa va`dhuuma'nto` dasha`
rathaa'so asthuH
Sha`ShTiH sa`hasra`m anu` gavya`m aagaa`t sana't ka`kShiivaa'm+
abhipi`tve ahnaa'm {1}{126}{03}
ca`tvaa`riM`shad dasha'rathasya` shoNaaH' sa`hasra`syaagre` shriM'
nayanti
ma`da`cyutaH' kRisha`naava'to` atyaa'n ka`kShiiva'nta` ud
a'mRikShanta pa`jraaH {1}{126}{04}
puurvaa`m anu` praya'ti`m aa da'de va`s triin yu`ktaam+ a`ShTaav
a`ridhaa'yaso` gaaH
su`bandha'vo` ye vi`shyaa iva` vraa ana'svantaH` shrava` aiSha'nta
pa`jraaH {1}{126}{05}
aaga'dhitaa` pari'gadhitaa` yaa ka'shii`keva` ja~Nga'he
dadaa'ti` mahyaM` yaadu'rii` yaashuu'naam bho`jyaa sha`taa
{1}{126}{06}
upo'pa me` paraa' mRisha` maa me' da`bhraaNi' manyathaaH
sarvaa`ham a'smi roma`shaa ga`ndhaarii'Naam ivaavi`kaa
{1}{126}{07}

a`gniM hotaa'ram manye` daasva'ntaM` vasuM' suu`nuM saha'so
jaa`tave'dasaM` vipraM` na jaa`tave'dasam
ya uu`rdhvayaa' svadhva`ro de`vo de`vaacyaa' kRi`paa
ghRi`tasya` vibhraa'ShTi`m anu' vaShTi sho`ciShaa`juhvaa'nasya
sa`rpiShaH' {1}{127}{01}
yaji'ShThaM tvaa` yaja'maanaa huvema` jyeShTha`m a~Ngi'rasaaM vipra`
manma'bhi`r vipre'bhiH shukra` manma'bhiH
pari'jmaanam iva` dyaaM hotaa'raM carShaNii`naam
sho`ciShke'shaM` vRiSha'NaM` yam i`maa vishaH` praava'ntu juu`taye`
vishaH' {1}{127}{02}
sa hi pu`ruu ci`d oja'saa vi`rukma'taa` diidyaa'no` bhava'ti
druhaMta`raH pa'ra`shur na dru'haMta`raH
vii`Lu ci`d yasya` samRi'tau` shruva`d vane'va` yat sthi`ram
niH`Shaha'maaNo yamate` naaya'te dhanvaa`sahaa` naaya'te
{1}{127}{03}
dRi`Lhaa ci'd asmaa` anu' du`r yathaa' vi`de teji'ShThaabhir
a`raNi'bhir daa`ShTy ava'se .a`gnaye' daa`ShTy ava'se
pra yaH pu`ruuNi` gaaha'te` takSha`d vane'va sho`ciShaa'
sthi`raa ci`d annaa` ni ri'Naa`ty oja'saa` ni sthi`raaNi' ci`d
oja'saa {1}{127}{04}
tam a'sya pRi`kSham upa'raasu dhiimahi` naktaM` yaH su`darsha'taro`
divaa'taraa`d apraa'yuShe` divaa'taraat
aad a`syaayu`r grabha'Navad vii`Lu sharma` na suu`nave'
bha`ktam abha'kta`m avo` vyanto' a`jaraa' a`gnayo` vyanto' a`jaraaH'
{1}{127}{05}
sa hi shardho` na maaru'taM tuvi`ShvaNi`r apna'svatiiShuu`rvaraa'sv
i`ShTani`r aarta'naasv i`ShTaniH'
aada'd dha`vyaany aa'da`dir ya`j~nasya' ke`tur a`rhaNaa'
adha' smaasya` harSha'to` hRiShii'vato` vishve' juShanta` panthaaM'
naraH' shu`bhe na panthaa'm {1}{127}{06}
dvi`taa yad iiM' kii`staaso' a`bhidya'vo nama`syanta' upa`voca'nta`
bhRiga'vo ma`thnanto' daa`shaa bhRiga'vaH
a`gnir ii'she` vasuu'naaM` shuci`r yo dha`rNir e'Shaam
pri`yaam+ a'pi`dhiim+r va'niShiiShTa` medhi'ra` aa va'niShiiShTa`
medhi'raH {1}{127}{07}
vishvaa'saaM tvaa vi`shaam patiM' havaamahe` sarvaa'saaM samaa`naM
dampa'tim bhu`je sa`tyagi'rvaahasam bhu`je
ati'thi`m maanu'ShaaNaam pi`tur na yasyaa'sa`yaa
a`mii ca` vishve' a`mRitaa'sa` aa vayo' ha`vyaa de`veShv aa vayaH'
{1}{127}{08}
tvam a'gne` saha'saa` saha'ntamaH shu`Shminta'mo jaayase
de`vataa'taye ra`yir na de`vataa'taye
shu`Shminta'mo` hi te` mado' dyu`mninta'ma u`ta kratuH'
adha' smaa te` pari' caranty ajara shruShTii`vaano` naaja'ra
{1}{127}{09}
pra vo' ma`he saha'saa` saha'svata uSha`rbudhe' pashu`She naagnaye`
stomo' babhuutv a`gnaye'
prati` yad iiM' ha`viShmaa`n vishvaa'su` kShaasu` jogu've
agre' re`bho na ja'rata RiShuu`NaaM juurNi`r hota' RiShuu`Naam
{1}{127}{10}
sa no` nedi'ShThaM` dadRi'shaana` aa bha`raagne' de`vebhiH` saca'naaH
suce`tunaa' ma`ho raa`yaH su'ce`tunaa'
mahi' shaviShTha nas kRidhi saM`cakShe' bhu`je a`syai
mahi' sto`tRibhyo' maghavan su`viirya`m mathii'r u`gro na shava'saa
{1}{127}{11}


a`yaM jaa'yata` manu'Sho` dharii'maNi` hotaa` yaji'ShTha u`shijaa`m
anu' vra`tam a`gniH svam anu' vra`tam
vi`shvashru'ShTiH sakhiiya`te ra`yir i'va shravasya`te
ada'bdho` hotaa` ni Sha'dad i`Las pa`de pari'viita i`Las pa`de
{1}{128}{01}
taM ya'j~na`saadha`m api' vaatayaamasy Ri`tasya' pa`thaa nama'saa
ha`viShma'taa de`vataa'taa ha`viShma'taa
sa na' uu`rjaam u`paabhRi'ty a`yaa kRi`paa na juu'ryati
yam maa'ta`rishvaa` mana've paraa`vato' de`vam bhaaH pa'raa`vataH'
{1}{128}{02}
eve'na sa`dyaH pary e'ti` paarthi'vam muhu`rgii reto' vRiSha`bhaH
kani'krada`d dadha`d retaH` kani'kradat
sha`taM cakShaa'No a`kShabhi'r de`vo vane'Shu tu`rvaNiH'
sado` dadhaa'na` upa'reShu` saanu'Shv a`gniH pare'Shu` saanu'Shu
{1}{128}{03}
sa su`kratuH' pu`rohi'to` dame'-dame .a`gnir ya`j~nasyaa'dhva`rasya'
cetati` kratvaa' ya`j~nasya' cetati
kratvaa' ve`dhaa i'Shuuya`te vishvaa' jaa`taani' paspashe
yato' ghRita`shriir ati'thi`r ajaa'yata` vahni'r ve`dhaa ajaa'yata
{1}{128}{04}
kratvaa` yad a'sya` tavi'ShiiShu pRi`~ncate' .a`gner ave'Na
ma`rutaaM` na bho`jye .ashi`raaya` na bho`jyaa
sa hi Shmaa` daana`m inva'ti` vasuu'naaM ca ma`jmanaa'
sa na's traasate duri`taad a'bhi`hrutaH` shaMsaa'd a`ghaad
a'bhi`hrutaH' {1}{128}{05}
vishvo` vihaa'yaa ara`tir vasu'r dadhe` haste` dakShi'Ne ta`raNi`r na
shi'shrathac Chrava`syayaa` na shi'shrathat
vishva'smaa` id i'Shudhya`te de'va`traa ha`vyam ohi'She
vishva'smaa` it su`kRite` vaara'm RiNvaty a`gnir dvaaraa` vy RiNvati
{1}{128}{06}
sa maanu'She vRi`jane` shaMta'mo hi`to .a`gnir ya`j~neShu` jyo` na
vi`shpatiH' pri`yo ya`j~neShu' vi`shpatiH'
sa ha`vyaa maanu'ShaaNaam i`Laa kRi`taani' patyate
sa na's traasate` varu'Nasya dhuu`rter ma`ho de`vasya' dhuu`rteH
{1}{128}{07}
a`gniM hotaa'ram iiLate` vasu'dhitim pri`yaM ceti'ShTham ara`tiM ny
erire havya`vaahaM` ny erire
vi`shvaayuM' vi`shvave'dasaM` hotaa'raM yaja`taM ka`vim
de`vaaso' ra`Nvam ava'se vasuu`yavo' gii`rbhii ra`NvaM va'suu`yavaH'
{1}{128}{08}


yaM tvaM ratha'm indra me`dhasaa'taye .apaa`kaa santa'm iShira
pra`Naya'si` praana'vadya` naya'si
sa`dyash ci`t tam a`bhiShTa'ye` karo` vasha'sh ca vaa`jina'm
saasmaaka'm anavadya tuutujaana ve`dhasaa'm i`maaM vaacaM` na
ve`dhasaa'm {1}{129}{01}
sa shru'dhi` yaH smaa` pRita'naasu` kaasu' cid da`kShaayya' indra`
bhara'huutaye` nRibhi`r asi` pratuu'rtaye` nRibhiH'
yaH shuuraiH` svakp H sani'taa` yo viprai`r vaajaM` taru'taa
tam ii'shaa`naasa' iradhanta vaa`jina'm pRi`kSham atyaM` na
vaa`jina'm {1}{129}{02}
da`smo hi Shmaa` vRiSha'Na`m pinva'si` tvacaM` kaM ci'd yaaviir
a`raruM' shuura` martya'm parivRi`NakShi` martya'm
indro`ta tubhyaM` tad di`ve tad ru`draaya` svaya'shase
mi`traaya' vocaM` varu'Naaya sa`prathaH' sumRiLii`kaaya' sa`prathaH'
{1}{129}{03}
a`smaakaM' va` indra'm ushmasii`ShTaye` sakhaa'yaM vi`shvaayu'm
praa`sahaM` yujaM` vaaje'Shu praa`sahaM` yuja'm
a`smaaka`m brahmo`taye .a'vaa pRi`tsuShu` kaasu' cit
na`hi tvaa` shatru` stara'te stRi`NoShi` yaM vishvaM` shatruM'
stRi`NoShi` yam {1}{129}{04}
ni Shuu na`maati'matiM` kaya'sya ci`t teji'ShThaabhir a`raNi'bhi`r
notibhi'r u`graabhi'r ugro`tibhiH'
neShi' No` yathaa' pu`raane`naaH shuu'ra` manya'se
vishvaa'ni puu`ror apa' parShi` vahni'r aa`saa vahni'r no` acCha'
{1}{129}{05}
pra tad vo'ceya`m bhavyaa`yda've` havyo` na ya i`Shavaa`n manma`
reja'ti rakSho`haa manma` reja'ti
sva`yaM so a`smad aa ni`do va`dhair a'jeta durma`tim
ava' sraved a`ghashaM'so .avata`ram ava' kShu`dram i'va sravet
{1}{129}{06}
va`nema` tad dhotra'yaa ci`tantyaa' va`nema' ra`yiM ra'yivaH
su`viiryaM' ra`NvaM santaM' su`viirya'm
du`rmanmaa'naM su`mantu'bhi`r em i`Shaa pRi'ciimahi
aa sa`tyaabhi`r indraM' dyu`mnahuu'tibhi`r yaja'traM
dyu`mnahuu'tibhiH {1}{129}{07}
pra-praa' vo a`sme svaya'shobhir uu`tii pa'riva`rga indro'
durmatii`naaM darii'man durmatii`naam
sva`yaM saa ri'Sha`yadhyai` yaa na' upe`She a`traiH
ha`tem a'sa`n na va'kShati kShi`ptaa juu`rNir na va'kShati
{1}{129}{08}
tvaM na' indra raa`yaa parii'Nasaa yaa`hi pa`thaam+ a'ne`hasaa' pu`ro
yaa'hy ara`kShasaa'
saca'sva naH paraa`ka aa saca'svaastamii`ka aa
aa`hi no' duu`raad aa`raad a`bhiShTi'bhiH` sadaa' paahy
a`bhiShTi'bhiH {1}{129}{09}
tvaM na' indra raa`yaa taruu'Shaso`graM ci't tvaa mahi`maa sa'kSha`d
ava'se ma`he mi`traM naava'se
oji'ShTha` traata`r avi'taa` rathaM` kaM ci'd amartya
a`nyam a`smad ri'riSheH` kaM ci'd adrivo` riri'kShantaM cid adrivaH
{1}{129}{10}
paa`hi na' indra suShTuta sri`dho .avayaa`taa sada`m id
du'rmatii`naaM de`vaH san du'rmatii`naam
ha`ntaa paa`pasya' ra`kShasa's traa`taa vipra'sya` maava'taH
adhaa` hi tvaa' jani`taa jiija'nad vaso rakSho`haNaM' tvaa` jiija'nad
vaso {1}{129}{11}


dra' yaa`hy upa' naH paraa`vato` naayam acChaa' vi`dathaa'niiva`
satpa'ti`r astaM` raaje'va` satpa'tiH
havaa'mahe tvaa va`yam praya'svantaH su`te sacaa'
pu`traaso` na pi`taraM` vaaja'saataye` maMhi'ShThaM` vaaja'saataye
{1}{130}{01}
pibaa` soma'm indra suvaa`nam adri'bhiH` koshe'na si`ktam a'va`taM na
vaMsa'gas taatRiShaa`No na vaMsa'gaH
madaa'ya harya`taaya' te tu`viShTa'maaya` dhaaya'se
aa tvaa' yacChantu ha`rito` na suurya`m ahaa` vishve'va` suurya'm
{1}{130}{02}
avi'ndad di`vo nihi'taM` guhaa' ni`dhiM ver na garbha`m pari'viita`m
ashma'ny ana`nte a`ntar ashma'ni
vra`jaM va`jrii gavaa'm iva` siShaa'sa`nn a~Ngi'rastamaH
apaa'vRiNo`d iSha` indraH` parii'vRitaa` dvaara` iShaH` parii'vRitaaH
{1}{130}{03}
daa`dRi`haa`No vajra`m indro` gabha'styoH` kShadme'va ti`gmam
asa'naaya` saM shya'd ahi`hatyaa'ya` saM shya't
saM`vi`vyaa`na oja'saa` shavo'bhir indra ma`jmanaa'
taShTe'va vRi`kShaM va`nino` ni vRi'shcasi para`shveva` ni vRi'shcasi
{1}{130}{04}
tvaM vRithaa' na`dya indra` sarta`ve .a'cChaa samu`dram a'sRijo`
rathaa'm+ iva vaajaya`to rathaa'm+ iva
i`ta uu`tiir a'yu~njata samaa`nam artha`m akShi'tam
dhe`nuur i'va` mana've vi`shvado'haso` janaa'ya vi`shvado'hasaH
{1}{130}{05}
i`maaM te` vaacaM' vasuu`yanta' aa`yavo` rathaM` na dhiiraH` svapaa'
atakShiShuH su`mnaaya` tvaam a'takShiShuH
shu`mbhanto` jyaM' yathaa` vaaje'Shu vipra vaa`jina'm
atya'm iva` shava'se saa`taye` dhanaa` vishvaa` dhanaa'ni saa`taye'
{1}{130}{06}
bhi`nat puro' nava`tim i'ndra puu`rave` divo'daasaaya` mahi'
daa`shuShe' nRito` vajre'Na daa`shuShe' nRito
a`ti`thi`gvaaya` shamba'raM gi`rer u`gro avaa'bharat
ma`ho dhanaa'ni` daya'maana` oja'saa` vishvaa` dhanaa`ny oja'saa
{1}{130}{07}
indraH' sa`matsu` yaja'maana`m aarya`m praava`d vishve'Shu
sha`tamuu'tir aa`jiShu` svarmiiLheShv aa`jiShu'
mana've` shaasa'd avra`taan tvacaM' kRi`ShNaam a'randhayat
dakSha`n na vishvaM' tatRiShaa`Nam o'Shati` ny arshasaa`nam o'Shati
{1}{130}{08}
suura'sh ca`kram pra vRi'haj jaa`ta oja'saa prapi`tve vaaca'm aru`No
mu'Shaayatii .ashaa`na aa mu'Shaayati
u`shanaa` yat pa'raa`vato .a'jagann uu`taye' kave
su`mnaani` vishvaa` manu'Sheva tu`rvaNi`r ahaa` vishve'va tu`rvaNiH'
{1}{130}{09}
sa no` navye'bhir vRiShakarmann u`kthaiH puraaM' dartaH paa`yubhiH'
paahi sha`gmaiH di'vodaa`sebhi'r indra` stavaa'no vaavRidhii`thaa
aho'bhir iva` dyauH {1}{130}{10}


indraa'ya` hi dyaur asu'ro` ana'mna`tdraa'ya ma`hii pRi'thi`vii
varii'mabhir dyu`mnasaa'taa` varii'mabhiH
indraM` vishve' sa`joSha'so de`vaaso' dadhire pu`raH
indraa'ya` vishvaa` sava'naani` maanu'Shaa raa`taani' santu`
maanu'Shaa {1}{131}{01}
vishve'Shu` hi tvaa` sava'neShu tu`~njate' samaa`nam ekaM`
vRiSha'maNyavaH` pRitha`k svaH sani`ShyavaH` pRitha'k
taM tvaa` naavaM` na pa`rShaNiM' shuu`Shasya' dhu`ri dhii'mahi
indraM` na ya`j~naish ci`taya'nta aa`yava` stome'bhi`r indra'm
aa`yavaH' {1}{131}{02}
vi tvaa' tatasre mithu`naa a'va`syavo' vra`jasya' saa`taa gavya'sya
niH`sRijaH` sakSha'nta indra niH`sRijaH'
yad ga`vyantaa` dvaa janaa` svakp r yantaa' sa`muuha'si
aa`viSh kari'kra`d vRiSha'NaM sacaa`bhuvaM` vajra'm indra
sacaa`bhuva'm {1}{131}{03}
vi`duSh Te' a`sya vii`ryasya puu`ravaH` puro` yad i'ndra` shaara'diir
a`vaati'raH saasahaa`no a`vaati'raH
shaasa`s tam i'ndra` martya`m aya'jyuM shavasas pate
ma`hiim a'muShNaaH pRithi`viim i`maa a`po ma'ndasaa`na i`maa a`paH
{1}{131}{04}
aad it te' a`sya vii`ryasya carkira`n made'Shu vRiShann u`shijo` yad
aavi'tha sakhiiya`to yad aavi'tha
ca`kartha' kaa`ram e'bhyaH` pRita'naasu` prava'ntave
te a`nyaam-a'nyaaM na`dyaM saniShNata shrava`syantaH' saniShNata
{1}{131}{05}
u`to no' a`syaa u`Shaso' ju`Sheta` hy akp rkasya' bodhi ha`viSho`
havii'mabhiH` svarShaataa` havii'mabhiH
yad i'ndra` hanta've` mRidho` vRiShaa' vajri`~n cike'tasi
aa me' a`sya ve`dhaso` navii'yaso` manma' shrudhi` navii'yasaH
{1}{131}{06}
tvaM tam i'ndra vaavRidhaa`no a'sma`yur a'mitra`yantaM' tuvijaata`
martyaM` vajre'Na shuura` martya'm
ja`hi yo no' aghaa`yati' shRiNu`Shva su`shrava'stamaH
ri`ShTaM na yaama`nn apa' bhuutu durma`tir vishvaapa' bhuutu
durma`tiH {1}{131}{07}


tvayaa' va`yam ma'ghava`n puurvye` dhana` indra'tvotaaH saasahyaama
pRitanya`to va'nu`yaama' vanuShya`taH
nedi'ShThe a`sminn aha`ny adhi' vocaa` nu su'nva`te
a`smin ya`j~ne vi ca'yemaa` bhare' kRi`taM vaa'ja`yanto` bhare'
kRi`tam {1}{132}{01}
sva`rje`She bhara' aa`prasya` vakma'ny uSha`rbudhaH` svasmi`nn
a~nja'si kraa`Nasya` svasmi`nn a~nja'si
aha`nn indro` yathaa' vi`de shii`rShNaa-shii'rShNopa`vaacyaH'
a`sma`traa te' sa`dhryak santu raa`tayo' bha`draa bha`drasya'
raa`tayaH' {1}{132}{02}
tat tu prayaH' pra`tnathaa' te shushukva`naM yasmi'n ya`j~ne vaara`m
akRi'Nvata` kShaya'm Ri`tasya` vaar a'si` kShaya'm
vi tad vo'ce`r adha' dvi`taantaH pa'shyanti ra`shmibhiH'
sa ghaa' vide` anv indro' ga`veSha'No bandhu`kShidbhyo' ga`veSha'NaH
{1}{132}{03}
nuu i`tthaa te' puu`rvathaa' ca pra`vaacyaM` yad a~Ngi'ro`bhyo
.a'vRiNo`r apa' vra`jam indra` shikSha`nn apa' vra`jam
aibhyaH' samaa`nyaa di`shaasmabhyaM' jeShi` yotsi' ca
su`nvadbhyo' randhayaa` kaM ci'd avra`taM hRi'Naa`yantaM' cid
avra`tam {1}{132}{04}
saM yaj janaa`n kratu'bhiH` shuura' ii`kShaya`d dhane' hi`te
ta'ruShanta shrava`syavaH` pra ya'kShanta shrava`syavaH'
tasmaa` aayuH' pra`jaava`d id baadhe' arca`nty oja'saa
indra' o`kyaM didhiShanta dhii`tayo' de`vaam+ acChaa` na dhii`tayaH'
{1}{132}{05}
yu`vaM tam i'ndraaparvataa puro`yudhaa` yo naH' pRita`nyaad apa` taM-
ta`m id dha'taM` vajre'Na` taM-ta`m id dha'tam
duu`re ca`ttaaya' Chantsa`d gaha'naM` yad ina'kShat
a`smaakaM` shatruu`n pari' shuura vi`shvato' da`rmaa da'rShiiShTa
vi`shvataH' {1}{132}{06}


u`bhe pu'naami` roda'sii Ri`ta` druho' dahaami` sam ma`hiir
a'ni`ndraaH
a`bhi`vlagya` yatra' ha`taa a`mitraa' vailasthaa`nam pari' tRi`Lhaa
ashe'ran {1}{133}{01}
a`bhi`vlagyaa' cid adrivaH shii`rShaa yaa'tu`matii'naam
Chi`ndhi va'Tuu`riNaa' pa`daa ma`haava'TuuriNaa pa`daa
{1}{133}{02}
avaa'saam maghava~n jahi` shardho' yaatu`matii'naam
vai`la`sthaa`na`ke a'rma`ke ma`haavai'lasthe arma`ke {1}{133}{03}
yaasaaM' ti`sraH pa'~ncaa`shato' .abhivla`~Ngair a`paava'paH
tat su te' manaayati ta`kat su te' manaayati {1}{133}{04}
pi`sha~Nga'bhRiShTim ambhRi`Nam pi`shaaci'm indra` sam mRi'Na
sarvaM` rakSho` ni ba'rhaya {1}{133}{05}
a`var ma`ha i'ndra daadRi`hi shru`dhii naH' shu`shoca` hi dyauH kShaa
na bhii`Shaam+ a'drivo ghRi`Naan na bhii`Shaam+ a'drivaH
shu`Shminta'mo` hi shu`Shmibhi'r va`dhair u`grebhi`r iiya'se
apuu'ruShaghno apratiita shuura` satva'bhis trisa`ptaiH shuu'ra`
satva'bhiH {1}{133}{06}
va`noti` hi su`nvan kShaya`m parii'NasaH sunvaa`no hi Shmaa` yaja`ty
ava` dviSho' de`vaanaa`m ava` dviShaH'
su`nvaa`na it si'Shaasati sa`hasraa' vaa`jy avRi'taH
su`nvaa`naaydro' dadaaty aa`bhuvaM' ra`yiM da'daaty aa`bhuva'm
{1}{133}{07}


aa tvaa` juvo' raarahaa`Naa a`bhi prayo` vaayo` vaha'ntv i`ha
puu`rvapii'taye` soma'sya puu`rvapii'taye
uu`rdhvaa te` anu' suu`nRitaa` mana's tiShThatu jaana`tii
ni`yutva'taa` rathe`naa yaa'hi daa`vane` vaayo' ma`khasya' daa`vane'
{1}{134}{01}
manda'ntu tvaa ma`ndino' vaaya`v inda'vo .a`smat kraa`NaasaH`
sukRi'taa a`bhidya'vo` gobhiH' kraa`Naa a`bhidya'vaH
yad dha' kraa`Naa i`radhyai` dakShaM` saca'nta uu`tayaH'
sa`dhrii`cii`naa ni`yuto' daa`vane` dhiya` upa' bruvata iiM` dhiyaH'
{1}{134}{02}
vaa`yur yu'~Nkte` rohi'taa vaa`yur a'ru`Naa vaa`yuu rathe' aji`raa
dhu`ri voLha've` vahi'ShThaa dhu`ri voLha've
pra bo'dhayaa` puraM'dhiM jaa`ra aa sa'sa`tiim i'va
pra ca'kShaya` roda'sii vaasayo`ShasaH` shrava'se vaasayo`ShasaH'
{1}{134}{03}
tubhya'm u`ShaasaH` shuca'yaH paraa`vati' bha`draa vastraa' tanvate`
daMsu' ra`shmiShu' ci`traa navye'Shu ra`shmiShu'
tubhyaM' dhe`nuH sa'ba`rdughaa` vishvaa` vasuu'ni dohate
aja'nayo ma`ruto' va`kShaNaa'bhyo di`va aa va`kShaNaa'bhyaH
{1}{134}{04}
tubhyaM' shu`kraasaH` shuca'yas tura`Nyavo` made'Shuu`graa i'ShaNanta
bhu`rvaNy a`paam i'Shanta bhu`rvaNi'
tvaaM tsaa`rii dasa'maano` bhaga'm iiTTe takva`viiye'
tvaM vishva'smaa`d bhuva'naat paasi` dharma'Naasu`ryaat paasi`
dharma'Naa {1}{134}{05}
tvaM no' vaayav eShaa`m apuu'rvyaH` somaa'naam pratha`maH pii`tim
a'rhasi su`taanaa'm pii`tim a'rhasi
u`to vi`hutma'tiinaaM vi`shaaM va'va`rjuShii'Naam
vishvaa` it te' dhe`navo' duhra aa`shiraM' ghRi`taM du'hrata
aa`shira'm {1}{134}{06}


stii`rNam ba`rhir upa' no yaahi vii`taye' sa`hasre'Na ni`yutaa'
niyutvate sha`tinii'bhir niyutvate
tubhyaM` hi puu`rvapii'taye de`vaa de`vaaya' yemi`re
pra te' su`taaso` madhu'manto asthira`n madaa'ya` kratve' asthiran
{1}{135}{01}
tubhyaa`yaM somaH` pari'puuto` adri'bhi spaa`rhaa vasaa'naH` pari`
kosha'm arShati shu`kraa vasaa'no arShati
tavaa`yam bhaa`ga aa`yuShu` somo' de`veShu' huuyate
vaha' vaayo ni`yuto' yaahy asma`yur ju'Shaa`No yaa'hy asma`yuH
{1}{135}{02}
aa no' ni`yudbhiH' sha`tinii'bhir adhva`raM sa'ha`sriNii'bhi`r upa'
yaahi vii`taye` vaayo' ha`vyaani' vii`taye'
tavaa`yam bhaa`ga Ri`tviyaH` sara'shmiH` suurye` sacaa'
a`dhva`ryubhi`r bhara'maaNaa ayaMsata` vaayo' shu`kraa a'yaMsata
{1}{135}{03}
aa vaaM` ratho' ni`yutvaa'n vakSha`d ava'se .a`bhi prayaaM'si`
sudhi'taani vii`taye` vaayo' ha`vyaani' vii`taye'
piba'ta`m madhvo` andha'saH puurva`peyaM` hi vaaM' hi`tam
vaaya`v aa ca`ndra` raadha`saa ga'ta`m indra'sh ca` raadha`saa ga'tam
{1}{135}{04}
aa vaaM` dhiyo' vavRityur adhva`raam+ upe`mam indu'm marmRijanta
vaa`jina'm aa`shum atyaM` na vaa`jina'm
teShaa'm pibatam asma`yuu aa no' gantam i`hotyaa
indra'vaayuu su`taanaa`m adri'bhir yu`vam madaa'ya vaajadaa yu`vam
{1}{135}{05}
i`me vaaM` somaa' a`psv aa su`taa i`haadhva`ryubhi`r bhara'maaNaa
ayaMsata` vaayo' shu`kraa a'yaMsata
e`te vaa'm a`bhy asRikShata ti`raH pa`vitra'm aa`shavaH'
yu`vaa`yavo .a'ti` romaa'Ny a`vyayaa` somaa'so` aty a`vyayaa'
{1}{135}{06}
ati' vaayo sasa`to yaa'hi` shashva'to` yatra` graavaa` vada'ti`
tatra' gacChataM gRi`ham indra'sh ca gacChatam
vi suu`nRitaa` dadRi'she` riiya'te ghRi`tam aa puu`rNayaa' ni`yutaa'
yaatho adhva`ram
indra'sh ca yaatho adhva`ram {1}{135}{07}
atraaha` tad va'hethe` madhva` aahu'tiM` yam a'shva`ttham
u'pa`tiShTha'nta jaa`yavo' .a`sme te sa'ntu jaa`yavaH'
saa`kaM gaavaH` suva'te` pacya'te` yavo` na te' vaaya` upa' dasyanti
dhe`navo'
naapa' dasyanti dhe`navaH' {1}{135}{08}
i`me ye te` su vaa'yo baa`hvojaso .a`ntar na`dii te' pa`taya'nty
u`kShaNo` mahi` vraadha'nta u`kShaNaH'
dhanva'~n ci`d ye a'naa`shavo' jii`raash ci`d agi'raukasaH
suurya'syeva ra`shmayo' durni`yanta'vo` hasta'yor durni`yanta'vaH
{1}{135}{09}


pra su jyeShThaM' nici`raabhyaa'm bRi`han namo' ha`vyam ma`tim
bha'rataa mRiLa`yadbhyaaM` svaadi'ShTham mRiLa`yadbhyaa'm
taa sa`mraajaa' ghRi`taasu'tii ya`j~ne-ya'j~na` upa'stutaa
athai'noH kSha`traM na kuta'sh ca`naadhRiShe' deva`tvaM nuu ci'd
aa`dhRiShe' {1}{136}{01}
ada'rshi gaa`tur u`rave` varii'yasii` panthaa' Ri`tasya` sam a'yaMsta
ra`shmibhi`sh cakShu`r bhaga'sya ra`shmibhiH'
dyu`kSham mi`trasya` saada'nam arya`mNo varu'Nasya ca
athaa' dadhaate bRi`had u`kthyakp M vaya' upa`stutya'm bRi`had vayaH'
{1}{136}{02}
jyoti'Shmatii`m adi'tiM dhaara`yatkShi'tiM` svarvatii`m aa sa'cete
di`ve-di've jaagRi`vaaMsaa' di`ve-di've
jyoti'Shmat kSha`tram aa'shaate aadi`tyaa daanu'na`s patii'
mi`tras tayo`r varu'No yaata`yajja'no .arya`maa yaa'ta`yajja'naH
{1}{136}{03}
a`yam mi`traaya` varu'Naaya` shaMta'maH` somo' bhuutv ava`paane`Shv
aabha'go de`vo de`veShv aabha'gaH
taM de`vaaso' juSherata` vishve' a`dya sa`joSha'saH
tathaa' raajaanaa karatho` yad iima'ha` Ritaa'vaanaa` yad iima'he
{1}{136}{04}
yo mi`traaya` varu'Naa`yaavi'dha`j jano' .ana`rvaaNaM` tam pari'
paato` aMha'so daa`shvaaMsa`m marta`m aMha'saH
tam a'rya`maabhi ra'kShaty Rijuu`yanta`m anu' vra`tam
u`kthair ya e'noH pari`bhuuSha'ti vra`taM stomai'r aa`bhuuSha'ti
vra`tam {1}{136}{05}
namo' di`ve bRi'ha`te roda'siibhyaam mi`traaya' vocaM` varu'Naaya
mii`LhuShe' sumRiLii`kaaya' mii`LhuShe'
indra'm a`gnim upa' stuhi dyu`kSham a'rya`maNa`m bhaga'm
jyog jiiva'ntaH pra`jayaa' sacemahi` soma'syo`tii sa'cemahi
{1}{136}{06}
uu`tii de`vaanaaM' va`yam indra'vanto maMsii`mahi` svaya'shaso
ma`rudbhiH'
a`gnir mi`tro varu'NaH` sharma' yaMsa`n tad a'shyaama ma`ghavaa'no
va`yaM ca'


su`Shu`maa yaa'ta`m adri'bhi`r goshrii'taa matsa`raa i`me somaa'so
matsa`raa i`me
aa raa'jaanaa divispRishaasma`traa ga'nta`m upa' naH
i`me vaa'm mitraavaruNaa` gavaa'shiraH` somaaH' shu`kraa gavaa'shiraH
{1}{137}{01}
i`ma aa yaa'ta`m inda'vaH` somaa'so` dadhyaa'shiraH su`taaso`
dadhyaa'shiraH
u`ta vaa'm u`Shaso' bu`dhi saa`kaM suurya'sya ra`shmibhiH'
su`to mi`traaya` varu'Naaya pii`taye` caaru'r Ri`taaya' pii`taye'
{1}{137}{02}
taaM vaaM' dhe`nuM na vaa'sa`riim aM`shuM du'ha`nty adri'bhiH` somaM'
duha`nty adri'bhiH
a`sma`traa ga'nta`m upa' no .a`rvaa~ncaa` soma'piitaye
a`yaM vaa'm mitraavaruNaa` nRibhiH' su`taH soma` aa pii`taye' su`taH
{1}{137}{03}


pra-pra' puu`ShNas tu'vijaa`tasya' shasyate mahi`tvam a'sya ta`vaso`
na ta'ndate sto`tram a'sya` na ta'ndate
arcaa'mi sumna`yann a`ham antyuu'tim mayo`bhuva'm
vishva'sya` yo mana' aayuyu`ve ma`kho de`va aa'yuyu`ve ma`khaH
{1}{138}{01}
pra hi tvaa' puuShann aji`raM na yaama'ni` stome'bhiH kRi`Nva
Ri`Navo` yathaa` mRidha` uShTro` na pii'paro` mRidhaH'
hu`ve yat tvaa' mayo`bhuvaM' de`vaM sa`khyaaya` martyaH'
a`smaaka'm aa~Nguu`Shaan dyu`mnina's kRidhi` vaaje'Shu dyu`mnina's
kRidhi {1}{138}{02}
yasya' te puuShan sa`khye vi'pa`nyavaH` kratvaa' ci`t santo .a'vasaa
bubhujri`ra iti` kratvaa' bubhujri`re
taam anu' tvaa` navii'yasiiM ni`yutaM' raa`ya ii'mahe
ahe'Lamaana urushaMsa` sarii' bhava` vaaje'-vaaje` sarii' bhava
{1}{138}{03}
a`syaa uu` Shu Na` upa' saa`taye' bhu`vo .a'heLamaano rari`vaam+
a'jaashva shravasya`taam a'jaashva
o Shu tvaa' vavRitiimahi` stome'bhir dasma saa`dhubhiH'
na`hi tvaa' puuShann ati`manya' aaghRiNe` na te' sa`khyam a'pahnu`ve
{1}{138}{04}


astu` shrauSha'T pu`ro a`gniiM dhi`yaa da'dha` aa nu tac Chardho'
di`vyaM vRi'Niimaha indravaa`yuu vRi'Niimahe
yad dha' kraa`Naa vi`vasva'ti` naabhaa' saM`daayi` navya'sii
adha` pra suu na` upa' yantu dhii`tayo' de`vaam+ acChaa` na
dhii`tayaH' {1}{139}{01}
yad dha` tyan mi'traavaruNaav Ri`taad adhy aa'da`daathe` anRi'taM`
sva' ma`nyunaa` dakSha'sya` sva' ma`nyunaa'
yu`vor i`tthaadhi` sadma`sv apa'shyaama hira`Nyaya'm {1}{139}{02}
dhii`bhish ca`na mana'saa` svebhi'r a`kShabhiH` soma'sya` svebhi'r
a`kShabhiH' {1}{139}{02}
yu`vaaM stome'bhir deva`yanto' ashvinaashraa`vaya'nta iva` shloka'm
aa`yavo' yu`vaaM ha`vyaabhy aaKp yavaH'
yu`vor vishvaa` adhi` shriyaH` pRikSha'sh ca vishvavedasaa
pru`Shaa`yante' vaam pa`vayo' hira`Nyaye` rathe' dasraa hira`Nyaye'
{1}{139}{03}
ace'ti dasraa` vy ukp naaka'm RiNvatho yu`~njate' vaaM ratha`yujo`
divi'ShTiShv adhva`smaano` divi'ShTiShu
adhi' vaaM` sthaama' va`ndhure` rathe' dasraa hira`Nyaye'
pa`theva` yantaa'v anu`shaasa'taa` rajo .a'~njasaa` shaasa'taa`
rajaH' {1}{139}{04}
shacii'bhir naH shaciivasuu` divaa` naktaM' dashasyatam
maa vaaM' raa`tir upa' dasa`t kadaa' ca`naasmad raa`tiH kadaa' ca`na
{1}{139}{05}
vRiSha'nn indra vRiSha`paaNaa'sa` inda'va i`me su`taa adri'Shutaasa
u`dbhida`s tubhyaM' su`taasa' u`dbhidaH'
te tvaa' mandantu daa`vane' ma`he ci`traaya` raadha'se
gii`rbhir gi'rvaaha` stava'maana` aa ga'hi sumRiLii`ko na` aa ga'hi
{1}{139}{06}
o Shuu No' agne shRiNuhi` tvam ii'Li`to de`vebhyo' bravasi
ya`j~niye'bhyo` raaja'bhyo ya`j~niye'bhyaH
yad dha` tyaam a~Ngi'robhyo dhe`nuM de'vaa` ada'ttana
vi taaM du'hre arya`maa ka`rtarii` sacaa'm+ e`Sha taaM ve'da me`
sacaa' {1}{139}{07}
mo Shu vo' a`smad a`bhi taani` pauMsyaa` sanaa' bhuuvan dyu`mnaani`
mota jaa'riShur a`smat pu`rota jaa'riShuH
yad va'sh ci`traM yu`ge-yu'ge` navyaM` ghoShaa`d ama'rtyam
a`smaasu` tan ma'ruto` yac ca' du`ShTaraM' didhRi`taa yac ca'
du`ShTara'm {1}{139}{08}
da`dhya~N ha' me ja`nuSha`m puurvo` a~Ngi'raaH pri`yame'dhaH` kaNvo`
atri`r manu'r vidu`s te me` puurve` manu'r viduH
teShaaM' de`veShv aaya'tir a`smaakaM` teShu` naabha'yaH
teShaa'm pa`da` mahy aa na'me gi`rdraa`gnii aa na'me gi`raa
{1}{139}{09}
hotaa' yakShad va`nino' vanta` vaarya`m bRiha`spati'r yajati ve`na
u`kShabhiH' puru`vaare'bhir u`kShabhiH'
ja`gRi`bhmaa duu`raaa'dishaM` shloka`m adre`r adha` tmanaa'
adhaa'rayad ara`rindaa'ni su`kratuH' pu`ruu sadmaa'ni su`kratuH'
{1}{139}{10}
ye de'vaaso di`vy ekaa'dasha` stha pRi'thi`vyaam adhy ekaa'dasha`
stha
a`psu`kShito' mahi`naikaa'dasha` stha te de'vaaso ya`j~nam i`maM
ju'Shadhvam {1}{139}{11}


ve`di`Shade' pri`yadhaa'maaya su`dyute' dhaa`sim i'va` pra bha'raa`
yoni'm a`gnaye'
vastre'Neva vaasayaa` manma'naa` shuciM' jyo`tiira'thaM
shu`krava'rNaM tamo`hana'm {1}{140}{01}
a`bhi dvi`janmaa' tri`vRid anna'm Rijyate saMvatsa`re vaa'vRidhe
ja`gdham ii` punaH'
a`nyasyaa`saa ji`hvayaa` jyo` vRiShaa` ny akp nya' va`nino' mRiShTa
vaara`NaH {1}{140}{02}
kRi`ShNa`prutau' vevi`je a'sya sa`kShitaa' u`bhaa ta'rete a`bhi
maa`taraa` shishu'm
praa`caaji'hvaM dhva`saya'ntaM tRiShu`cyuta`m aa saacyaM` kupa'yaM`
vardha'nam pi`tuH {1}{140}{03}
mu`mu`kShvoKp mana've maanavasya`te ra'ghu`druvaH' kRi`ShNasii'taasa
uu` juvaH'
a`sa`ma`naa a'ji`raaso' raghu`Shyado` vaata'juutaa` upa' yujyanta
aa`shavaH' {1}{140}{04}
aad a'sya` te dhva`saya'nto` vRithe'rate kRi`ShNam abhva`m mahi`
varpaH` kari'krataH
yat sii'm ma`hiim a`vani`m praabhi marmRi'shad abhishva`san
sta`naya`nn eti` naana'dat {1}{140}{05}
bhuuSha`n na yo .a'dhi ba`bhruuShu` namna'te` vRiShe'va` patnii'r
a`bhy eti` roru'vat
o`jaa`yamaa'nas ta`nvash ca shumbhate bhii`mo na shRi~Ngaa'
davidhaava du`rgRibhiH' {1}{140}{06}
sa saM`stiro' vi`ShTiraH` saM gRi'bhaayati jaa`nann e`va jaa'na`tiir
nitya` aa sha'ye
puna'r vardhante` api' yanti de`vyam a`nyad varpaH' pi`troH
kRi'Nvate` sacaa' {1}{140}{07}
tam a`gruvaH' ke`shiniiH` saM hi re'bhi`ra uu`rdhvaas ta'sthur
ma`mruShiiH` praayave` punaH'
taasaaM' ja`raam pra'mu`~ncann e'ti` naana'da`d asu`m paraM'
ja`naya'~n jii`vam astRi'tam {1}{140}{08}
a`dhii`vaa`sam pari' maa`tuu ri`hann aha' tuvi`grebhiH` satva'bhir
yaati` vi jrayaH'
vayo` dadha't pa`dvate` reri'ha`t sadaanu` shyii' sacate varta`niir
aha' {1}{140}{09}
a`smaaka'm agne ma`ghava'tsu diidi`hy adha` shvasii'vaan vRiSha`bho
damuu'naaH
a`vaasyaa` shishu'matiir adiide`r varme'va yu`tsu pa'ri`jarbhu'raaNaH
{1}{140}{10}
i`dam a'gne` sudhi'taM` durdhi'taa`d adhi' pri`yaad u' ci`n
manma'naH` preyo' astu te
yat te' shu`kraM ta`nvoKp roca'te` shuci` taa`smabhyaM' vanase`
ratna`m aa tvam {1}{140}{11}
rathaa'ya` naava'm u`ta no' gRi`haaya` nityaa'ritraam pa`dvatiiM'
raasy agne
a`smaakaM' vii`raam+ u`ta no' ma`ghono` janaaM'sh ca` yaa paa`rayaa`c
Charma` yaa ca' {1}{140}{12}
a`bhii no' agna u`ktham ij ju'guryaa` dyaavaa`kShaamaa` sindha'vash
ca` svaguu'rtaaH
gavyaM` yavyaM` yanto' dii`rghaaheShaM` vara'm aru`Nyo varanta
{1}{140}{13}


baL i`tthaa tad vapu'She dhaayi darsha`taM de`vasya` bhargaH`
saha'so` yato` jani'
yad ii`m upa` hvara'te` saadha'te ma`tir Ri`tasya` dhaa' anayanta
sa`srutaH' {1}{141}{01}
pRi`kSho vapuH' pitu`maan nitya` aa sha'ye dvi`tiiya`m aa
sa`ptashi'vaasu maa`tRiShu'
tRi`tiiya'm asya vRiSha`bhasya' do`hase` dasha'pramatiM janayanta`
yoSha'NaH {1}{141}{02}
nir yad ii'm bu`dhnaan ma'hi`Shasya` varpa'sa iishaa`naasaH`
shava'saa` kranta' suu`rayaH'
yad ii`m anu' pra`divo` madhva' aadha`ve guhaa` santa'm
maata`rishvaa' mathaa`yati' {1}{141}{03}
pra yat pi`tuH pa'ra`maan nii`yate` pary aa pRi`kShudho' vii`rudho`
daMsu' rohati
u`bhaa yad a'sya ja`nuShaM` yad inva'ta` aad id yavi'ShTho abhavad
ghRi`Naa shuciH' {1}{141}{04}
aad in maa`tRIr aavi'sha`d yaasv aa shuci`r ahiM'syamaana urvi`yaa vi
vaa'vRidhe
anu` yat puurvaa` aru'hat sanaa`juvo` ni navya'sii`Shv ava'raasu
dhaavate {1}{141}{05}
aad id dhotaa'raM vRiNate` divi'ShTiShu` bhaga'm iva papRicaa`naasa'
Ri~njate
de`vaan yat kratvaa' ma`jmanaa' puruShTu`to martaM` shaMsaM'
vi`shvadhaa` veti` dhaaya'se {1}{141}{06}
vi yad asthaa'd yaja`to vaata'codito hvaa`ro na vakvaa' ja`raNaa`
anaa'kRitaH
tasya` patma'n da`kShuShaH' kRi`ShNajaM'hasaH` shuci'janmano` raja`
aa vyadhvanaH {1}{141}{07}
ratho` na yaa`taH shikva'bhiH kRi`to dyaam a~Nge'bhir aru`Shebhi'r
iiyate
aad a'sya` te kRi`ShNaaso' dakShi suu`rayaH` shuura'syeva
tve`Shathaa'd iiShate` vayaH' {1}{141}{08}
tvayaa` hy agne` varu'No dhRi`tavra'to mi`traH shaa'sha`dre a'rya`maa
su`daana'vaH
yat sii`m anu` kratu'naa vi`shvathaa' vi`bhur a`raan na ne`miH
pa'ri`bhuur ajaa'yathaaH {1}{141}{09}
tvam a'gne shashamaa`naaya' sunva`te ratnaM' yaviShTha de`vataa'tim
invasi
taM tvaa` nu navyaM' sahaso yuvan va`yam bhagaM` na kaa`re ma'hiratna
dhiimahi {1}{141}{10}
a`sme ra`yiM na svarthaM` damuu'nasa`m bhagaM` dakShaM` na
pa'pRicaasi dharNa`sim
ra`shmiim+r i'va` yo yama'ti` janma'nii u`bhe de`vaanaaM` shaMsa'm
Ri`ta aa ca' su`kratuH' {1}{141}{11}
u`ta naH' su`dyotmaa' jii`raashvo` hotaa' ma`ndraH shRi'Navac
ca`ndrara'thaH
sa no' neSha`n neSha'tamai`r amuu'ro .a`gnir vaa`maM su'vi`taM vasyo`
acCha' {1}{141}{12}
astaa'vy a`gniH shimii'vadbhir a`rkaiH saamraa'jyaaya prata`raM
dadhaa'naH
a`mii ca` ye ma`ghavaa'no va`yaM ca` mihaM` na suuro` ati` niSh
Ta'tanyuH {1}{141}{13}


sami'ddho agna` aa va'ha de`vaam+ a`dya ya`tasru'ce
tantuM' tanuShva puu`rvyaM su`taso'maaya daa`shuShe' {1}{142}{01}
ghRi`tava'nta`m upa' maasi` madhu'mantaM tanuunapaat
ya`j~naM vipra'sya` maava'taH shashamaa`nasya' daa`shuShaH'
{1}{142}{02}
shuciH' paava`ko adbhu'to` madhvaa' ya`j~nam mi'mikShati
naraa`shaMsaH` trir aa di`vo de`vo de`veShu' ya`j~niyaH'
{1}{142}{03}
ii`Li`to a'gna` aa va`hdraM' ci`tram i`ha pri`yam
i`yaM hi tvaa' ma`tir mamaacChaa' sujihva va`cyate' {1}{142}{04}
stRi`Naa`naaso' ya`tasru'co ba`rhir ya`j~ne sva'dhva`re
vRi`~nje de`vavya'castama`m indraa'ya` sharma' sa`prathaH'
{1}{142}{05}
vi shra'yantaam Ritaa`vRidhaH' pra`yai de`vebhyo' ma`hiiH
paa`va`kaasaH' puru`spRiho` dvaaro' de`viir a'sa`shcataH'
{1}{142}{06}
aa bhanda'maane` upaa'ke` nakto`Shaasaa' su`pesha'saa
ya`hvii Ri`tasya' maa`taraa` siida'taam ba`rhir aa su`mat
{1}{142}{07}
ma`ndraji'hvaa jugu`rvaNii` hotaa'raa` daivyaa' ka`vii
ya`j~naM no' yakShataam i`maM si`dhram a`dya di'vi`spRisha'm
{1}{142}{08}
shuci'r de`veShv arpi'taa` hotraa' ma`rutsu` bhaara'tii
iLaa` sara'svatii ma`hii ba`rhiH sii'dantu ya`j~niyaaH'
{1}{142}{09}
tan na's tu`riipa`m adbhu'tam pu`ru vaara'm pu`ru tmanaa'
tvaShTaa` poShaa'ya` vi Shya'tu raa`ye naabhaa' no asma`yuH
{1}{142}{10}
a`va`sRi`jann upa` tmanaa' de`vaan ya'kShi vanaspate
a`gnir ha`vyaa su'Shuudati de`vo de`veShu` medhi'raH {1}{142}{11}
puu`Sha`Nvate' ma`rutva'te vi`shvade'vaaya vaa`yave'
svaahaa' gaaya`trave'pase ha`vyam indraa'ya kartana {1}{142}{12}
svaahaa'kRitaa`ny aa ga`hy upa' ha`vyaani' vii`taye'
indraa ga'hi shru`dhii havaM` tvaaM ha'vante adhva`re
{1}{142}{13}


pra tavya'siiM` navya'siiM dhii`tim a`gnaye' vaa`co ma`tiM saha'saH
suu`nave' bhare
a`paaM napaa`d yo vasu'bhiH sa`ha pri`yo hotaa' pRithi`vyaaM ny
asii'dad Ri`tviyaH' {1}{143}{01}
sa jaaya'maanaH para`me vyomany aa`vir a`gnir a'bhavan
maata`rishva'ne
a`sya kratvaa' samidhaa`nasya' ma`jmanaa` pra dyaavaa' sho`ciH
pRi'thi`vii a'rocayat {1}{143}{02}
a`sya tve`Shaa a`jaraa' a`sya bhaa`navaH' susaM`dRishaH'
su`pratii'kasya su`dyutaH'
bhaatva'kShaso` aty a`ktur na sindha'vo .a`gne re'jante` asa'santo
a`jaraaH' {1}{143}{03}
yam e'ri`re bhRiga'vo vi`shvave'dasaM` naabhaa' pRithi`vyaa
bhuva'nasya ma`jmanaa'
a`gniM taM gii`rbhir hi'nuhi` sva aa dame` ya eko` vasvo` varu'No` na
raaja'ti {1}{143}{04}
na yo varaa'ya ma`rutaa'm iva sva`naH se'va sRi`ShTaa di`vyaa
yathaa`shaniH'
a`gnir jambhai's tigi`tair a'tti` bharva'ti yo`dho na shatruu`n sa
vanaa` ny Ri~njate {1}{143}{05}
ku`vin no' a`gnir u`catha'sya` viir asa`d vasu'Sh ku`vid vasu'bhiH`
kaama'm aa`vara't
co`daH ku`vit tu'tu`jyaat saa`taye` dhiyaH` shuci'pratiikaM` tam
a`yaa dhi`yaa gRi'Ne {1}{143}{06}
ghRi`tapra'tiikaM va Ri`tasya' dhuu`rShada'm a`gnim mi`traM na
sa'midhaa`na Ri'~njate
indhaa'no a`kro vi`dathe'Shu` diidya'c Chu`krava'rNaa`m ud u' no
yaMsate` dhiya'm {1}{143}{07}
apra'yucCha`nn apra'yucChadbhir agne shi`vebhi'r naH paa`yubhiH'
paahi sha`gmaiH
ada'bdhebhi`r adRi'pitebhir i`ShTe .a'nimiShadbhiH` pari' paahi no`
jaaH {1}{143}{08}


eti` pra hotaa' vra`tam a'sya maa`yayo`rdhvaaM dadhaa'naH`
shuci'peshasaM` dhiya'm
a`bhi srucaH' kramate dakShiNaa`vRito` yaa a'sya` dhaama' pratha`maM
ha` niMsa'te {1}{144}{01}
a`bhiim Ri`tasya' do`hanaa' anuuShata` yonau' de`vasya` sada'ne`
parii'vRitaaH
a`paam u`pasthe` vibhRi'to` yad aava'sa`d adha' sva`dhaa a'dhaya`d
yaabhi`r iiya'te {1}{144}{02}
yuyuu'ShataH` sava'yasaa` tad id vapuH' samaa`nam arthaM'
vi`tari'trataa mi`thaH
aad ii`m bhago` na havyaH` sam a`smad aa voLhu`r na ra`shmiin sam
a'yaMsta` saara'thiH {1}{144}{03}
yam iiM` dvaa sava'yasaa sapa`ryataH' samaa`ne yonaa' mithu`naa
samo'kasaa
divaa` na nakta'm pali`to yuvaa'jani pu`ruu cara'nn a`jaro`
maanu'Shaa yu`gaa {1}{144}{04}
tam iiM' hinvanti dhii`tayo` dasha` vrisho' de`vam martaa'sa uu`taye'
havaamahe
dhano`r adhi' pra`vata` aa sa Ri'Nvaty abhi`vraja'dbhir va`yunaa`
navaa'dhita {1}{144}{05}
tvaM hy agne di`vyasya` raaja'si` tvam paarthi'vasya pashu`paa i'va`
tmanaa'
ii' ta e`te bRi'ha`tii a'bhi`shriyaa' hira`Nyayii` vakva'rii ba`rhir
aa'shaate {1}{144}{06}
agne' ju`Shasva` prati' harya` tad vaco` mandra` svadhaa'va`
Rita'jaata` sukra'to
yo vi`shvataH' pra`tya~N~N asi' darsha`to ra`NvaH saMdRi'ShTau
pitu`maam+ i'va` kShayaH' {1}{144}{07}


tam pRi'cChataa` sa ja'gaamaa` sa ve'da` sa ci'ki`tvaam+ ii'yate` saa
nv iiyate
tasmi'n santi pra`shiSha`s tasmi'nn i`ShTayaH` sa vaaja'sya`
shava'saH shu`ShmiNa`s patiH' {1}{145}{01}
tam it pRi'cChanti` na si`mo vi pRi'cChati` sve'va` dhiiro` mana'saa`
yad agra'bhiit
na mRi'Shyate pratha`maM naapa'raM` vaco' .a`sya kratvaa' sacate`
apra'dRipitaH {1}{145}{02}
tam id ga'cChanti ju`hvakp s tam arva'tii`r vishvaa`ny ekaH'
shRiNava`d vacaaM'si me
pu`ru`prai`Shas tatu'rir yaj~na`saadha`no .a'cChidrotiH` shishu`r
aada'tta` saM rabhaH' {1}{145}{03}
u`pa`sthaayaM' carati` yat sa`maara'ta sa`dyo jaa`tas ta'tsaara`
yujye'bhiH
a`bhi shvaa`ntam mRi'shate naa`ndye mu`de yad iiM` gacCha'nty
usha`tiir a'piShThi`tam {1}{145}{04}
sa ii'm mRi`go apyo' vana`rgur upa' tva`cy upa`masyaaM` ni dhaa'yi
vy abraviid va`yunaa` martye'bhyo .a`gnir vi`dvaam+ Ri'ta`cid dhi
sa`tyaH {1}{145}{05}


tri`muu`rdhaanaM' sa`ptara'shmiM gRiNii`She .a'nuunam a`gnim pi`tror
u`pasthe'
ni`Sha`ttam a'sya` cara'to dhru`vasya` vishvaa' di`vo
ro'ca`naapa'pri`vaaMsa'm {1}{146}{01}
u`kShaa ma`haam+ a`bhi va'vakSha e a`jara's tasthaav i`tauu'tir
Ri`ShvaH
u`rvyaaH pa`do ni da'dhaati` saanau' ri`hanty uudho' aru`Shaaso' asya
{1}{146}{02}
sa`maa`naM va`tsam a`bhi saM`cara'ntii` viShva'g dhe`nuu vi ca'rataH
su`meke'
a`na`pa`vRi`jyaam+ adhva'no` mimaa'ne` vishvaa`n ketaa`m+ adhi' ma`ho
dadhaa'ne {1}{146}{03}
dhiiraa'saH pa`daM ka`vayo' nayanti` naanaa' hRi`daa rakSha'maaNaa
aju`ryam
siShaa'santaH` pary a'pashyanta` sindhu'm aa`vir e'bhyo abhava`t
suuryo` nRIn {1}{146}{04}
di`dRi`kShyaH` pari` kaaShThaa'su` jya' ii`Lyo' ma`ho arbhaa'ya
jii`vase'
pu`ru`traa yad abha'va`t suur ahai'bhyo` garbhe'bhyo ma`ghavaa'
vi`shvada'rshataH {1}{146}{05}


ka`thaa te' agne shu`caya'nta aa`yor da'daa`shur vaaje'bhir
aashuShaa`NaaH
u`bhe yat to`ke tana'ye` dadhaa'naa Ri`tasya` saama'n ra`Naya'nta
de`vaaH {1}{147}{01}
bodhaa' me a`sya vaca'so yaviShTha` maMhi'ShThasya` prabhRi'tasya
svadhaavaH
piiya'ti tvo` anu' tvo gRiNaati va`ndaaru's te ta`nvaM vande agne
{1}{147}{02}
ye paa`yavo' maamate`yaM te' agne` pashya'nto a`ndhaM du'ri`taad
ara'kShan
ra`rakSha` taan su`kRito' vi`shvave'daa` dipsa'nta` id ri`pavo`
naaha' debhuH {1}{147}{03}
yo no' agne` ara'rivaam+ aghaa`yur a'raatii`vaa ma`rcaya'ti dva`ya'

mantro' gu`ruH puna'r astu` so a'smaa` anu' mRikShiiShTa ta`nvaM
duru`ktaiH {1}{147}{04}
u`ta vaa` yaH sa'hasya pravi`dvaan marto` marta'm ma`rcaya'ti dva`ya'

ataH' paahi stavamaana stu`vanta`m agne` maaki'r no duri`taaya'
dhaayiiH {1}{147}{05}


mathii`d yad iiM' vi`ShTo maa'ta`rishvaa` hotaa'raM vi`shvaapsuM'
vi`shvade'vyam
ni yaM da`dhur ma'nu`Shyaasu vi`kShu svakp r Na ci`traM vapu'She
vi`bhaava'm {1}{148}{01}
da`daa`nam in na da'dabhanta` manmaa`gnir varuu'tha`m mama` tasya'
caakan
ju`Shanta` vishvaa'ny asya` karmopa'stuti`m bhara'maaNasya kaa`roH
{1}{148}{02}
nitye' ci`n nu yaM sada'ne jagRi`bhre prasha'stibhir dadhi`re
ya`j~niyaa'saH
pra suu na'yanta gRi`bhaya'nta i`ShTaav ashvaa'so` na ra`thyo
raarahaa`NaaH {1}{148}{03}
pu`ruuNi' da`smo ni ri'Naati` jambhai`r aad ro'cate` vana` aa
vi`bhaavaa'
aad a'sya` vaato` anu' vaati sho`cir astu`r na sharyaa'm asa`naam
anu` dyuun {1}{148}{04}
na yaM ri`pavo` na ri'Sha`Nyavo` garbhe` santaM' reSha`Naa
re`Shaya'nti
a`ndhaa a'pa`shyaa na da'bhann abhi`khyaa nityaa'sa iim pre`taaro'
arakShan {1}{148}{05}


ma`haH sa raa`ya eSha'te` pati`r dann i`na i`nasya` vasu'naH pa`da aa

upa` dhraja'nta`m adra'yo vi`dhann it {1}{149}{01}
sa yo vRiShaa' na`raaM na roda'syoH` shravo'bhi`r asti'
jii`vapii'tasargaH
pra yaH sa'sraa`NaH shi'shrii`ta yonau' {1}{149}{02}
aa yaH puraM` naarmi'Nii`m adii'de`d atyaH' ka`vir na'bha`nyoKp
naarvaa'
suuro` na ru'ru`kvaa~n Cha`taatmaa' {1}{149}{03}
a`bhi dvi`janmaa` trii ro'ca`naani` vishvaa` rajaaM'si shushucaa`no
a'sthaat
hotaa` yaji'ShTho a`paaM sa`dhasthe' {1}{149}{04}
a`yaM sa hotaa` yo dvi`janmaa` vishvaa' da`dhe vaaryaa'Ni shrava`syaa

marto` yo a'smai su`tuko' da`daasha' {1}{149}{05}


pu`ru tvaa' daa`shvaan vo'ce .a`rir a'gne` tava' svi`d aa
to`dasye'va shara`Na aa ma`hasya' {1}{150}{01}
vy ani`nasya' dha`ninaH' praho`She ci`d ara'ruShaH
ka`daa ca`na pra`jiga'to` ade'vayoH {1}{150}{02}
sa ca`ndro vi'pra` martyo' ma`ho vraadha'ntamo di`vi
pra-pret te' agne va`nuShaH' syaama {1}{150}{03}


mi`traM na yaM shimyaa` goShu' ga`vyavaH' svaa`dhyo vi`dathe' a`psu
jiija'nan
are'jetaaM` roda'sii` paaja'saa gi`raa prati' pri`yaM ya'ja`taM
ja`nuShaa`m avaH' {1}{151}{01}
yad dha` tyad vaa'm purumii`Lhasya' so`minaH` pra mi`traaso` na
da'dhi`re svaa`bhuvaH'
adha` kratuM' vidataM gaa`tum arca'ta u`ta shru'taM vRiShaNaa
pa`styaavataH {1}{151}{02}
aa vaa'm bhuuShan kShi`tayo` janma` roda'syoH pra`vaacyaM' vRiShaNaa`
dakSha'se ma`he
yad ii'm Ri`taaya` bhara'tho` yad arva'te` pra hotra'yaa` shimyaa'
viitho adhva`ram {1}{151}{03}
pra saa kShi`tir a'sura` yaa mahi' pri`ya Ritaa'vaanaav Ri`tam aa
gho'Shatho bRi`hat
yu`vaM di`vo bRi'ha`to dakSha'm aa`bhuvaM` gaaM na dhu`ry upa'
yu~njaathe a`paH {1}{151}{04}
ma`hii atra' mahi`naa vaara'm RiNvatho .are`Nava`s tuja` aa sadma'n
dhe`navaH'
svara'nti` taa u'pa`rataa'ti` suurya`m aa ni`mruca' u`Shasa's
takva`viir i'va {1}{151}{05}
aa vaa'm Ri`taaya' ke`shinii'r anuuShata` mitra` yatra` varu'Na
gaa`tum arca'thaH
ava` tmanaa' sRi`jata`m pinva'taM` dhiyo' yu`vaM vipra'sya`
manma'naam irajyathaH {1}{151}{06}
yo vaaM' ya`j~naiH sha'shamaa`no ha` daasha'ti ka`vir hotaa` yaja'ti
manma`saadha'naH
upaaha` taM gacCha'tho vii`tho a'dhva`ram acChaa` giraH' suma`tiM
ga'ntam asma`yuu {1}{151}{07}
yu`vaaM ya`j~naiH pra'tha`maa gobhi'r a~njata` Ritaa'vaanaa` mana'so`
na prayu'ktiShu
bhara'nti vaa`m manma'naa saM`yataa` giro .a'dRipyataa` mana'saa
re`vad aa'shaathe {1}{151}{08}
re`vad vayo' dadhaathe re`vad aa'shaathe` naraa' maa`yaabhi'r
i`tauu'ti` maahi'nam
na vaaM` dyaavo .a'habhi`r nota sindha'vo` na de'va`tvam pa`Nayo`
naana'shur ma`gham {1}{151}{09}


yu`vaM vastraa'Ni piiva`saa va'saathe yu`vor acChi'draa` manta'vo ha`
sargaaH'
avaa'tirata`m anRi'taani` vishva' Ri`ta' mitraavaruNaa sacethe
{1}{152}{01}
e`tac ca`na tvo` vi ci'ketad eShaaM sa`tyo mantraH' kavisha`sta
Righaa'vaan
tri`rashriM' hanti` catu'rashrir u`gro de'va`nido` ha pra'tha`maa
a'juuryan {1}{152}{02}
a`paad e'ti pratha`maa pa`dvatii'naaM` kas tad vaa'm mitraavaru`Naa
ci'keta
garbho' bhaa`ram bha'ra`ty aa ci'd asya Ri`tam pipa`rty anRi'taM` ni
taa'riit {1}{152}{03}
pra`yanta`m it pari' jaa`raM ka`niinaa`m pashyaa'masi`
nopa'ni`padya'maanam
ana'vapRigNaa` vita'taa` vasaa'nam pri`yam mi`trasya` varu'Nasya`
dhaama' {1}{152}{04}
a`na`shvo jaa`to a'nabhii`shur arvaa` kani'kradat patayad
uu`rdhvasaa'nuH
a`citta`m brahma' jujuShu`r yuvaa'naH` pra mi`tre dhaama` varu'Ne
gRi`NantaH' {1}{152}{05}
aa dhe`navo' maamate`yam ava'ntiir brahma`priya'm piipaya`n sasmi`nn
uudha'n
pi`tvo bhi'kSheta va`yunaa'ni vi`dvaan aa`saavivaa'sa`nn adi'tim
uruShyet {1}{152}{06}
aa vaa'm mitraavaruNaa ha`vyaju'ShTiM` nama'saa devaa`v ava'saa
vavRityaam
a`smaaka`m brahma` pRita'naasu sahyaa a`smaakaM' vRi`ShTir di`vyaa
su'paa`raa {1}{152}{07}


yajaa'mahe vaam ma`haH sa`joShaa' ha`vyebhi'r mitraavaruNaa`
namo'bhiH
ghRi`tair ghRi'tasnuu` adha` yad vaa'm a`sme a'dhva`ryavo` na
dhii`tibhi`r bhara'nti {1}{153}{01}
prastu'tir vaaM` dhaama` na prayu'kti`r ayaa'mi mitraavaruNaa
suvRi`ktiH
a`nakti` yad vaaM' vi`dathe'Shu` hotaa' su`mnaM vaaM' suu`rir
vRi'ShaNaa`v iya'kShan {1}{153}{02}
pii`paaya' dhe`nur adi'tir Ri`taaya` janaa'ya mitraavaruNaa havi`rde

hi`noti` yad vaaM' vi`dathe' sapa`ryan sa raa`taha'vyo` maanu'Sho` na
hotaa' {1}{153}{03}
u`ta vaaM' vi`kShu madyaa`sv andho` gaava` aapa'sh ca piipayanta
de`viiH
u`to no' a`sya puu`rvyaH pati`r dan vii`tam paa`tam paya'sa
u`sriyaa'yaaH {1}{153}{04}


viShNo`r nu kaM' vii`ryaaNi` pra vo'caM` yaH paarthi'vaani vima`me
rajaaM'si
yo aska'bhaaya`d utta'raM sa`dhasthaM' vicakramaa`Nas
tre`dhoru'gaa`yaH {1}{154}{01}
pra tad viShNu' stavate vii`rya mRi`go na bhii`maH ku'ca`ro
gi'ri`ShThaaH
yasyo`ruShu' tri`Shu vi`krama'NeShv adhikShi`yanti` bhuva'naani`
vishvaa' {1}{154}{02}
pra viShNa've shuu`Sham e'tu` manma' giri`kShita' urugaa`yaaya`
vRiShNe'
ya i`daM dii`rgham praya'taM sa`dhastha`m eko' vima`me tri`bhir it
pa`debhiH' {1}{154}{03}
yasya` trii puu`rNaa madhu'naa pa`daany akShii'yamaaNaa sva`dhayaa`
mada'nti
ya u' tri`dhaatu' pRithi`viim u`ta dyaam eko' daa`dhaara`
bhuva'naani` vishvaa' {1}{154}{04}
tad a'sya pri`yam a`bhi paatho' ashyaaM` naro` yatra' deva`yavo`
mada'nti
u`ru`kra`masya` sa hi bandhu'r i`tthaa viShNoH' pa`de pa'ra`me
madhva` utsaH' {1}{154}{05}
taa vaaM` vaastuu'ny ushmasi` gama'dhyai` yatra` gaavo`
bhuuri'shRi~Ngaa a`yaasaH'
atraaha` tad u'rugaa`yasya` vRiShNaH' para`mam pa`dam ava' bhaati`
bhuuri' {1}{154}{06}


pra vaH` paanta`m andha'so dhiyaaya`te ma`he shuuraa'ya` viShNa've
caarcata
yaa saanu'ni` parva'taanaa`m adaa'bhyaa ma`has ta`sthatu`r arva'teva
saa`dhunaa' {1}{155}{01}
tve`Sham i`tthaa sa`mara'NaM` shimii'vato`r indraa'viShNuu suta`paa
vaa'm uruShyati
yaa martyaa'ya pratidhii`yamaa'na`m it kRi`shaano`r astu'r asa`naam
u'ru`ShyathaH' {1}{155}{02}
taa iiM' vardhanti` mahy a'sya` pauMsyaM` ni maa`taraa' nayati`
reta'se bhu`je
dadhaa'ti pu`tro .a'vara`m para'm pi`tur naama' tRi`tiiya`m adhi'
roca`ne di`vaH {1}{155}{03}
tat-ta`d id a'sya` pauMsyaM' gRiNiimasii`nasya' traa`tur a'vRi`kasya'
mii`LhuShaH'
yaH paarthi'vaani tri`bhir id vigaa'mabhir u`ru
krami'ShTorugaa`yaaya' jii`vase' {1}{155}{04}
dve id a'sya` krama'Ne sva`rdRisho' .abhi`khyaaya` martyo' bhuraNyati

tRi`tiiya'm asya` naki`r aa da'dharShati` vaya'sh ca`na pa`taya'ntaH
pata`triNaH' {1}{155}{05}
ca`turbhiH' saa`kaM na'va`tiM ca` naama'bhish ca`kraM na vRi`ttaM
vyatii'm+r aviivipat
bRi`hacCha'riiro vi`mimaa'na` Rikva'bhi`r yuvaaku'maaraH` praty e'ty
aaha`vam {1}{155}{06}


bhavaa' mi`tro na shevyo' ghRi`taasu'ti`r vibhuu'tadyumna eva`yaa u'
sa`prathaaH'
adhaa' te viShNo vi`duShaa' ci`d ardhya` stomo' ya`j~nash ca`
raadhyo' ha`viShma'taa {1}{156}{01}
yaH puu`rvyaaya' ve`dhase` navii'yase su`majjaa'naye` viShNa've`
dadaa'shati
yo jaa`tam a'sya maha`to mahi` brava`t sed u` shravo'bhi`r yujyaM'
cid a`bhy asat {1}{156}{02}
tam u' stotaaraH puu`rvyaM yathaa' vi`da Ri`tasya` garbhaM'
ja`nuShaa' pipartana
aasya' jaa`nanto` naama' cid vivaktana ma`has te' viShNo suma`tim
bha'jaamahe {1}{156}{03}
tam a'sya` raajaa` varu'Na`s tam a`shvinaa` kratuM' sacanta`
maaru'tasya ve`dhasaH'
daa`dhaara` dakSha'm utta`mam a'ha`rvidaM' vra`jaM ca` viShNuH`
sakhi'vaam+ aporNu`te {1}{156}{04}
aa yo vi`vaaya' sa`cathaa'ya` daivya` indraa'ya` viShNuH' su`kRite'
su`kRitta'raH
ve`dhaa a'jinvat triShadha`stha aarya'm Ri`tasya' bhaa`ge
yaja'maana`m aabha'jat {1}{156}{05}


abo'dhy a`gnir jma ud e'ti` suuryo` vy ukp Shaash ca`ndraa ma`hy aavo
a`rciShaa'
aayu'kShaataam a`shvinaa` yaata've` ratha`m praasaa'viid de`vaH
sa'vi`taa jaga`t pRitha'k {1}{157}{01}
yad yu`~njaathe` vRiSha'Nam ashvinaa` rathaM' ghRi`ta' no` madhu'naa
kSha`tram u'kShatam
a`smaaka`m brahma` pRita'naasu jinvataM va`yaM dhanaa` shuura'saataa
bhajemahi {1}{157}{02}
a`rvaa~N tri'ca`kro ma'dhu`vaaha'no` ratho' jii`raashvo' a`shvino'r
yaatu` suShTu'taH
tri`va`ndhu`ro ma`ghavaa' vi`shvasau'bhagaH` shaM na` aa va'kShad
dvi`pade` catu'Shpade {1}{157}{03}
aa na` uurjaM' vahatam ashvinaa yu`vam madhu'matyaa naH` kasha'yaa
mimikShatam
praayu`s taari'ShTaM` nii rapaaM'si mRikShataM` sedha'taM` dveSho`
bhava'taM sacaa`bhuvaa' {1}{157}{04}
yu`vaM ha` garbhaM` jaga'tiiShu dhattho yu`vaM vishve'Shu`
bhuva'neShv a`ntaH
yu`vam a`gniM ca' vRiShaNaav a`pash ca` vana`spatii'm+r ashvinaa`v
aira'yethaam {1}{157}{05}
yu`vaM ha' stho bhi`Shajaa' bheSha`jebhi`r atho' ha stho ra`thyaaKp
raathye'bhiH
atho' ha kSha`tram adhi' dhattha ugraa` yo vaaM' ha`viShmaa`n
mana'saa da`daasha' {1}{157}{06}


vasuu' ru`draa pu'ru`mantuu' vRi`dhantaa' dasha`syataM' no vRiShaNaav
a`bhiShTau'
dasraa' ha` yad rekNa' auca`thyo vaa`m pra yat sa`sraathe`
aka'vaabhir uu`tii {1}{158}{01}
ko vaaM' daashat suma`taye' cid a`syai vasuu` yad dhethe` nama'saa
pa`de goH
ji`gRi`tam a`sme re`vatiiH` puraM'dhiiH kaama`pre'va` mana'saa`
cara'ntaa {1}{158}{02}
yu`kto ha` yad vaaM' tau`gryaaya' pe`rur vi madhye` arNa'so` dhaayi'
pa`jraH
upa' vaa`m avaH' shara`NaM ga'meyaM` shuuro` naajma' pa`taya'dbhi`r
evaiH' {1}{158}{03}
upa'stutir auca`thyam u'ruShye`n maa maam i`me pa'ta`triNii` vi
du'gdhaam
maa maam edho` dasha'tayash ci`to dhaa`k pra yad vaa'm ba`ddhas
tmani` khaada'ti` kShaam {1}{158}{04}
na maa' garan na`dyo maa`tRita'maa daa`saa yad iiM` susa'mubdham
a`vaadhuH'
shiro` yad a'sya traita`no vi`takSha't sva`yaM daa`sa uro` aMsaa`v
api' gdha {1}{158}{05}
dii`rghata'maa maamate`yo ju'ju`rvaan da'sha`me yu`ge
a`paam arthaM' ya`tiinaa'm bra`hmaa bha'vati` saara'thiH
{1}{158}{06}


pra dyaavaa' ya`j~naiH pRi'thi`vii Ri'taa`vRidhaa' ma`hii stu'She
vi`dathe'Shu` prace'tasaa
de`vebhi`r ye de`vapu'tre su`daMsa'se`tthaa dhi`yaa vaaryaa'Ni
pra`bhuuSha'taH {1}{159}{01}
u`ta ma'nye pi`tur a`druho` mano' maa`tur mahi` svata'va`s tad
dhavii'mabhiH
su`reta'saa pi`taraa` bhuuma' cakratur u`ru pra`jaayaa' a`mRitaM`
varii'mabhiH {1}{159}{02}
te suu`navaH` svapa'saH su`daMsa'so ma`hii ja'j~nur maa`taraa'
puu`rvaci'ttaye
sthaa`tush ca' sa`tyaM jaga'tash ca` dharma'Ni pu`trasya' paathaH
pa`dam adva'yaavinaH {1}{159}{03}
te maa`yino' mamire su`prace'taso jaa`mii sayo'nii mithu`naa
samo'kasaa
navyaM'-navyaM` tantu`m aa ta'nvate di`vi sa'mu`dre a`ntaH ka`vayaH'
sudii`tayaH' {1}{159}{04}
tad raadho' a`dya sa'vi`tur vare'NyaM va`yaM de`vasya' prasa`ve
ma'naamahe
a`smabhyaM' dyaavaapRithivii suce`tunaa' ra`yiM dha'ttaM` vasu'mantaM
shata`gvina'm {1}{159}{05}


te hi dyaavaa'pRithi`vii vi`shvasha'mbhuva Ri`taava'rii` raja'so
dhaara`yatka'vii
su`janma'nii dhi`ShaNe' a`ntar ii'yate de`vo de`vii dharma'Naa`
suuryaH` shuciH' {1}{160}{01}
u`ru`vyaca'saa ma`hinii' asa`shcataa' pi`taa maa`taa ca` bhuva'naani
rakShataH
su`dhRiShTa'me vapu`ShyeKp na roda'sii pi`taa yat sii'm a`bhi
ruu`pair avaa'sayat {1}{160}{02}
sa vahniH' pu`traH pi`troH pa`vitra'vaan pu`naati` dhiiro`
bhuva'naani maa`yayaa'
dhe`nuM ca` pRishniM' vRiSha`bhaM su`reta'saM vi`shvaahaa' shu`kram
payo' asya dukShata {1}{160}{03}
a`yaM de`vaanaa'm a`pasaa'm a`pasta'mo` yo ja`jaana` roda'sii
vi`shvasha'mbhuvaa
vi yo ma`me raja'sii sukratuu`yayaa`jare'bhi` skambha'nebhiH` sam
aa'nRice {1}{160}{04}
te no' gRiNaa`ne ma'hinii` mahi` shravaH' kSha`traM dyaa'vaapRithivii
dhaasatho bRi`hat
yaa`bhi kRi`ShTiis ta`tanaa'ma vi`shvahaa' pa`naayya`m ojo' a`sme sam
i'nvatam {1}{160}{05}


kim u` shreShThaH` kiM yavi'ShTho na` aaja'ga`n kim ii'yate duu`tyakp
M kad yad uu'ci`ma
na ni'ndima cama`saM yo ma'haaku`lo .a'gne bhraata`r druNa` id
bhuu`tim uu'dima {1}{161}{01}
ekaM' cama`saM ca`turaH' kRiNotana` tad vo' de`vaa a'bruva`n tad va`
aaga'mam
saudha'nvanaa` yady e`vaa ka'ri`Shyatha' saa`kaM de`vair
ya`j~niyaa'so bhaviShyatha {1}{161}{02}
a`gniM duu`tam prati` yad abra'viita`naashvaH` kartvo` ratha' u`teha
kartvaH'
dhe`nuH kartvaa' yuva`shaa kartvaa` dvaa taani' bhraata`r anu' vaH
kRi`tvy ema'si {1}{161}{03}
ca`kRi`vaaMsa' Ribhava`s tad a'pRicChata` kved a'bhuu`d yaH sya
duu`to na` aaja'gan
ya`daavaakhya'c cama`saa~n ca`turaH' kRi`taan aad it tvaShTaa` gnaasv
a`ntar ny aanaje {1}{161}{04}
hanaa'mainaa`m+ iti` tvaShTaa` yad abra'viic cama`saM ye
de'va`paana`m ani'ndiShuH
a`nyaa naamaa'ni kRiNvate su`te sacaa'm+ a`nyair e'naan ka`nyaaKp
naama'bhi sparat {1}{161}{05}
indro` harii' yuyu`je a`shvinaa` ratha`m bRiha`spati'r
vi`shvaruu'paa`m upaa'jata
Ri`bhur vibhvaa` vaajo' de`vaam+ a'gacChata` svapa'so ya`j~niya'm
bhaa`gam ai'tana {1}{161}{06}
nish carma'No` gaam a'riNiita dhii`tibhi`r yaa jara'ntaa yuva`shaa
taakRi'Notana
saudha'nvanaa` ashvaa`d ashva'm atakShata yu`ktvaa ratha`m upa'
de`vaam+ a'yaatana {1}{161}{07}
i`dam u'da`kam pi'ba`tety a'braviitane`daM vaa' ghaa pibataa
mu~nja`neja'nam
saudha'nvanaa` yadi` tan neva` harya'tha tRi`tiiye' ghaa` sava'ne
maadayaadhvai {1}{161}{08}
aapo` bhuuyi'ShThaa` ity eko' abraviid a`gnir bhuuyi'ShTha` ity a`nyo
a'braviit
va`dha`ryantii'm ba`hubhyaH` praiko' abraviid Ri`taa vada'ntash
cama`saam+ a'piMshata {1}{161}{09}
shro`Naam eka' uda`kaM gaam avaa'jati maaM`sam ekaH' piMshati
suu`nayaabhRi'tam
aa ni`mrucaH` shakRi`d eko` apaa'bhara`t kiM svi't pu`trebhyaH'
pi`taraa` upaa'vatuH {1}{161}{10}
u`dvatsv a'smaa akRiNotanaa` tRiNaM' ni`vatsv a`paH sva'pa`syayaa'
naraH
ago'hyasya` yad asa'stanaa gRi`he tad a`dyedam Ri'bhavo` naanu'
gacChatha {1}{161}{11}
sa`mmiilya` yad bhuva'naa pa`ryasa'rpata` kva svit taa`tyaa pi`taraa'
va aasatuH
asha'pata` yaH ka`rasnaM' va aada`de yaH praabra'vii`t pro tasmaa'
abraviitana {1}{161}{12}
su`Shu`pvaaMsa' Ribhava`s tad a'pRicCha`taago'hya` ka i`daM no'
abuubudhat
shvaana'm ba`sto bo'dhayi`taara'm abraviit saMvatsa`ra i`dam a`dyaa
vy akhyata {1}{161}{13}
di`vaa yaa'nti ma`ruto` bhuumyaa`gnir a`yaM vaato' a`ntari'kSha yaati

a`dbhir yaa'ti` varu'NaH samu`drair yu`Shmaam+ i`cChantaH' shavaso
napaataH {1}{161}{14}


maa no' mi`tro varu'No arya`maayur indra' Ribhu`kShaa ma`rutaH` pari'
khyan
yad vaa`jino' de`vajaa'tasya` sapteH' prava`kShyaamo' vi`dathe'
vii`ryaaNi {1}{162}{01}
yan ni`rNijaa` rekNa'saa` praavRi'tasya raa`tiM gRi'bhii`taam
mu'kha`to naya'nti
supraa'~N a`jo memya'd vi`shvaruu'pa indraapuu`ShNoH pri`yam apy
e'ti` paathaH' {1}{162}{02}
e`Sha ChaagaH' pu`ro ashve'na vaa`jinaa' puu`ShNo bhaa`go nii'yate
vi`shvade'vyaH
a`bhi`priyaM` yat pu'ro`Laasha`m arva'taa` tvaShTed e'naM
saushrava`saaya' jinvati {1}{162}{03}
yad dha'vi`Shyam Ritu`sho de'va`yaanaM` trir maanu'ShaaH` pary
ashvaM` naya'nti
atraa' puu`ShNaH pra'tha`mo bhaa`ga e'ti ya`j~naM de`vebhyaH'
prative`daya'nn a`jaH {1}{162}{04}
hotaa'dhva`ryur aava'yaa agnimi`ndho graa'vagraa`bha u`ta shaMstaa`
suvi'praH
ta' ya`j~na` svaraMkRita svaiShTa va`kShaNaa` aa pRi'Nadhvam
{1}{162}{05}
yuu`pa`vra`skaa u`ta ye yuu'pavaa`haash ca`ShaalaM` ye
a'shvayuu`paaya` takSha'ti
ye caarva'te` paca'naM sa`mbhara'nty u`to teShaa'm a`bhiguu'rtir na
invatu {1}{162}{06}
upa` praagaa't su`man me' .adhaayi` manma' de`vaanaa`m aashaa` upa'
vii`tapRi'ShThaH
anv e'naM` vipraa` RiSha'yo madanti de`vaanaa'm pu`ShTe ca'kRimaa
su`bandhu'm {1}{162}{07}
yad vaa`jino` daama' saM`daana`m arva'to` yaa shii'rSha`Nyaa
rasha`naa rajju'r asya
yad vaa' ghaasya` prabhRi'tam aa`syeKp tRiNaM` sarvaa` taa te` api'
de`veShv a'stu {1}{162}{08}
yad ashva'sya kra`viSho` makShi`kaasha` yad vaa` svarau` svadhi'tau
ri`ptam asti'
yad dhasta'yoH shami`tur yan na`kheShu` sarvaa` taa te` api' de`veShv
a'stu {1}{162}{09}
yad uuva'dhyam u`dara'syaapa`vaati` ya aa`masya' kra`viSho' ga`ndho
asti'
su`kRi`taa tac Cha'mi`taaraH' kRiNvantuu`ta medhaM' shRita`paaka'm
pacantu {1}{162}{10}
yat te` gaatraa'd a`gninaa' pa`cyamaa'naad a`bhi shuulaM`
niha'tasyaava`dhaava'ti
maa tad bhuumyaa`m aa shri'Sha`n maa tRiNe'Shu de`vebhya`s tad
u`shadbhyo' raa`tam a'stu {1}{162}{11}
ye vaa`jina'm pari`pashya'nti pa`kvaM ya ii'm aa`huH su'ra`bhir nir
ha`reti'
ye caarva'to maaMsabhi`kShaam u`paasa'ta u`to teShaa'm a`bhiguu'rtir
na invatu {1}{162}{12}
yan niikSha'Nam maa`m+spaca'nyaa u`khaayaa` yaa paatraa'Ni yuu`ShNa
aa`seca'naani
uu`Shma`Nyaapi`dhaanaa' caruu`Naam a`~NkaaH suu`naaH pari'
bhuuSha`nty ashva'm {1}{162}{13}
ni`krama'NaM ni`Shada'naM vi`varta'naM` yac ca` paDbii'sha`m arva'taH

yac ca' pa`pau yac ca' ghaa`siM ja`ghaasa` sarvaa` taa te` api'
de`veShv a'stu {1}{162}{14}
maa tvaa`gnir dhva'nayiid dhuu`maga'ndhi`r mokhaa bhraaja'nty a`bhi
vi'kta` jaghriH'
i`ShTaM vii`tam a`bhiguu'rtaM` vaSha'TkRitaM` taM de`vaasaH` prati'
gRibhNa`nty ashva'm {1}{162}{15}
yad ashvaa'ya` vaasa' upastRi`Nanty a'dhiivaa`saM yaa hira'Nyaany
asmai
saM`daana`m arva'nta`m paDbii'sham pri`yaa de`veShv aa yaa'mayanti
{1}{162}{16}
yat te' saa`de maha'saa` shuukRi'tasya` paarShNyaa' vaa` kasha'yaa
vaa tu`toda'
sru`ceva` taa ha`viSho' adhva`reShu` sarvaa` taa te` brahma'Naa
suudayaami {1}{162}{17}
catu'striMshad vaa`jino' de`vaba'ndho`r va~Nkrii`r ashva'sya`
svadhi'tiH` sam e'ti
acChi'draa` gaatraa' va`yunaa' kRiNota` paru'Sh-parur anu`ghuShyaa`
vi sha'sta {1}{162}{18}
eka`s tvaShTu`r ashva'syaa visha`staa dvaa ya`ntaaraa' bhavata`s
tatha' Ri`tuH
yaa te` gaatraa'Naam Ritu`thaa kRi`Nomi` taa-taa` piNDaa'naa`m pra
ju'homy a`gnau {1}{162}{19}
maa tvaa' tapat pri`ya aa`tmaapi`yanta`m maa svadhi'tis ta`nvakp aa
ti'ShThipat te
maa te' gRi`dhnur a'visha`staati`haaya' Chi`draa gaatraa'Ny a`sinaa`
mithuu' kaH {1}{162}{20}
na vaa u' e`tan mri'yase` na ri'Shyasi de`vaam+ id e'Shi pa`thibhiH'
su`gebhiH'
harii' te` yu~njaa` pRiSha'tii abhuutaa`m upaa'sthaad vaa`jii dhu`ri
raasa'bhasya {1}{162}{21}
su`gavyaM' no vaa`jii svashvya'm puM`saH pu`traam+ u`ta
vi'shvaa`puShaM' ra`yim
a`naa`gaa`stvaM no` adi'tiH kRiNotu kSha`traM no` ashvo' vanataaM
ha`viShmaa'n {1}{162}{22}


yad akra'ndaH pratha`maM jaaya'maana u`dyan sa'mu`draad u`ta vaa`
purii'Shaat
shye`nasya' pa`kShaa ha'ri`Nasya' baa`huu u'pa`stutya`m mahi' jaa`taM
te' arvan {1}{163}{01}
ya`ma' da`ttaM tri`ta e'nam aayuna`g indra' am pratha`mo adhy
a'tiShThat
ga`ndha`rvo a'sya rasha`naam a'gRibhNaa`t suuraa`d ashvaM' vasavo`
nir a'taShTa {1}{163}{02}
asi' ya`mo asy aa'di`tyo a'rva`nn asi' tri`to guhye'na vra`ta'
asi` some'na sa`mayaa` vipRi'kta aa`hus te` triiNi' di`vi
bandha'naani {1}{163}{03}
triiNi' ta aahur di`vi bandha'naani` triiNy a`psu triiNy a`ntaH
sa'mu`dre
u`teva' me` varu'Nash Chantsy arva`n yatraa' ta aa`huH pa'ra`maM
ja`nitra'm {1}{163}{04}
i`maa te' vaajinn ava`maarja'naanii`maa sha`phaanaaM' sani`tur
ni`dhaanaa'
atraa' te bha`draa ra'sha`naa a'pashyam Ri`tasya` yaa
a'bhi`rakSha'nti go`paaH {1}{163}{05}
aa`tmaanaM' te` mana'saa`raad a'jaanaam a`vo di`vaa pa`taya'ntam
pataM`gam
shiro' apashyam pa`thibhiH' su`gebhi'r are`Nubhi`r jeha'maanam
pata`tri {1}{163}{06}
atraa' te ruu`pam u'tta`mam a'pashyaM` jigii'ShamaaNam i`Sha aa pa`de
goH
ya`daa te` marto` anu` bhoga`m aana`L aad id grasi'ShTha` oSha'dhiir
ajiigaH {1}{163}{07}
anu' tvaa` ratho` anu` maryo' arva`nn anu` gaavo .a'nu` bhagaH'
ka`niinaa'm
anu` vraataa'sa`s tava' sa`khyam ii'yu`r anu' de`vaa ma'mire vii`ryaM
te {1}{163}{08}
hira'NyashRi`~Ngo .a'yo asya` paadaa` mano'javaa` ava'ra` indra'
aasiit
de`vaa id a'sya havi`radya'm aaya`n yo arva'ntam pratha`mo
a`dhyati'ShThat {1}{163}{09}
ii`rmaantaa'saH` sili'kamadhyamaasaH` saM shuura'Naaso di`vyaaso`
atyaaH'
haM`saa i'va shri`sho ya'tante` yad aakShi'Shur di`vyam ajma`m
ashvaaH' {1}{163}{10}
tava` sharii'ram patayi`ShNv arva`n tava' ci`ttaM vaata' iva`
dhrajii'maan
tava` shRi~Ngaa'Ni` viShThi'taa puru`traara'NyeShu` jarbhu'raaNaa
caranti {1}{163}{11}
upa` praagaa`c Chasa'naM vaa`jy arvaa' deva`driicaa` mana'saa`
diidhyaa'naH
a`jaH pu`ro nii'yate` naabhi'r a`syaanu' pa`shcaat ka`vayo' yanti
re`bhaaH {1}{163}{12}
upa` praagaa't para`maM yat sa`dhastha`m arvaa`m+ acChaa' pi`tara'm
maa`taraM' ca
a`dyaa de`vaa~n juShTa'tamo` hi ga`myaa athaa shaa'ste daa`shuShe`
vaaryaa'Ni {1}{163}{13}


a`sya vaa`masya' pali`tasya` hotu`s tasya` bhraataa' madhya`mo a`sty
ashnaH'
tRi`tiiyo` bhraataa' ghRi`tapRi'ShTho a`syaatraa'pashyaM vi`shpatiM'
sa`ptapu'tram {1}{164}{01}
sa`pta yu'~njanti` ratha`m eka'cakra`m eko` ashvo' vahati
sa`ptanaa'maa
tri`naabhi' ca`kram a`jara'm ana`rvaM yatre`maa vishvaa`
bhuva`naadhi' ta`sthuH {1}{164}{02}
i`maM ratha`m adhi` ye sa`pta ta`sthuH sa`ptaca'kraM sa`pta va'ha`nty
ashvaaH'
sa`pta svasaa'ro a`bhi saM na'vante` yatra` gavaaM` nihi'taa sa`pta
naama' {1}{164}{03}
ko da'darsha pratha`maM jaaya'maanam astha`nvantaM` yad a'na`sthaa
bibha'rti
bhuumyaa` asu`r asRi'g aa`tmaa kva svi`t ko vi`dvaaMsa`m upa' gaa`t
praShTu'm e`tat {1}{164}{04}
paakaH' pRicChaami` mana`saavi'jaanan de`vaanaa'm e`naa nihi'taa
pa`daani'
va`tse ba`Shkaye .a'dhi sa`pta tantuu`n vi ta'tnire ka`vaya` ota`vaa
u' {1}{164}{05}
aci'kitvaa~n ciki`tuSha'sh ci`d atra' ka`viin pRi'cChaami vi`dmane`
na vi`dvaan
vi yas ta`stambha` ShaL i`maa rajaaM'sy a`jasya' ruu`pe kim api'
svi`d eka'm {1}{164}{06}
i`ha bra'viitu` ya ii'm a`~Nga vedaa`sya vaa`masya` nihi'tam pa`daM
veH
shii`rShNaH kShii`raM du'hrate` gaavo' asya va`vriM vasaa'naa uda`kam
pa`daapuH' {1}{164}{07}
maa`taa pi`tara'm Ri`ta aa ba'bhaaja dhii`ty agre` mana'saa` saM hi
ja`gme
saa bii'bha`tsur garbha'rasaa` nivi'ddhaa` nama'svanta` id
u'pavaa`kam ii'yuH {1}{164}{08}
yu`ktaa maa`taasii'd dhu`ri dakShi'Naayaa` ati'ShTha`d garbho'
vRija`niiShv a`ntaH
amii'med va`tso anu` gaam a'pashyad vishvaruu`pyaM tri`Shu yoja'neShu
{1}{164}{09}
ti`sro maa`tRIs triin pi`tRIn bibhra`d eka' uu`rdhvas ta'sthau` nem
ava' glaapayanti
ma`ntraya'nte di`vo a`muShya' pRi`ShThe vi'shva`vidaM` vaaca`m
avi'shvaminvaam {1}{164}{10}
dvaada'shaaraM na`hi taj jaraa'ya` varva'rti ca`kram pari` dyaam
Ri`tasya'
aa pu`traa a'gne mithu`naaso` atra' sa`pta sha`taani' viMsha`tish ca'
tasthuH {1}{164}{11}
pa~nca'paadam pi`taraM` dvaada'shaakRitiM di`va aa'huH` pare` ardhe'
purii`ShiNa'm
athe`me a`nya upa're vicakSha`NaM sa`ptaca'kre` ShaLa'ra aahu`r
arpi'tam {1}{164}{12}
pa~ncaa're ca`kre pa'ri`varta'maane` tasmi`nn aa ta'sthu`r
bhuva'naani` vishvaa'
tasya` naakSha's tapyate` bhuuri'bhaaraH sa`naad e`va na shii'ryate`
sanaa'bhiH {1}{164}{13}
sane'mi ca`kram a`jaraM` vi vaa'vRita uttaa`naayaaM` dasha' yu`ktaa
va'hanti
suurya'sya` cakShuu` raja'sai`ty aavRi'taM` tasmi`nn aarpi'taa`
bhuva'naani` vishvaa' {1}{164}{14}
saa`kaM`jaanaaM' sa`ptatha'm aahur eka`jaM ShaL id ya`maa RiSha'yo
deva`jaa iti'
teShaa'm i`ShTaani` vihi'taani dhaama`sha sthaa`tre re'jante`
vikRi'taani ruupa`shaH {1}{164}{15}
striyaH' sa`tiis taam+ u' me puM`sa aa'huH` pashya'd akSha`Nvaan na
vi ce'tad a`ndhaH
ka`vir yaH pu`traH sa ii`m aa ci'keta` yas taa vi'jaa`naat sa pi`tuSh
pi`taasa't {1}{164}{16}
a`vaH pare'Na pa`ra e`naava'ra pa`daa va`tsam bibhra'tii` gaur ud
a'sthaat
saa ka`driicii` kaM svi`d ardha`m paraa'gaa`t kva svit suute na`hi
yuu`the a`ntaH {1}{164}{17}
a`vaH pare'Na pi`taraM` yo a'syaanu`veda' pa`ra e`naava'ra
ka`vii`yamaa'naH` ka i`ha pra vo'cad de`vam manaH` kuto` adhi`
prajaa'tam {1}{164}{18}
ye a`rvaa~nca`s taam+ u` paraa'ca aahu`r ye paraa'~nca`s taam+ u'
a`rvaaca' aahuH
indra'sh ca` yaa ca`krathuH' soma` taani' dhu`raa na yu`ktaa raja'so
vahanti {1}{164}{19}
dvaa su'pa`rNaa sa`yujaa` sakhaa'yaa samaa`naM vRi`kSham pari'
Shasvajaate
tayo'r a`nyaH pippa'laM svaa`dv atty ana'shnann a`nyo a`bhi
caa'kashiiti {1}{164}{20}
yatraa' supa`rNaa a`mRita'sya bhaa`gam ani'meShaM
vi`dathaa'bhi`svara'nti
i`no vishva'sya` bhuva'nasya go`paaH sa maa` dhiiraH` paaka`m atraa
vi'vesha {1}{164}{21}
yasmi'n vRi`kShe ma`dhvadaH' supa`rNaa ni'vi`shante` suva'te` caadhi`
vishve'
tasyed aa'huH` pippa'laM svaa`dv agre` tan non na'sha`d yaH pi`taraM`
na veda' {1}{164}{22}
yad gaa'ya`tre adhi' gaaya`tram aahi'taM` traiShTu'bhaad vaa`
traiShTu'bhaM ni`rata'kShata
yad vaa` jaga`j jaga`ty aahi'tam pa`daM ya it tad vi`dus te
a'mRita`tvam aa'nashuH {1}{164}{23}
gaa`ya`tra` prati' mimiite a`rkam a`rka` saama` traiShTu'bha vaa`kam

vaa`ka' vaa`kaM dvi`padaa` catu'Shpadaa`kShare'Na mimate sa`pta
vaaNiiH' {1}{164}{24}
jaga'taa` sindhuM' di`vy astabhaayad rathaMta`re suurya`m pary
a'pashyat
gaa`ya`trasya' sa`midha's ti`sra aa'hu`s tato' ma`hnaa pra ri'rice
mahi`tvaa {1}{164}{25}
upa' hvaye su`dughaaM' dhe`num e`taaM su`hasto' go`dhug u`ta do'had
aam
shreShThaM' sa`vaM sa'vi`taa saa'viShan no .a`bhiiddho gha`rmas tad
u` Shu pra vo'cam {1}{164}{26}
hi`~NkRi`Nva`tii va'su`patnii` vasuu'naaM va`tsam i`cChantii`
mana'saa`bhy aagaa't
du`haam a`shvibhyaa`m payo' a`ghnyeyaM saa va'rdhataam maha`te
saubha'gaaya {1}{164}{27}
gaur a'miime`d anu' va`tsam mi`Shanta'm muu`rdhaanaM` hi~N~N
a'kRiNo`n maata`vaa u'
sRikvaa'NaM gha`rmam a`bhi vaa'vashaa`naa mimaa'ti maa`yum paya'te`
payo'bhiH {1}{164}{28}
a`yaM sa shi'~Nkte` ya` gaur a`bhiivRi'taa` mimaa'ti maa`yuM
dhva`sanaa`v adhi' shri`taa
saa ci`ttibhi`r ni hi ca`kaara` martyaM' vi`dyud bhava'ntii` prati'
va`vrim au'hata {1}{164}{29}
a`nac Cha'ye tu`ragaa'tu jii`vam eja'd dhru`vam madhya` aa
pa`styaanaam
jii`vo mRi`tasya' carati sva`dhaabhi`r ama'rtyo` martye'naa` sayo'niH
{1}{164}{30}
apa'shyaM go`paam ani'padyamaana`m aa ca` paraa' ca pa`thibhi`sh
cara'ntam
sa sa`dhriiciiH` sa viShuu'cii`r vasaa'na` aa va'riivarti`
bhuva'neShv a`ntaH {1}{164}{31}
ya iiM' ca`kaara` na so a`sya ve'da` ya iiM' da`darsha` hiru`g in nu
tasmaa't
sa maa`tur yonaa` pari'viito a`ntar ba'hupra`jaa nirRi'ti`m aa
vi'vesha {1}{164}{32}
dyaur me' pi`taa ja'ni`taa naabhi`r atra` bandhu'r me maa`taa
pRi'thi`vii ma`hiiyam
u`ttaa`nayo'sh ca`mvoKp r yoni'r a`ntar atraa' pi`taa du'hi`tur
garbha`m aadhaa't {1}{164}{33}
pRi`cChaami' tvaa` para`m anta'm pRithi`vyaaH pRi`cChaami` yatra`
bhuva'nasya` naabhiH'
pRi`cChaami' tvaa` vRiShNo` ashva'sya` retaH' pRi`cChaami' vaa`caH
pa'ra`maM vyoma {1}{164}{34}
i`yaM vediH` paro` antaH' pRithi`vyaa a`yaM ya`j~no bhuva'nasya`
naabhiH'
a`yaM somo` vRiShNo` ashva'sya` reto' bra`hmaayaM vaa`caH pa'ra`maM
vyoma {1}{164}{35}
sa`ptaardha'ga`rbhaa bhuva'nasya` reto` viShNo's tiShThanti
pra`dishaa` vidha'rmaNi
te dhii`tibhi`r mana'saa` te vi'pa`shcitaH' pari`bhuvaH` pari'
bhavanti vi`shvataH' {1}{164}{36}
na vi jaa'naami` yad i've`dam asmi' ni`NyaH saMna'ddho` mana'saa
caraami
ya`daa maaga'n prathama`jaa Ri`tasyaad id vaa`co a'shnuve bhaa`gam
a`syaaH {1}{164}{37}
apaa`~N praa~N e'ti sva`dhayaa' gRibhii`to .a'martyo` martye'naa`
sayo'niH
taa shashva'ntaa viShuu`ciinaa' vi`yantaa` ny akp nyaM ci`kyur na ni
ci'kyur a`nyam {1}{164}{38}
Ri`co a`kShare' para`me vyoma`n yasmi'n de`vaa adhi` vishve'
niShe`duH
yas tan na veda` kim Ri`caa ka'riShyati` ya it tad vi`dus ta i`me sam
aa'sate {1}{164}{39}
suu`ya`va`saad bhaga'vatii` hi bhuu`yaa atho' va`yam bhaga'vantaH
syaama
a`ddhi tRiNa'm aghnye vishva`daanii`m piba' shu`ddham u'da`kam
aa`cara'ntii {1}{164}{40}
gau`riir mi'maaya sali`laani` takSha`ty eka'padii dvi`padii` saa
catu'Shpadii
a`ShTaapa'dii` nava'padii babhuu`vuShii' sa`hasraa'kSharaa para`me
vyoman {1}{164}{41}
tasyaaH' samu`draa adhi` vi kSha'ranti` ta' jiivanti pra`disha`sh
cata'sraH
tataH' kSharaty a`kSharaM` tad vishva`m upa' jiivati {1}{164}{42}
sha`ka`mayaM' dhuu`mam aa`raad a'pashyaM viShuu`vataa' pa`ra
e`naava'ra
u`kShaaNa`m pRishni'm apacanta vii`raas taani` dharmaa'Ni
pratha`maany aa'san {1}{164}{43}
trayaH' ke`shina' Ritu`thaa vi ca'kShate saMvatsa`re va'pata` eka'
eShaam
vishva`m eko' a`bhi ca'ShTe` shacii'bhi`r dhraaji`r eka'sya dadRishe`
na ruu`pam {1}{164}{44}
ca`tvaari` vaak pari'mitaa pa`daani` taani' vidur braahma`Naa ye
ma'nii`ShiNaH'
guhaa` triiNi` nihi'taa` ne~Nga'yanti tu`riiyaM' vaa`co ma'nu`Shyaa
vadanti {1}{164}{45}
indra'm mi`traM varu'Nam a`gnim aa'hu`r atho' di`vyaH sa su'pa`rNo
ga`rutmaa'n
ekaM` sad vipraa' bahu`dhaa va'danty a`gniM ya`mam maa'ta`rishvaa'nam
aahuH {1}{164}{46}
kRi`ShNaM ni`yaanaM` hara'yaH supa`rNaa a`po vasaa'naa` diva`m ut
pa'tanti
ta aava'vRitra`n sada'naad Ri`tasyaad id ghRi`ta' pRithi`vii vy
udyate {1}{164}{47}
dvaada'sha pra`dhaya'sh ca`kram ekaM` triiNi` nabhyaa'ni` ka u` tac
ci'keta
tasmi'n saa`kaM tri'sha`taa na sha`~Nkavo' .arpi`taaH Sha`ShTir na
ca'laaca`laasaH' {1}{164}{48}
yas te` stanaH' shasha`yo yo ma'yo`bhuur ya` vishvaa` puShya'si`
vaaryaa'Ni
yo ra'tna`dhaa va'su`vid yaH su`datraH` sara'svati` tam i`ha
dhaata've kaH {1}{164}{49}
ya`j~na' ya`j~nam a'yajanta de`vaas taani` dharmaa'Ni pratha`maany
aa'san
te ha` naaka'm mahi`maanaH' sacanta` yatra` puurve' saa`dhyaaH santi'
de`vaaH {1}{164}{50}
sa`maa`nam e`tad u'da`kam uc caity ava` caaha'bhiH
bhuumi'm pa`rjanyaa` jinva'nti` divaM' jinvanty a`gnayaH'
{1}{164}{51}
di`vyaM su'pa`rNaM vaa'ya`sam bRi`hanta'm a`paaM garbhaM' darsha`tam
oSha'dhiinaam
a`bhii`pa`to vRi`ShTibhi's ta`rpaya'ntaM` sara'svanta`m ava'se
johaviimi {1}{164}{52}


kayaa' shu`bhaa sava'yasaH` sanii'LaaH samaa`nyaa ma`rutaH` sam
mi'mikShuH
kayaa' ma`tii kuta` etaa'sa e`te .a'rcanti` shuShmaM` vRiSha'No
vasuu`yaa {1}{165}{01}
kasya` brahmaa'Ni jujuShu`r yuvaa'naH` ko a'dhva`re ma`ruta` aa
va'varta
shye`naam+ i'va` dhraja'to a`ntari'kShe` ka' ma`haa mana'saa
riiramaama {1}{165}{02}
kuta`s tvam i'ndra` maahi'naH` sann eko' yaasi satpate` kiM ta'
i`tthaa
sam pRi'cChase samaraa`NaH shu'bhaa`nair vo`ces tan no' harivo` yat
te' a`sme {1}{165}{03}
brahmaa'Ni me ma`tayaH` shaM su`taasaH` shuShma' iyarti` prabhRi'to
me` adriH'
aa shaa'sate` prati' haryanty u`kthemaa harii' vahata`s taa no`
acCha' {1}{165}{04}
ato' va`yam a'nta`mebhi'r yujaa`naaH svakSha'trebhis ta`nvakp H
shumbha'maanaaH
maho'bhi`r etaa`m+ upa' yujmahe` nv indra' sva`dhaam anu` hi no'
ba`bhuutha' {1}{165}{05}
kvakp syaa vo' marutaH sva`dhaasii`d yan maam ekaM'
sa`madha'ttaahi`hatye'
a`haM hy uuKp gras ta'vi`Shas tuvi'Shmaa`n vishva'sya` shatro`r
ana'maM vadha`snaiH {1}{165}{06}
bhuuri' cakartha` yujye'bhir a`sme sa'maa`nebhi'r vRiShabha`
pauMsye'bhiH
bhuurii'Ni` hi kRi`Navaa'maa shavi`ShThdra` kratvaa' maruto` yad
vashaa'ma {1}{165}{07}
vadhiiM' vRi`tram ma'ruta indri`ya` sva` bhaame'na tavi`Sho
ba'bhuu`vaan
a`ham e`taa mana've vi`shvashca'ndraaH su`gaa a`pash ca'kara`
vajra'baahuH {1}{165}{08}
anu'tta`m aa te' maghava`n naki`r nu na tvaavaa'm+ asti de`vataa`
vidaa'naH
na jaaya'maano` nasha'te` na jaa`to yaani' kari`Shyaa kRi'Nu`hi
pra'vRiddha {1}{165}{09}
eka'sya cin me vi`bhv akp stv ojo` yaa nu da'dhRi`Shvaan kRi`Navai'
manii`Shaa
a`haM hy uuKp gro ma'ruto` vidaa'no` yaani` cyava`m indra` id ii'sha
eShaam {1}{165}{10}
ama'ndan maa maruta` stomo` atra` yan me' naraH` shrutya`m brahma'
ca`kra
indraa'ya` vRiShNe` suma'khaaya` mahyaM` sakhye` sakhaa'yas ta`nve
ta`nuubhiH' {1}{165}{11}
e`ved e`te prati' maa` roca'maanaa` ane'dyaH` shrava` eSho`
dadhaa'naaH
saM`cakShyaa' marutash ca`ndrava'rNaa` acChaa'nta me Cha`dayaa'thaa
ca nuu`nam {1}{165}{12}
ko nv atra' maruto maamahe vaH` pra yaa'tana` sakhii`m+r acChaa'
sakhaayaH
manmaa'ni citraa apivaa`taya'nta e`Shaam bhuu'ta` nave'daa ma
Ri`taanaa'm {1}{165}{13}
aa yad du'va`syaad du`vase` na kaa`rur a`smaa~n ca`kre maa`nyasya'
me`dhaa
o Shu va'rtta maruto` vipra`m acChe`maa brahmaa'Ni jari`taa vo' arcat
{1}{165}{14}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{165}{15}


tan nu vo'caama rabha`saaya` janma'ne` puurva'm mahi`tvaM
vRi'Sha`bhasya' ke`tave'
ai`dheva` yaama'n marutas tuviShvaNo yu`dheva' shakraas tavi`ShaaNi'
kartana {1}{166}{01}
nityaM` na suu`num madhu` bibhra'ta` upa` kriiLa'nti krii`Laa
vi`dathe'Shu` ghRiShva'yaH
nakSha'nti ru`draa ava'saa nama`svinaM` na ma'rdhanti` svata'vaso
havi`ShkRita'm {1}{166}{02}
yasmaa` uumaa'so a`mRitaa` araa'sata raa`yas poShaM' ca ha`viShaa'
dadaa`shuShe'
u`kShanty a'smai ma`ruto' hi`taa i'va pu`ruu rajaaM'si` paya'saa
mayo`bhuvaH' {1}{166}{03}
aa ye rajaaM'si` tavi'Shiibhi`r avya'ta` pra va` evaa'saH`
svaya'taaso adhrajan
bhaya'nte` vishvaa` bhuva'naani ha`rmyaa ci`tro vo` yaamaH`
praya'taasv Ri`ShTiShu' {1}{166}{04}
yat tve`Shayaa'maa na`daya'nta` parva'taan di`vo vaa' pRi`ShThaM
naryaa` acu'cyavuH
vishvo' vo` ajma'n bhayate` vana`spatii' rathii`yantii'va` pra
ji'hiita` oSha'dhiH {1}{166}{05}
yuu`yaM na' ugraa marutaH suce`tunaari'ShTagraamaaH suma`tim
pi'partana
yatraa' vo di`dyud rada'ti` krivi'rdatii ri`Naati' pa`shvaH
sudhi'teva ba`rhaNaa' {1}{166}{06}
pra ska`mbhade'ShNaa anava`bhraraa'dhaso .alaatRi`Naaso'
vi`dathe'Shu` suShTu'taaH
arca'nty a`rkam ma'di`rasya' pii`taye' vi`dur vii`rasya'
pratha`maani` pauMsyaa' {1}{166}{07}
sha`tabhu'jibhi`s tam a`bhihru'ter a`ghaat puu`rbhii ra'kShataa
maruto` yam aava'ta
janaM` yam u'graas tavaso virapshinaH paa`thanaa` shaMsaa`t
tana'yasya pu`ShTiShu' {1}{166}{08}
vishvaa'ni bha`draa ma'ruto` rathe'Shu vo mitha`spRidhye'va
tavi`ShaaNy aahi'taa
aMse`Shv aa vaH` prapa'theShu khaa`dayo .a'kSho vash ca`kraa
sa`mayaa` vi vaa'vRite {1}{166}{09}
bhuurii'Ni bha`draa narye'Shu baa`huShu` vakSha'ssu ru`kmaa
ra'bha`saaso' a`~njayaH'
aMse`Shv etaaH' pa`viShu' kShu`raa adhi` vayo` na pa`kShaan vy anu`
shriyo' dhire {1}{166}{10}
ma`haanto' ma`hnaa vi`bhvoKp vibhuu'tayo duure`dRisho` ye di`vyaa
i'va` stRibhiH'
ma`ndraaH su'ji`hvaaH svari'taara aa`sabhiH` sammi'shlaa` indre'
ma`rutaH' pari`ShTubhaH' {1}{166}{11}
tad vaH' sujaataa maruto mahitva`naM dii`rghaM vo' daa`tram adi'ter
iva vra`tam
indra'sh ca`na tyaja'saa` vi hru'Naati` taj janaa'ya` yasmai'
su`kRite` araa'dhvam {1}{166}{12}
tad vo' jaami`tvam ma'rutaH` pare' yu`ge pu`ruu yac ChaMsa'm
a`mRitaa'sa` aava'ta
a`yaa dhi`yaa mana've shru`ShTim aavyaa' saa`kaM naro' daM`sanai`r aa
ci'kitrire {1}{166}{13}
ya' dii`rgham ma'rutaH shuu`shavaa'ma yu`Shmaake'na` parii'Nasaa
turaasaH
aa yat ta`tana'n vRi`jane` janaa'sa e`bhir ya`j~nebhi`s tad
a`bhiiShTi'm ashyaam {1}{166}{14}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{166}{15}


sa`hasraM' ta indro`tayo' naH sa`hasra`m iSho' harivo guu`rtata'maaH

sa`hasraM` raayo' maada`yadhyai' saha`sriNa` upa' no yantu` vaajaaH'
{1}{167}{01}
aa no .a'vobhir ma`ruto' yaa`ntv acChaa` jyeShThe'bhir vaa
bRi`haddi'vaiH sumaa`yaaH
adha` yad e'ShaaM ni`yutaH' para`maaH sa'mu`drasya' cid dha`naya'nta
paa`re {1}{167}{02}
mi`myakSha` yeShu` sudhi'taa ghRi`taacii` hira'NyanirNi`g upa'raa` na
Ri`ShTiH
guhaa` cara'ntii` manu'Sho` na yoShaa' sa`bhaava'tii vida`thyeva` saM
vaak {1}{167}{03}
paraa' shu`bhraa a`yaaso' ya`vyaa saa'dhaara`Nyeva' ma`ruto'
mimikShuH
na ro'da`sii apa' nudanta gho`raa ju`Shanta` vRidhaM' sa`khyaaya'
de`vaaH {1}{167}{04}
joSha`d yad ii'm asu`ryaa sa`cadhyai` viShi'tastukaa roda`sii
nRi`maNaaH'
aa suu`ryeva' vidha`to rathaM' gaat tve`Shapra'tiikaa` nabha'so`
netyaa {1}{167}{05}
aasthaa'payanta yuva`tiM yuvaa'naH shu`bhe nimi'shlaaM vi`dathe'Shu
pa`jraam
a`rko yad vo' maruto ha`viShmaa`n gaaya'd gaa`thaM su`taso'mo
duva`syan {1}{167}{06}
pra taM vi'vakmi` vakmyo` ya e'Shaam ma`rutaa'm mahi`maa sa`tyo asti'

sacaa` yad iiM` vRiSha'maNaa ahaM`yu sthi`raa ci`j janii`r vaha'te
subhaa`gaaH {1}{167}{07}
paanti' mi`traavaru'Naav ava`dyaac caya'ta iim arya`mo apra'shastaan

u`ta cya'vante` acyu'taa dhru`vaaNi' vaavRi`dha ii'm maruto`
daati'vaaraH {1}{167}{08}
na`hii nu vo' maruto` anty a`sme aa`raattaa'c ci`c Chava'so` anta'm
aa`puH
te dhRi`ShNunaa` shava'saa shuushu`vaaMso .a'rNo` na dveSho'
dhRiSha`taa pari' ShThuH {1}{167}{09}
va`yam a`dydra'sya` preShThaa' va`yaM shvo vo'cemahi sama`rye
va`yam pu`raa mahi' ca no` anu` dyuun tan na' Ribhu`kShaa na`raam
anu' Shyaat {1}{167}{10}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{167}{11}


ya`j~naa-ya'j~naa vaH sama`naa tu'tu`rvaNi`r dhiyaM'-dhiyaM vo
deva`yaa u' dadhidhve
aa vo' .a`rvaacaH' suvi`taaya` roda'syor ma`he va'vRityaa`m ava'se
suvRi`ktibhiH' {1}{168}{01}
va`vraaso` na ye sva`jaaH svata'vasa` iShaM` svar abhi`jaaya'nta`
dhuuta'yaH
sa`ha`sriyaa'so a`paaM normaya' aa`saa gaavo` vandyaa'so` nokShaNaH'
{1}{168}{02}
somaa'so` na ye su`taas tRi`ptaaMsha'vo hRi`tsu pii`taaso' du`vaso`
naasa'te
aiShaa`m aMse'Shu ra`mbhiNii'va raarabhe` haste'Shu khaa`dish ca'
kRi`tish ca` saM da'dhe {1}{168}{03}
ava` svayu'ktaa di`va aa vRithaa' yayu`r ama'rtyaaH` kasha'yaa
codata` tmanaa'
a`re`Nava's tuvijaa`taa a'cucyavur dRi`Lhaani' cin ma`ruto`
bhraaja'dRiShTayaH {1}{168}{04}
ko vo' .a`ntar ma'ruta RiShTividyuto` reja'ti` tmanaa` hanve'va
ji`hvayaa'
dha`nva`cyuta' i`ShaaM na yaama'ni puru`praiShaa' aha`nyoKp
naita'shaH {1}{168}{05}
kva svid a`sya raja'so ma`has paraM` kvaava'ram maruto` yasmi'nn
aaya`ya
yac cyaa`vaya'tha vithu`reva` saMhi'taM` vy adri'Naa patatha tve`Sham
a'rNa`vam {1}{168}{06}
saa`tir na vo .a'mavatii` svarvatii tve`Shaa vipaa'kaa marutaH`
pipi'Shvatii
bha`draa vo' raa`tiH pRi'Na`to na dakShi'Naa pRithu`jrayii'
asu`ryeva` ja~nja'tii {1}{168}{07}
prati' ShTobhanti` sindha'vaH pa`vibhyo` yad a`bhriyaaM` vaaca'm
udii`raya'nti
ava' smayanta vi`dyutaH' pRithi`vyaaM yadii' ghRi`tam ma`rutaH'
pruShNu`vanti' {1}{168}{08}
asuu'ta` pRishni'r maha`te raNaa'ya tve`Sham a`yaasaa'm ma`rutaa`m
anii'kam
te sa'psa`raaso' .ajanaya`ntaabhva`m aad it sva`dhaam i'Shi`raam pary
a'pashyan {1}{168}{09}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{168}{10}


ma`hash ci`t tvam i'ndra ya`ta e`taan ma`hash ci'd asi` tyaja'so
varuu`taa
sa no' vedho ma`rutaaM' ciki`tvaan su`mnaa va'nuShva` tava` hi
preShThaa' {1}{169}{01}
ayu'jran ta indra vi`shvakRi'ShTiir vidaa`naaso' ni`ShShidho'
martya`traa
ma`rutaa'm pRitsu`tir haasa'maanaa` svarmiiLhasya pra`dhana'sya
saa`tau {1}{169}{02}
amya`k saa ta' indra Ri`ShTir a`sme sane`my abhva'm ma`ruto' junanti

a`gnish ci`d dhi Shmaa'ta`se shu'shu`kvaan aapo` na dvii`paM
dadha'ti` prayaaM'si {1}{169}{03}
tvaM tuu na' indra` taM ra`yiM daa` oji'ShThayaa` dakShi'Nayeva
raa`tim
stuta'sh ca` yaas te' ca`kana'nta vaa`yo stanaM` na madhvaH'
piipayanta` vaajaiH' {1}{169}{04}
tve raaya' indra to`shata'maaH praNe`taaraH` kasya' cid Ritaa`yoH
te Shu No' ma`ruto' mRiLayantu` ye smaa' pu`raa gaa'tuu`yantii'va
de`vaaH {1}{169}{05}
prati` pra yaa'hiindra mii`LhuSho` nRIn ma`haH paarthi've` sada'ne
yatasva
adha` yad e'Shaam pRithubu`dhnaasa` etaa's tii`rthe naaryaH
pauMsyaa'ni ta`sthuH {1}{169}{06}
prati' gho`raaNaa`m etaa'naam a`yaasaa'm ma`rutaaM' shRiNva aaya`taam
u'pa`bdiH
ye martya'm pRitanaa`yanta`m uumai'r RiNaa`vaanaM` na pa`taya'nta`
sargaiH' {1}{169}{07}
tvam maane'bhya indra vi`shvaja'nyaa` radaa' ma`rudbhiH' shu`rudho`
goa'graaH
stavaa'nebhi stavase deva de`vair vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{169}{08}


na nuu`nam asti` no shvaH kas tad ve'da` yad adbhu'tam
a`nyasya' ci`ttam a`bhi saM'ca`rya'm u`taadhii'taM` vi na'shyati
{1}{170}{01}
kiM na' indra jighaaMsasi` bhraata'ro ma`ruta`s tava'
tebhiH' kalpasva saadhu`yaa maa naH' sa`mara'Ne vadhiiH
{1}{170}{02}
kiM no' bhraatar agastya` sakhaa` sann ati' manyase
vi`dmaa hi te` yathaa` mano' .a`smabhya`m in na di'tsasi
{1}{170}{03}
araM' kRiNvantu` vediM` sam a`gnim i'ndhataam pu`raH
tatraa`mRita'sya` ceta'naM ya`j~naM te' tanavaavahai {1}{170}{04}
tvam ii'shiShe vasupate` vasuu'naaM` tvam mi`traaNaa'm mitrapate`
dheShThaH'
indra` tvam ma`rudbhiH` saM va'da`svaadha` praashaa'na Ritu`thaa
ha`viiMShi' {1}{170}{05}


prati' va e`naa nama'saa`ham e'mi suu`kta' bhikShe suma`tiM
tu`raaNaa'm
ra`raa`Nataa' maruto ve`dyaabhi`r ni heLo' dha`tta vi mu'cadhva`m
ashvaa'n {1}{171}{01}
e`Sha va` stomo' maruto` nama'svaan hRi`daa ta`ShTo mana'saa dhaayi
devaaH
upe`m aa yaa'ta` mana'saa juShaa`Naa yuu`yaM hi ShThaa nama'sa` id
vRi`dhaasaH' {1}{171}{02}
stu`taaso' no ma`ruto' mRiLayantuu`ta stu`to ma`ghavaa`
shambha'viShThaH
uu`rdhvaa naH' santu ko`myaa vanaa`ny ahaa'ni` vishvaa' maruto
jigii`Shaa {1}{171}{03}
a`smaad a`haM ta'vi`Shaad iiSha'maaNa` indraa'd bhi`yaa ma'ruto`
reja'maanaH
yu`ShmabhyaM' ha`vyaa nishi'taany aasa`n taany aa`re ca'kRimaa
mRi`Lataa' naH {1}{171}{04}
ya` maanaa'sash ci`taya'nta u`sraa vyuShTiShu` shava'saa`
shashva'tiinaam
sa no' ma`rudbhi'r vRiShabha` shravo' dhaa u`gra u`grebhi` sthavi'raH
saho`daaH {1}{171}{05}
tvam paa'hiindra` sahii'yaso` nRIn bhavaa' ma`rudbhi`r
ava'yaataheLaaH
su`pra`ke`tebhiH' saasa`hir dadhaa'no vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{171}{06}


ci`tro vo' .astu` yaama'sh ci`tra uu`tii su'daanavaH
maru'to` ahi'bhaanavaH {1}{172}{01}
aa`re saa vaH' sudaanavo` maru'ta Ri~nja`tii sharuH'
aa`re ashmaa` yam asya'tha {1}{172}{02}
tRi`Na`ska`ndasya` nu vishaH` pari' vRi~Nkta sudaanavaH
uu`rdhvaan naH' karta jii`vase' {1}{172}{03}


gaaya`t saama' nabha`nyakp M yathaa` ver arcaa'ma` tad
vaa'vRidhaa`naM svarvat
gaavo' dhe`navo' ba`rhiShy ada'bdhaa` aa yat sa`dmaanaM' di`vyaM
vivaa'saan {1}{173}{01}
arca`d vRiShaa` vRiSha'bhiH` svedu'havyair mRi`go naashno` ati` yaj
ju'gu`ryaat
pra ma'nda`yur ma`naaM guu'rta` hotaa` bhara'te` maryo' mithu`naa
yaja'traH {1}{173}{02}
nakSha`d dhotaa` pari` sadma' mi`taa yan bhara`d garbha`m aa
sha`radaH' pRithi`vyaaH
kranda`d ashvo` naya'maano ru`vad gaur a`ntar duu`to na roda'sii
cara`d vaak {1}{173}{03}
taa ka`rmaaSha'taraasmai` pra cyau`tnaani' deva`yanto' bharante
jujo'Sha`d indro' da`smava'rcaa` naasa'tyeva` sugmyo' rathe`ShThaaH
{1}{173}{04}
tam u' ShTu`hiindraM` yo ha` satvaa` yaH shuuro' ma`ghavaa` yo
ra'the`ShThaaH
pra`tii`cash ci`d yodhii'yaa`n vRiSha'Nvaan vava`vruSha'sh ci`t
tama'so viha`ntaa {1}{173}{05}
pra yad i`tthaa ma'hi`naa nRibhyo` asty araM` roda'sii ka`kShyeKp
naasmai'
saM vi'vya` indro' vRi`janaM` na bhuumaa` bharti' sva`dhaavaa'm+
opa`sham i'va` dyaam {1}{173}{06}
sa`matsu' tvaa shuura sa`taam u'raa`Nam pra'pa`thinta'mam
paritaMsa`yadhyai'
sa`joSha'sa` indra`m made' kSho`NiiH suu`riM ci`d ye a'nu`mada'nti`
vaajaiH' {1}{173}{07}
e`vaa hi te` shaM sava'naa samu`dra aapo` yat ta' aa`su mada'nti
de`viiH
vishvaa' te` anu` joShyaa' bhuu`d gauH suu`riiMsh ci`d yadi' dhi`Shaa
veShi` janaa'n {1}{173}{08}
asaa'ma` yathaa' suSha`khaaya' a svabhi`ShTayo' na`raaM na shaMsaiH'

asa`d yathaa' na` indro' vandane`ShThaas tu`ro na karma` naya'maana
u`kthaa {1}{173}{09}
viShpa'rdhaso na`raaM na shaMsai'r a`smaakaa'sa`d indro` vajra'hastaH

mi`traa`yuvo` na puurpa'tiM` sushi'ShTau madhyaa`yuva` upa'
shikShanti ya`j~naiH {1}{173}{10}
ya`j~no hi ShmdraM` kash ci'd Ri`ndha~n ju'huraa`Nash ci`n mana'saa
pari`yan
tii`rthe naacChaa' taatRiShaa`Nam oko' dii`rgho na si`dhram aa
kRi'No`ty adhvaa' {1}{173}{11}
mo Shuu Na' i`ndraatra' pRi`tsu de`vair asti` hi Shmaa' te shuShminn
ava`yaaH
ma`hash ci`d yasya' mii`LhuSho' ya`vyaa ha`viShma'to ma`ruto`
vanda'te` giiH {1}{173}{12}
e`Sha stoma' indra` tubhya'm a`sme e`ta' gaa`tuM ha'rivo vido naH
aa no' vavRityaaH suvi`taaya' deva vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{173}{13}


tvaM raaje'ndra` ye ca' de`vaa rakShaa` nRIn paa`hy asura` tvam
a`smaan
tvaM satpa'tir ma`ghavaa' na`s taru'tra`s tvaM sa`tyo vasa'vaanaH
saho`daaH {1}{174}{01}
dano` visha' indra mRi`dhravaa'caH sa`pta yat puraH` sharma`
shaara'dii`r dart
Ri`Nor a`po a'nava`dyaarNaa` yuune' vRi`tram pu'ru`kutsaa'ya randhiiH
{1}{174}{02}
ajaa` vRita' indra` shuura'patnii`r dyaaM ca` yebhiH' puruhuuta
nuu`nam
rakSho' a`gnim a`shuShaM` tuurva'yaaNaM siM`ho na dame` apaaM'si`
vastoH' {1}{174}{03}
sheSha`n nu ta i'ndra` sasmi`n yonau` prasha'staye` pavii'ravasya
ma`hnaa
sRi`jad arNaaM`sy ava` yad yu`dhaa gaas tiShTha`d dharii' dhRiSha`taa
mRi'ShTa` vaajaa'n {1}{174}{04}
vaha` kutsa'm indra` yasmi'~n caa`kan syuu'ma`nyuu Ri`jraa
vaata`syaashvaa'
pra suura'sh ca`kraM vRi'hataad a`bhiike' .a`bhi spRidho' yaasiSha`d
vajra'baahuH {1}{174}{05}
ja`gha`nvaam+ i'ndra mi`treruu'~n co`dapra'vRiddho harivo` adaa'shuun

pra ye pashya'nn arya`maNaM` sacaa`yos tvayaa' shuu`rtaa vaha'maanaa`
apa'tyam {1}{174}{06}
rapa't ka`vir i'ndraa`rkasaa'tau` kShaaM daa`saayo'pa`barha'NiiM kaH

kara't ti`sro ma`ghavaa` daanu'citraa` ni du'ryo`Ne kuya'vaacam
mRi`dhi shre't {1}{174}{07}
sanaa` taa ta' indra` navyaa` aaguH` saho` nabho .a'viraNaaya
puu`rviiH
bhi`nat puro` na bhido` ade'viir na`namo` vadha`r ade'vasya pii`yoH
{1}{174}{08}
tvaM dhuni'r indra` dhuni'matiir Ri`Nor a`paH sii`raa na srava'ntiiH

pra yat sa'mu`dram ati' shuura` parShi' paa`rayaa' tu`rvashaM` yaduM'
sva`sti {1}{174}{09}
tvam a`smaaka'm indra vi`shvadha' syaa avRi`kata'mo na`raaM
nRi'paa`taa
sa no` vishvaa'saaM spRi`dhaaM sa'ho`daa vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{174}{10}


matsy apaa'yi te` mahaH` paatra'syeva harivo matsa`ro madaH'
vRiShaa' te` vRiShNa` indu'r vaa`jii sa'hasra`saata'maH
{1}{175}{01}
aa na's te gantu matsa`ro vRiShaa` mado` vare'NyaH
sa`haavaa'm+ indra saana`siH pRi'tanaa`ShaaL ama'rtyaH
{1}{175}{02}
tvaM hi shuuraH` sani'taa co`dayo` manu'Sho` ratha'm
sa`haavaa`n dasyu'm avra`tam oShaH` paatraM` na sho`ciShaa'
{1}{175}{03}
mu`Shaa`ya suuryaM' kave ca`kram iishaa'na` oja'saa
vaha` shuShNaa'ya va`dhaM kutsaM` vaata`syaashvaiH' {1}{175}{04}
shu`Shminta'mo` hi te` mado' dyu`mninta'ma u`ta kratuH'
vRi`tra`ghnaa va'rivo`vidaa' maMsii`ShThaa a'shva`saata'maH
{1}{175}{05}
yathaa` puurve'bhyo jari`tRibhya' indra` maya' i`vaapo` na tRiShya'te
ba`bhuutha'
taam anu' tvaa ni`vidaM' johaviimi vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{175}{06}


matsi' no` vasya.a'iShTaya` indra'm indo` vRiShaa vi'sha
Ri`ghaa`yamaa'Na invasi` shatru`m anti` na vi'ndasi {1}{176}{01}
tasmi`nn aa ve'shayaa` giro` ya eka'sh carShaNii`naam
anu' sva`dhaa yam u`pyate` yavaM` na carkRi'Sha`d vRiShaa'
{1}{176}{02}
yasya` vishvaa'ni` hasta'yoH` pa~nca' kShitii`naaM vasu'
spaa`shaya'sva` yo a'sma`dhrug di`vyevaa`shani'r jahi
{1}{176}{03}
asu'nvantaM samaM jahi duu`NaashaM` yo na te` mayaH'
a`smabhya'm asya` veda'naM da`ddhi suu`rish ci'd ohate
{1}{176}{04}
aavo` yasya' dvi`barha'so .a`rkeShu' saanu`Shag asa't
aa`jaav indra'sydo` praavo` vaaje'Shu vaa`jina'm {1}{176}{05}
yathaa` puurve'bhyo jari`tRibhya' indra` maya' i`vaapo` na tRiShya'te
ba`bhuutha'
taam anu' tvaa ni`vidaM' johaviimi vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{176}{06}


aa ca'rShaNi`praa vRi'Sha`bho janaa'naaM` raajaa' kRiShTii`naam
pu'ruhuu`ta indraH'
stu`taH shra'va`syann ava`sopa' ma`drig yu`ktvaa harii` vRiSha`Naa
yaa'hy a`rvaa~N {1}{177}{01}
ye te` vRiSha'No vRiSha`bhaasa' indra brahma`yujo` vRiSha'rathaaso`
atyaaH'
taam+ aa ti'ShTha` tebhi`r aa yaa'hy a`rvaa~N havaa'mahe tvaa su`ta
i'ndra` some' {1}{177}{02}
aa ti'ShTha` rathaM` vRiSha'NaM` vRiShaa' te su`taH somaH`
pari'Shiktaa` madhuu'ni
yu`ktvaa vRiSha'bhyaaM vRiShabha kShitii`naaM hari'bhyaaM yaahi
pra`vatopa' ma`drik {1}{177}{03}
a`yaM ya`j~no de'va`yaa a`yam mi`yedha' i`maa brahmaa'Ny a`yam
i'ndra` somaH'
stii`rNam ba`rhir aa tu sha'kra` pra yaa'hi` pibaa' ni`Shadya` vi
mu'caa` harii' i`ha {1}{177}{04}
o suShTu'ta indra yaahy a`rvaa~N upa` brahmaa'Ni maa`nyasya' kaa`roH

vi`dyaama` vasto`r ava'saa gRi`Nanto' vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{177}{05}


yad dha` syaa ta' indra shru`ShTir asti` yayaa' ba`bhuutha'
jari`tRibhya' uu`tii
maa naH` kaama'm ma`haya'nta`m aa dha`g vishvaa' te ashyaa`m pary
aapa' aa`yoH {1}{178}{01}
na ghaa` raajdra` aa da'bhan no` yaa nu svasaa'raa kRi`Nava'nta`
yonau'
aapa'sh cid asmai su`tukaa' aveSha`n gama'n na` indraH' sa`khyaa
vaya'sh ca {1}{178}{02}
jetaa` nRibhi`r indraH' pRi`tsu shuuraH` shrotaa` havaM`
naadha'maanasya kaa`roH
prabha'rtaa` rathaM' daa`shuSha' upaa`ka udya'ntaa` giro` yadi' ca`
tmanaa` bhuut {1}{178}{03}
e`vaa nRibhi`r indraH' sushrava`syaa pra'khaa`daH pRi`kSho a`bhi
mi`triNo' bhuut
sa`ma`rya i`Sha sta'vate` vivaa'ci satraaka`ro yaja'maanasya`
shaMsaH' {1}{178}{04}
tvayaa' va`yam ma'ghavann indra` shatruu'n a`bhi Shyaa'ma maha`to
manya'maanaan
tvaM traa`taa tvam u' no vRi`dhe bhuu'r vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{178}{05}


puu`rviir a`haM sha`radaH' shashramaa`Naa do`Shaa vasto'r u`Shaso'
ja`raya'ntiiH
mi`naati` shriyaM' jari`maa ta`nuunaa`m apy uu` nu patnii`r vRiSha'No
jagamyuH {1}{179}{01}
ye ci`d dhi puurva' Rita`saapa` aasa'n saa`kaM de`vebhi`r ava'dann
Ri`taani'
te ci`d avaa'sur na`hy anta'm aa`puH sam uu` nu patnii`r vRiSha'bhir
jagamyuH {1}{179}{02}
na mRiShaa' shraa`ntaM yad ava'nti de`vaa vishvaa` it spRidho' a`bhy
ashnavaava
jayaa`ved atra' sha`tanii'tham aa`jiM yat sa`mya~ncaa' mithu`naav
a`bhy ajaa'va {1}{179}{03}
na`dasya' maa rudha`taH kaama` aaga'nn i`ta aajaa'to a`mutaH` kuta'sh
cit
lopaa'mudraa` vRiSha'NaM` nii ri'Naati` dhiira`m adhii'raa dhayati
shva`santa'm {1}{179}{04}
i`maM nu soma`m anti'to hRi`tsu pii`tam upa' bruve
yat sii`m aaga'sh cakRi`maa tat su mRi'Latu pulu`kaamo` hi martyaH'
{1}{179}{05}
a`gastyaH` khana'maanaH kha`nitraiH' pra`jaam apa'tya`m bala'm
i`cChamaa'naH
u`bhau varNaa`v RiShi'r u`graH pu'poSha sa`tyaa de`veShv aa`shiSho'
jagaama {1}{179}{06}


yu`vo rajaaM'si su`yamaa'so` ashvaa` ratho` yad vaa`m pary arNaaM'si`
diiya't
hi`ra`Nyayaa' vaam pa`vayaH' pruShaaya`n madhvaH` piba'ntaa u`ShasaH'
sacethe {1}{180}{01}
yu`vam atya`syaava' nakShatho` yad vipa'tmano` narya'sya` praya'jyoH

svasaa` yad vaaM' vishvaguurtii` bharaa'ti` vaajaa`yeTTe' madhupaav
i`She ca' {1}{180}{02}
yu`vam paya' u`sriyaa'yaam adhattam pa`kvam aa`maayaa`m ava`
puurvyaM` goH
a`ntar yad va`nino' vaam Ritapsuu hvaa`ro na shuci`r yaja'te
ha`viShmaa'n {1}{180}{03}
yu`vaM ha' gha`rmam madhu'manta`m atra'ye .a`po na kShodo'
.avRiNiitam e`She
tad vaaM' naraav ashvinaa` pashva.a'iShTii` rathye'va ca`kraa prati'
yanti` madhvaH' {1}{180}{04}
aa vaaM' daa`naaya' vavRitiiya dasraa` gor ohe'Na tau`gryo na jivriH'

a`paH kSho`Nii sa'cate` maahi'naa vaaM juu`rNo vaa`m akShu`r aMha'so
yajatraa {1}{180}{05}
ni yad yu`vethe' ni`yutaH' sudaanuu` upa' sva`dhaabhiH' sRijathaH`
puraM'dhim
preSha`d veSha`d vaato` na suu`rir aa ma`he da'de suvra`to na vaaja'm
{1}{180}{06}
va`yaM ci`d dhi vaaM' jari`taaraH' sa`tyaa vi'pa`nyaama'he` vi pa`Nir
hi`taavaa'n
adhaa' ci`d dhi Shmaa'shvinaav anindyaa paa`tho hi Shmaa' vRiShaNaa`v
anti'devam {1}{180}{07}
yu`vaaM ci`d dhi Shmaa'shvinaa`v anu` dyuun viru'drasya
pra`srava'Nasya saa`tau
a`gastyo' na`raaM nRiShu` prasha'staH` kaaraa'dhuniiva citayat
sa`hasraiH' {1}{180}{08}
pra yad vahe'the mahi`naa ratha'sya` pra sya'ndraa yaatho` manu'Sho`
na hotaa'
dha`ttaM suu`ribhya' u`ta vaa` svashvyaM` naasa'tyaa rayi`ShaacaH'
syaama {1}{180}{09}
taM vaaM` rathaM' va`yam a`dyaa hu'vema` stomai'r ashvinaa
suvi`taaya` navya'm
ari'ShTanemi`m pari` dyaam i'yaa`naM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{180}{10}


kad u` preShTaa'v i`ShaaM ra'yii`Naam a'dhva`ryantaa` yad
u'nninii`tho a`paam
a`yaM vaaM' ya`j~no a'kRita` prasha'stiM` vasu'dhitii` avi'taaraa
janaanaam {1}{181}{01}
aa vaa`m ashvaa'saH` shuca'yaH paya`spaa vaata'raMhaso di`vyaaso`
atyaaH'
ma`no`juvo` vRiSha'No vii`tapRi'ShThaa` eha sva`raajo' a`shvinaa'
vahantu {1}{181}{02}
aa vaaM` ratho' .a`vani`r na pra`vatvaa'n sRi`prava'ndhuraH
suvi`taaya' gamyaaH
vRiShNa' sthaataaraa` mana'so` javii'yaan ahampuu`rvo ya'ja`to
dhi'ShNyaa` yaH {1}{181}{03}
i`heha' jaa`taa sam a'vaavashiitaam are`pasaa' ta`nvaaKp naama'bhiH`
svaiH
ji`ShNur vaa'm a`nyaH suma'khasya suu`rir di`vo a`nyaH su`bhagaH'
pu`tra uu'he {1}{181}{04}
pra vaaM' nice`ruH ka'ku`ho vashaa`m+ anu' pi`sha~Nga'ruupaH`
sada'naani gamyaaH
harii' a`nyasya' pii`paya'nta` vaajai'r ma`thraa rajaaM'sy ashvinaa`
vi ghoShaiH' {1}{181}{05}
pra vaaM' sha`radvaa'n vRiSha`bho na ni`ShShaaT puu`rviir iSha'sh
carati` madhva' i`ShNan
evai'r a`nyasya' pii`paya'nta` vaajai`r veSha'ntiir uu`rdhvaa na`dyo
na` aaguH' {1}{181}{06}
asa'rji vaaM` sthavi'raa vedhasaa` giir baa`Lhe a'shvinaa tre`dhaa
kShara'ntii
upa'stutaav avataM` naadha'maanaM` yaama`nn ayaa'ma~n ChRiNutaM`
hava'm me {1}{181}{07}
u`ta syaa vaaM` rusha'to` vapsa'so` giis tri'ba`rhiShi` sada'si
pinvate` nRIn
vRiShaa' vaam me`gho vRi'ShaNaa piipaaya` gor na seke` manu'Sho
dasha`syan {1}{181}{08}
yu`vaam puu`Shevaa'shvinaa` puraM'dhir a`gnim u`ShaaM na ja'rate
ha`viShmaa'n
hu`ve yad vaaM' variva`syaa gRi'Naa`no vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{181}{09}


abhuu'd i`daM va`yuna`m o Shu bhuu'Shataa` ratho` vRiSha'Nvaa`n
mada'taa maniiShiNaH
dhi`yaM`ji`nvaa dhiShNyaa' vi`shpalaa'vasuu di`vo napaa'taa su`kRite`
shuci'vrataa {1}{182}{01}
indra'tamaa` hi dhiShNyaa' ma`rutta'maa da`sraa daMsi'ShThaa ra`thyaa
ra`thiita'maa
puu`rNaM rathaM' vahethe` madhva` aaci'taM` ta' daa`shvaaMsa`m upa'
yaatho ashvinaa {1}{182}{02}
kim atra' dasraa kRiNuthaH` kim aa'saathe` jano` yaH kash ci`d
aha'vir mahii`yate'
ati' kramiShTaM ju`rata'm pa`Ner asuM` jyoti`r vipraa'ya kRiNutaM
vaca`syave' {1}{182}{03}
ja`mbhaya'tam a`bhito` raaya'taH` shuno' ha`tam mRidho' vi`dathu`s
taany a'shvinaa
vaacaM'-vaacaM jari`tuu ra`tniniiM' kRitam u`bhaa shaMsaM'
naasatyaavata`m mama' {1}{182}{04}
yu`vam e`taM ca'krathuH` sindhu'Shu pla`vam aa'tma`nvanta'm
pa`kShiNaM' tau`gryaaya` kam
ya' deva`traa mana'saa niruu`hathuH' supapta`nii pe'tathuH` kShoda'so
ma`haH {1}{182}{05}
ava'viddhaM tau`gryam a`psv akp ntar a'naarambha`Ne tama'si`
pravi'ddham
cata'sro` naavo` jaTha'lasya` juShTaa` ud a`shvibhyaa'm iShi`taaH
paa'rayanti {1}{182}{06}
kaH svi'd vRi`kSho niShThi'to` madhye` arNa'so` yaM tau`gryo
naa'dhi`taH pa`ryaSha'svajat
pa`rNaa mRi`gasya' pa`taro'r ivaa`rabha` ud a'shvinaa uuhathuH`
shroma'taaya` kam {1}{182}{07}
tad vaaM' naraa naasatyaa`v anu' Shyaa`d yad vaa`m maanaa'sa
u`catha`m avo'can
a`smaad a`dya sada'saH so`myaad aa vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{182}{08}


taM yu'~njaathaa`m mana'so` yo javii'yaan trivandhu`ro vRi'ShaNaa`
yas tri'ca`kraH
yo'payaa`thaH su`kRito' duro`NaM tri`dhaatu'naa patatho` vir na
pa`rNaiH {1}{183}{01}
su`vRid ratho' vartate` yann a`bhi kShaaM yat tiShTha'thaH`
kratu'ma`ntaanu' pRi`kShe
vapu'r vapu`Shyaa sa'cataam i`yaM giir di`vo du'hi`troShasaa' sacethe
{1}{183}{02}
aa ti'ShThataM su`vRitaM` yo ratho' vaa`m anu' vra`taani` varta'te
ha`viShmaa'n
ya' naraa naasatyeSha`yadhyai' va`rtir yaa`thas tana'yaaya` tmane' ca
{1}{183}{03}
maa vaaM` vRiko` maa vRi`kiir aa da'dharShii`n maa pari' varktam u`ta
maati' dhaktam
a`yaM vaa'm bhaa`go nihi'ta i`yaM giir dasraa'v i`me vaaM' ni`dhayo`
madhuu'naam {1}{183}{04}
yu`vaaM gota'maH purumii`Lho atri`r dasraa` hava`te .a'vase
ha`viShmaa'n
dishaM` na di`ShTaam Ri'juu`yeva` yantaa me` havaM' naasa`tyopa'
yaatam {1}{183}{05}
ataa'riShma` tama'sas paa`ram a`sya prati' vaaM` stomo' ashvinaav
adhaayi
eha yaa'tam pa`thibhi'r deva`yaanai'r vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{183}{06}


taa vaa'm a`dya taav a'pa`raM hu'vemo`cChantyaa'm u`Shasi` vahni'r
u`kthaiH
naasa'tyaa` kuha' ci`t santaa'v a`ryo di`vo napaa'taa su`daasta'raaya
{1}{184}{01}
a`sme uu` Shu vRi'ShaNaa maadayethaa`m ut pa`Niim+r ha'tam uu`rmyaa
mada'ntaa
shru`tam me` acCho'ktibhir matii`naam eShTaa' naraa` nice'taaraa ca`
karNaiH' {1}{184}{02}
shri`ye puu'Shann iShu`kRite'va de`vaa naasa'tyaa vaha`tuM
suu`ryaayaaH'
va`cyante' vaaM kaku`haa a`psu jaa`taa yu`gaa juu`rNeva` varu'Nasya`
bhuureH' {1}{184}{03}
a`sme saa vaa'm maadhvii raa`tir a'stu` stomaM' hinotam maa`nyasya'
kaa`roH
anu` yad vaaM' shrava`syaa sudaanuu su`viiryaa'ya carSha`Nayo`
mada'nti {1}{184}{04}
e`Sha vaaM` stomo' ashvinaav akaari` maane'bhir maghavaanaa suvRi`kti

yaa`taM va`rtis tana'yaaya` tmane' caa`gastye' naasatyaa` mada'ntaa
{1}{184}{05}
ataa'riShma` tama'sas paa`ram a`sya prati' vaaM` stomo' ashvinaav
adhaayi
eha yaa'tam pa`thibhi'r deva`yaanai'r vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{184}{06}


ka`ta`raa puurvaa' kata`raapa'raa`yoH ka`thaa jaa`te ka'vayaH` ko vi
ve'da
vishvaM` tmanaa' bibhRito` yad dha` naama` vi va'rtete` aha'nii
ca`kriye'va {1}{185}{01}
bhuuriM` dve aca'rantii` cara'ntam pa`dvantaM` garbha'm a`padii'
dadhaate
nityaM` na suu`num pi`tror u`pasthe` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{02}
a`ne`ho daa`tram adi'ter ana`rvaM hu`ve svarvad ava`dhaM nama'svat
tad ro'dasii janayataM jari`tre dyaavaa` rakSha'tam pRithivii no`
abhvaa't {1}{185}{03}
ata'pyamaane` ava`saava'ntii` anu' Shyaama` roda'sii de`vapu'tre
u`bhe de`vaanaa'm u`bhaye'bhi`r ahnaaM` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{04}
saM`gacCha'maane yuva`tii sama'nte` svasaa'raa jaa`mii pi`tror
u`pasthe'
a`bhi`jighra'ntii` bhuva'nasya` naabhiM` dyaavaa` rakSha'tam
pRithivii no` abhvaa't {1}{185}{05}
u`rvii sadma'nii bRiha`tii Ri`ta' hu`ve de`vaanaa`m ava'saa`
jani'trii
da`dhaate` ye a`mRitaM' su`pratii'ke` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{06}
u`rvii pRi`thvii ba'hu`le duu`rea'nte` upa' bruve` nama'saa ya`j~ne
a`smin
da`dhaate` ye su`bhage' su`pratuu'rtii` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{07}
de`vaan vaa` yac ca'kRi`maa kac ci`d aagaH` sakhaa'yaM vaa` sada`m ij
jaaspa'tiM vaa
i`yaM dhiir bhuu'yaa ava`yaana'm eShaaM` dyaavaa` rakSha'tam
pRithivii no` abhvaa't {1}{185}{08}
u`bhaa shaMsaa` naryaa` maam a'viShTaam u`bhe maam uu`tii ava'saa
sacetaam
bhuuri' cid a`ryaH su`daasta'raaye`Shaa mada'nta iShayema devaaH
{1}{185}{09}
Ri`taM di`ve tad a'vocam pRithi`vyaa a'bhishraa`vaaya' pratha`maM
su'me`dhaaH
paa`taam a'va`dyaad du'ri`taad a`bhiike' pi`taa maa`taa ca'
rakShataa`m avo'bhiH {1}{185}{10}
i`daM dyaa'vaapRithivii sa`tyam a'stu` pita`r maata`r yad
i`hopa'bru`ve vaa'm
bhuu`taM de`vaanaa'm ava`me avo'bhir vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{185}{11}


aa na` iLaa'bhir vi`dathe' susha`sti vi`shvaana'raH savi`taa de`va
e'tu
api` yathaa' yuvaano` matsa'thaa no` vishvaM` jaga'd abhipi`tve
ma'nii`Shaa {1}{186}{01}
aa no` vishva` aaskraa' gamantu de`vaa mi`tro a'rya`maa varu'NaH
sa`joShaaH'
bhuva`n yathaa' no` vishve' vRi`dhaasaH` kara'n su`Shaahaa' vithu`raM
na shavaH' {1}{186}{02}
preShThaM' vo` ati'thiM gRiNiiShe .a`gniM sha`stibhi's tu`rvaNiH'
sa`joShaaH'
asa`d yathaa' no` varu'NaH sukii`rtir iSha'sh ca parShad ariguu`rtaH
suu`riH {1}{186}{03}
upa' va eShe` nama'saa jigii`ShoShaasaa`naktaa' su`dughe'va dhe`nuH

sa`maa`ne aha'n vi`mimaa'no a`rkaM viShu'ruupe` paya'si` sasmi`nn
uudha'n {1}{186}{04}
u`ta no .a'hir bu`dhnyoKp maya's kaH` shishuM` na pi`pyuShii'va
veti` sindhuH'
ya` napaa'tam a`paaM ju`naama' mano`juvo` vRiSha'No` yaM vaha'nti
{1}{186}{05}
u`ta na' iiM` tvaShTaa ga`ntv acChaa` smat suu`ribhi'r abhipi`tve
sa`joShaaH'
aa vRi'tra`hdra'sh carShaNi`praas tu`viShTa'mo na`raaM na' i`ha
ga'myaaH {1}{186}{06}
u`ta na' iim ma`tayo .a'shvayogaaH` shishuM` na gaava`s taru'NaM
rihanti
tam iiM` giro` jana'yo` na patniiH' sura`bhiShTa'maM na`raaM na'santa
{1}{186}{07}
u`ta na' iim ma`ruto' vRi`ddhase'naaH` smad roda'sii` sama'nasaH
sadantu
pRiSha'dashvaaso .a`vana'yo` na rathaa' ri`shaada'so mitra`yujo` na
de`vaaH {1}{186}{08}
pra nu yad e'Shaam mahi`naa ci'ki`tre pra yu'~njate pra`yuja`s te
su'vRi`kti
adha` yad e'ShaaM su`dine` na sharu`r vishva`m eri'Nam pruShaa`yanta`
saaH' {1}{186}{09}
pro a`shvinaa`v ava'se kRiNudhva`m pra puu`ShaNaM` svata'vaso` hi
santi'
a`dve`Sho viShNu`r vaata' Ribhu`kShaa acChaa' su`mnaaya' vavRitiiya
de`vaan {1}{186}{10}
i`yaM saa vo' a`sme diidhi'tir yajatraa api`praaNii' ca` sada'nii ca
bhuuyaaH
ni yaa de`veShu` yata'te vasuu`yur vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{186}{11}


pi`tuM nu sto'Sham ma`ho dha`rmaaNaM` tavi'Shiim
yasya' tri`to vy oja'saa vRi`traM vipa'rvam a`rdaya't
{1}{187}{01}
svaado' pito` madho' pito va`yaM tvaa' vavRimahe
a`smaaka'm avi`taa bha'va {1}{187}{02}
upa' naH pita`v aa ca'ra shi`vaH shi`vaabhi'r uu`tibhiH'
ma`yo`bhur a'dviShe`NyaH sakhaa' su`shevo` adva'yaaH {1}{187}{03}
tava` tye pi'to` rasaa` rajaaM`sy anu` viShThi'taaH
di`vi vaataa' iva shri`taaH {1}{187}{04}
tava` tye pi'to` dada'ta`s tava' svaadiShTha` te pi'to
pra svaa`dmaano` rasaa'naaM tuvi`griivaa' iverate {1}{187}{05}
tve pi'to ma`haanaaM' de`vaanaa`m mano' hi`tam
akaa'ri` caaru' ke`tunaa` tavaahi`m ava'saavadhiit {1}{187}{06}
yad a`do pi'to` aja'gan vi`vasva` parva'taanaam
atraa' cin no madho pi`to .a'ram bha`kShaaya' gamyaaH
{1}{187}{07}
yad a`paam oSha'dhiinaam pariM`sham aa'ri`shaama'he
vaataa'pe` piiva` id bha'va {1}{187}{08}
yat te' soma` gavaa'shiro` yavaa'shiro` bhajaa'mahe
vaataa'pe` piiva` id bha'va {1}{187}{09}
ka`ra`mbha o'Shadhe bhava` piivo' vRi`kka u'daara`thiH
vaataa'pe` piiva` id bha'va {1}{187}{10}
taM tvaa' va`yam pi'to` vaco'bhi`r gaavo` na ha`vyaa su'Shuudima
de`vebhya's tvaa sadha`maada'm a`smabhyaM' tvaa sadha`maada'm
{1}{187}{11}


sami'ddho a`dya raa'jasi de`vo de`vaiH sa'hasrajit
duu`to ha`vyaa ka`vir va'ha {1}{188}{01}
tanuu'napaad Ri`taM ya`te madhvaa' ya`j~naH sam a'jyate
dadha't saha`sriNii`r iShaH' {1}{188}{02}
aa`juhvaa'no na` iiDyo' de`vaam+ aa va'kShi ya`j~niyaa'n
agne' sahasra`saa a'si {1}{188}{03}
praa`ciina'm ba`rhir oja'saa sa`hasra'viiram astRiNan
yatraa'dityaa vi`raaja'tha {1}{188}{04}
vi`raaT sa`mraaD vi`bhviiH pra`bhviir ba`hviish ca` bhuuya'siish ca`
yaaH
duro' ghRi`taany a'kSharan {1}{188}{05}
su`ru`kme hi su`pesha`saadhi' shri`yaa vi`raaja'taH
u`Shaasaa`v eha sii'dataam {1}{188}{06}
pra`tha`maa hi su`vaaca'saa` hotaa'raa` daivyaa' ka`vii
ya`j~naM no' yakShataam i`mam {1}{188}{07}
bhaara`tiiLe` sara'svati` yaa vaH` sarvaa' upabru`ve
taa na'sh codayata shri`ye {1}{188}{08}
tvaShTaa' ruu`paaNi` hi pra`bhuH pa`shuun vishvaa'n samaana`je
teShaaM' na sphaa`tim aa ya'ja {1}{188}{09}
upa` tmanyaa' vanaspate` paatho' de`vebhyaH' sRija
a`gnir ha`vyaani' siShvadat {1}{188}{10}
pu`ro`gaa a`gnir de`vaanaaM' gaaya`tra` sam a'jyate
svaahaa'kRitiiShu rocate {1}{188}{11}


agne` naya' su`pathaa' raa`ye a`smaan vishvaa'ni deva va`yunaa'ni
vi`dvaan
yu`yo`dhy akp smaj ju'huraa`Nam o` bhuuyi'ShThaaM te` nama.a'uktiM
vidhema {1}{189}{01}
agne` tvam paa'rayaa` navyo' a`smaan sva`stibhi`r ati' du`rgaaNi`
vishvaa'
puush ca' pRi`thvii ba'hu`laa na' u`rvii bhavaa' to`kaaya`
tana'yaaya` shaM yoH {1}{189}{02}
agne` tvam a`smad yu'yo`dhy amii'vaa` ana'gnitraa a`bhy ama'nta
kRi`ShTiiH
puna'r a`smabhyaM' suvi`taaya' deva` kShaaM vishve'bhir a`mRite'bhir
yajatra {1}{189}{03}
paa`hi no' agne paa`yubhi`r aja'srair u`ta pri`ye sada'na` aa
shu'shu`kvaan
maa te' bha`yaM ja'ri`taaraM' yaviShTha nuu`naM vi'da`n maapa`raM
sa'hasvaH {1}{189}{04}
maa no' a`gne .a'va sRijo a`ghaayaa'vi`Shyave' ri`pave'
du`cChunaa'yai
maa da`tvate` dasha'te` maadate' no` maa riiSha'te sahasaava`n paraa'
daaH {1}{189}{05}
vi gha` tvaavaa'm+ Ritajaata yaMsad gRiNaa`no a'gne ta`nveKp
varuu'tham
vishvaa'd riri`kShor u`ta vaa' nini`tsor a'bhi`hrutaa`m asi` hi de'va
vi`ShpaT {1}{189}{06}
tvaM taam+ a'gna u`bhayaa`n vi vi`dvaan veShi' prapi`tve manu'Sho
yajatra
a`bhi`pi`tve mana've` shaasyo' bhuur marmRi`jya' u`shigbhi`r naakraH
{1}{189}{07}
avo'caama ni`vaca'naany asmi`n maana'sya suu`nuH sa'hasaa`ne a`gnau

va`yaM sa`hasra`m RiShi'bhiH sanema vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{189}{08}


a`na`rvaaNaM' vRiSha`bham ma`ndraji'hva`m bRiha`spatiM' vardhayaa`
navya'm a`rkaiH
gaa`thaa`nyaH su`ruco` yasya' de`vaa aa'shRi`Nvanti` nava'maanasya`
martaaH' {1}{190}{01}
tam Ri`tviyaa` upa` vaacaH' sacante` sargo` na yo de'vaya`taam
asa'rji
bRiha`spatiH` sa hy a~njo` varaaM'si` vibhvaabha'va`t sam Ri`te
maa'ta`rishvaa' {1}{190}{02}
upa'stutiM` nama'sa` udya'tiM ca` shlokaM' yaMsat savi`teva` pra
baa`huu
a`sya kratvaa'ha`nyoKp yo asti' mRi`go na bhii`mo a'ra`kShasa`s
tuvi'Shmaan {1}{190}{03}
a`sya shloko' di`viiya'te pRithi`vyaam atyo` na yaM'sad yakSha`bhRid
vice'taaH
mRi`gaaNaaM` na he`tayo` yanti' ce`maa bRiha`spate`r ahi'maayaam+
a`bhi dyuun {1}{190}{04}
ye tvaa' devosri`kam manya'maanaaH paa`paa bha`dram u'pa`jiiva'nti
pa`jraaH
na duu`DhyeKp anu' dadaasi vaa`mam bRiha'spate` caya'sa` it
piyaa'rum {1}{190}{05}
su`praituH' suu`yava'so` na panthaa' durni`yantuH` pari'priito` na
mi`traH
a`na`rvaaNo' a`bhi ye cakSha'te` no .a'piivRitaa aporNu`vanto' asthuH
{1}{190}{06}
saM yaM stubho' .a`vana'yo` na yanti' samu`draM na sra`vato`
rodha'cakraaH
sa vi`dvaam+ u`bhayaM' caShTe a`ntar bRiha`spati`s tara` aapa'sh ca`
gRidhraH' {1}{190}{07}
e`vaa ma`has tu'vijaa`tas tuvi'Shmaa`n bRiha`spati'r vRiSha`bho
dhaa'yi de`vaH
sa na' stu`to vii`rava'd dhaatu` goma'd vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{190}{08}


ka~Nka'to` na ka~Nka`to .a'tho satii`naka'~NkataH
dvaav iti` pluShii` iti` ny akp dRiShTaa' alipsata {1}{191}{01}
a`dRiShTaa'n hanty aaya`ty atho' hanti paraaya`tii
atho' avaghna`tii ha`nty atho' pinaShTi piMSha`tii {1}{191}{02}
sha`raasaH` kusha'raaso da`rbhaasaH' sai`ryaa u`ta
mau`~njaa a`dRiShTaa' vairi`NaaH sarve' saa`kaM ny alipsata
{1}{191}{03}
ni gaavo' go`ShThe a'sada`n ni mRi`gaaso' avikShata
ni ke`tavo` janaa'naaM` ny akp dRiShTaa' alipsata {1}{191}{04}
e`ta u` tye praty a'dRishran prado`ShaM taska'raa iva
adRi'ShTaa` vishva'dRiShTaaH` prati'buddhaa abhuutana
{1}{191}{05}
dyaur vaH' pi`taa pRi'thi`vii maa`taa somo` bhraataadi'tiH` svasaa'

adRi'ShTaa` vishva'dRiShTaa`s tiShTha'te`laya'taa` su ka'm
{1}{191}{06}
ye aMsyaa` ye a~NgyaaH' suu`ciikaa` ye pra'ka~Nka`taaH
adRi'ShTaaH` kiM ca`neha vaH` sarve' saa`kaM ni ja'syata
{1}{191}{07}
ut pu`rastaa`t suurya' eti vi`shvadRi'ShTo adRiShTa`haa
a`dRiShTaa`n sarvaa'~n ja`mbhaya`n sarvaa'sh ca yaatudhaa`nyaH
{1}{191}{08}
ud a'paptad a`sau suuryaH' pu`ru vishvaa'ni` juurva'n
aa`di`tyaH parva'tebhyo vi`shvadRi'ShTo adRiShTa`haa {1}{191}{09}
suurye' vi`Sham aa sa'jaami` dRitiM` suraa'vato gRi`he
so ci`n nu na ma'raati` no va`yam ma'raamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{10}
i`ya`tti`kaa sha'kunti`kaa sa`kaa ja'ghaasa te vi`Sham
so ci`n nu na ma'raati` no va`yam ma'raamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{11}
triH sa`pta vi'Shpuli~Nga`kaa vi`Shasya` puShya'm akShan
taash ci`n nu na ma'ranti` no va`yam ma'raamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{12}
na`vaa`naaM na'vatii`naaM vi`Shasya` ropu'ShiiNaam
sarvaa'saam agrabhaM` naamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{13}
triH sa`pta ma'yuu`ryaH sa`pta svasaa'ro a`gruvaH'
taas te' vi`ShaM vi ja'bhrira uda`kaM ku`mbhinii'r iva
{1}{191}{14}
i`ya`tta`kaH ku'Shumbha`kas ta`kam bhi'na`dmy ashma'naa
tato' vi`Sham pra vaa'vRite` paraa'cii`r anu' saM`vataH'
{1}{191}{15}
ku`Shu`mbha`kas tad a'braviid gi`reH pra'vartamaana`kaH
vRishci'kasyaara`saM vi`Sham a'ra`saM vRi'shcika te vi`Sham
{1}{191}{16}

No comments: